\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{6}## ##\begin{center}## \section{uttarakaaNDa} ##\end{center}## \medskip 16 sa जित्वा भ्रातरं राम धनदं राक्षसाधिपः . महासेनप्रसूतिं तु ययौ शरवणं ततः .. 1..\\ अथापश्यद्दशग्रीवो रौक्मं शरवणं तदा . गभस्तिजालसंवीतं द्वितीयमिव भास्करम् .. 2..\\ पर्वतं स समासाद्य किं चिद्रम्यवनान्तरम् . अपश्यत्पुष्पकं तत्र राम विष्टम्भितं दिवि .. 3..\\ विष्टब्धं पुष्पकं दृष्ट्वा कामगं ह्यगमं कृतम् . राक्षसश्चिन्तयामास सचिवैस्तैः समावृतः .. 4..\\ किमिदं यन्निमित्तं मे न च गच्छति पुष्पकम् . पर्वतस्योपरिस्थस्य कस्य कर्म त्विदं भवेत् .. 5..\\ ततोऽब्रवीद्दशग्रीवं मारीचो बुद्धिकोविदः . नैतन्निष्करणं राजन्पुष्पकोऽयं न गच्छति .. 6..\\ ततः पार्श्वमुपागम्य भवस्यानुचरो बली . नन्दीश्वर उवाचेदं राक्षसेन्द्रमशङ्कितः .. 7..\\ निवर्तस्व दशग्रीव शैले क्रीडति शङ्करः .. 8..\\ सुपर्णनागयक्षाणां दैत्यदानवरक्षसाम् . प्राणिनामेव सर्वेषामगम्यः पर्वतः कृतः .. 9..\\ स रोषात्ताम्रनयनः पुष्पकादवरुह्य च . कोऽयं शम्रक इत्युक्त्वा शैलमूलमुपागमत् .. 10..\\ नन्दीश्वरमथापश्यदविदूरस्थितं प्रभुम् . दीप्तं शूलमवष्टभ्य द्वितीयमिव शङ्करम् .. 11..\\ स वानरमुखं दृष्ट्वा तमवज्ञाय राक्षसः . प्रहासं मुमुचे मौर्ख्यात्सतोय इव तोयदः .. 12..\\ सङ्क्रुद्धो भगवान्नन्दी शङ्करस्यापरा तनुः . अब्रवीद्राक्षसं तत्र दशग्रीवमुपस्थितम् .. 13..\\ यस्माद्वानरमूर्तिं मां दृष्ट्वा राक्षसदुर्मते . मौर्ख्यात्त्वमवजानीषे परिहासं च मुञ्चसि .. 14..\\ तस्मान्मद्रूपसंयुक्ता मद्वीर्यसमतेजसः . उत्पत्स्यन्ते वधार्थं हि कुलस्य तव वानराः .. 15..\\ किं त्विदानीं मया शक्यं कर्तुं यत्त्वां निशाचर . न हन्तव्यो हतस्त्वं हि पूर्वमेव स्वकर्मभिः .. 16..\\ अचिन्तयित्वा स तदा नन्दिवाक्यं निशाचरः . पर्वतं तं समासाद्य वाक्यमेतदुवाच ह .. 17..\\ पुष्पकस्य गतिश्छिन्ना यत्कृते मम गच्छतः . तदेतच्छैलमुन्मूलं करोमि तव गोपते .. 18..\\ केन प्रभावेन भवस्तत्र क्रीडति राजवत् . विज्ञातव्यं न जानीषे भयस्थानमुपस्थितम् .. 19..\\ एवमुक्त्वा ततो राजन्भुजान्प्रक्षिप्य पर्वते . तोलयामास तं शैलं समृगव्यालपादपम् .. 20..\\ ततो राम महादेवः प्रहसन्वीक्ष्य तत्कृतम् . पादाङ्गुष्ठेन तं शैलं पीडयामास लीलया .. 21..\\ ततस्ते पीडितास्तस्य शैलस्याधो गता भुजाः . विस्मिताश्चाभवंस्तत्र सचिवास्तस्य रक्षसः .. 22..\\ रक्षसा तेन रोषाच्च भुजानां पीडनात्तथा . मुक्तो विरावः सुमहांस्त्रैलोक्यं येन पूरितम् .. 23..\\ मानुषाः शब्दवित्रस्ता मेनिरे लोकसङ्क्षयम् . देवताश्चापि सङ्क्षुब्धाश्चलिताः स्वेषु कर्मसु .. 24..\\ ततः प्रीतो महादेवः शैलाग्रे विष्ठितस्तदा . मुक्त्वा तस्य भुजान्राजन्प्राह वाक्यं दशाननम् .. 25..\\ प्रीतेऽस्मि तव वीर्याच्च शौण्डीर्याच्च निशाचर . रवतो वेदना मुक्तः खरः परमदारुणः .. 26..\\ यस्माल्लोकत्रयं त्वेतद्रावितं भयमागतम् . तस्मात्त्वं रावणो नाम नाम्ना तेन भविष्यसि .. 27..\\ देवता मानुषा यक्षा ये चान्ये जगतीतले . एवं त्वामभिधास्यन्ति रावणं लोकरावणम् .. 28..\\ गच्छ पौलस्थ्य विस्रब्धः पथा येन त्वमिच्छसि . मया त्वमभ्यनुज्ञातो राक्षसाधिप गम्यताम् .. 29..\\ साक्षान्महेश्वरेणैवं कृतनामा स रावणः . अभिवाद्य महादेवं विमानं तत्समारुहत् .. 30..\\ ततो महीतले राम परिचक्राम रावणः . क्षत्रियान्सुमहावीर्यान्बाधमानस्ततस्ततः .. 31..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}