\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{6}## ##\begin{center}## \section{uttarakaaNDa} ##\end{center}## \medskip 18 प्रविष्टायाअं hutaa"sa.m तु वेदवत्यां स रावंअ . पुष्पकं तत्समारुह्य परिचक्राम मेदिनीम् .. 1..\\ ततो मरुत्तं नृपतिं यजन्तं सह दैवतैः . उशीरबीजमासाद्य ददर्श स तु राक्षसः .. 2..\\ संवर्तो नाम ब्रह्मर्षिर्भ्राता साक्षाद्बृहस्पतेः . याजयामास धर्मज्ञः सर्वैर्ब्रह्मगणैर्वृतः .. 3..\\ दृष्ट्वा देवास्तु तद्रक्षो वरदानेन दुर्जयम् . तां तां योनिं समापन्नास्तस्य धर्षणभीरवः .. 4..\\ इन्द्रो मयूरः संवृत्तो धर्मराजस्तु वायसः . कृकलासो धनाध्यक्षो हंसो वै वरुणोऽभवत् .. 5..\\ तं च राजानमासाद्य रावणो राक्षसाधिपः . प्राह युद्धं प्रयच्चेति निर्जितोऽस्मीति वा वद .. 6..\\ ततो मरुत्तो नृपतिः को भवानित्युवाच तम् . अवहासं ततो मुक्त्वा राक्षसो वाक्यमब्रवीत् .. 7..\\ अकुतूहलभावेन प्रीतोऽस्मि तव पार्थिव . धनदस्यानुजं यो मां नावगच्छसि रावणम् .. 8..\\ त्रिषु लोकेषु कः सोऽस्ति यो न जानाति मे बलम् . भ्रातरं येन निर्जित्य विमानमिदमाहृतम् .. 9..\\ ततो मरुत्तो नृपतिस्तं राक्षसमथाब्रवीत् . धन्यः खलु भवान्येन ज्येष्ठो भ्राता रणे जितः .. 10..\\ नाधर्मसहितं श्लाघ्यं न लोकप्रतिसंहितम् . कर्म दौरात्म्यकं कृत्वा श्लाघसे भ्रातृनिर्जयात् .. 11..\\ किं त्वं प्राक्केवलं धर्मं चरित्वा लब्धवान्वरम् . श्रुतपूर्वं हि न मया यादृशं भाषसे स्वयम् .. 12..\\ ततः शरासनं गृह्य सायकांश्च स पार्थिवः . रणाय निर्ययौ क्रुद्धः संवर्तो मार्गमावृणोत् .. 13..\\ सोऽब्रवीत्स्नेहसंयुक्तं मरुत्तं तं महानृषिः . श्रोतव्यं यदि मद्वाक्यं सम्प्रहारो न ते क्षमः .. 14..\\ महेश्वरमिदं सत्रमसमाप्तं कुलं दहेत् . दीक्षितस्य कुतो युद्धं क्रूरत्वं दीक्षिते कुतः .. 15..\\ संशयश्च रणे नित्यं राक्षसश्चैष दुर्जयः . स निवृत्तो गुरोर्वाक्यान्मरुत्तः पृथिवीपतिः . विसृज्य सशरं चापं स्वस्थो मखमुखोऽभवत् .. 16..\\ ततस्तं निर्जितं मत्वा गोषयामास वै शुकः . रावणो जितवांश्चेति हर्षान्नादं च मुक्तवान् .. 17..\\ तान्भक्षयित्वा तत्रस्थान्महर्षीन्यज्ञमागतान् . वितृप्तो रुधिरैस्तेषां पुनः सम्प्रययौ महीम् .. 18..\\ रावणे तु गते देवाः सेन्द्राश्चैव दिवौकसः . ततः स्वां योनिमासाद्य तानि सत्त्वान्यथाब्रुवन् .. 19..\\ हर्षात्तदाब्रवीदिन्द्रो मयूरं नीलबर्हिणम् . प्रीतोऽस्मि तव धर्मज्ञ उपकाराद्विहङ्गम .. 20..\\ मम नेत्रसहस्रं यत्तत्ते वर्हे भविष्यति . वर्षमाणे मयि मुदं प्राप्स्यसे प्रीतिलक्षणम् .. 21..\\ नीलाः किल पुरा बर्हा मयूराणां नराधिप . सुराधिपाद्वरं प्राप्य गताः सर्वे विचित्रताम् .. 22..\\ धर्मराजोऽब्रवीद्राम प्राग्वंशे वायसं स्थितम् . पक्षिंस्तवास्मि सुप्रीतः प्रीतस्य च वचः शृणु .. 23..\\ यथान्ये विविधै रोगैः पीड्यन्ते प्राणिनो मया . ते न ते प्रभविष्यन्ति मयि प्रीते न संशयः .. 24..\\ मृत्युतस्ते भयं नास्ति वरान्मम विहङ्गम . यावत्त्वां न वधिष्यन्ति नरास्तावद्भविष्यसि .. 25..\\ ये च मद्विषयस्थास्तु मानवाः क्षुधयार्दिताः . त्वयि भुक्ते तु तृप्तास्ते भविष्यन्ति सबान्धवाः .. 26..\\ वरुणस्त्वब्रवीद्धंसं गङ्गातोयविचारिणम् . श्रूयतां प्रीतिसंयुक्तं वचः पत्ररथेश्वर .. 27..\\ वर्णो मनोहरः सौम्यश्चन्द्रमण्डलसंनिभः . भविष्यति तवोदग्रः शुक्लफेनसमप्रभः .. 28..\\ मच्छरीरं समासाद्य कान्तो नित्यं भविष्यसि . प्राप्स्यसे चातुलां प्रीतिमेतन्मे प्रीतिलक्षणम् .. 29..\\ हंसानां हि पुरा राम न वर्णः सर्वपाण्डुरः . पक्षा नीलाग्रसंवीताः क्रोढाः शष्पाग्रनिर्मलाः .. 30..\\ अथाब्रवीद्वैश्वरणः कृकलासं गिरौ स्थितम् . हैरण्यं सम्प्रयच्छामि वर्णं प्रीतिस्तवाप्यहम् .. 31..\\ सद्रव्यं च शिरो नित्यं भविष्यति तवाक्षयम् . एष काञ्चनको वर्णो मत्प्रीत्या ते भविष्यति .. 32..\\ एवं दत्त्वा वरांस्तेभ्यस्तस्मिन्यज्ञोत्सवे सुराः . निवृत्ते सह राज्ञा वै पुनः स्वभवनं गताः .. 33..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}