\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{6}## ##\begin{center}## \section{uttarakaaNDa} ##\end{center}## \medskip 2 tasya तद्वचनं श्रुत्वा राघवस्य महात्मनः . कुम्भयोनिर्महातेजा वाक्यमेतदुवाच ह .. 1..\\ शृणु राजन्यथावृत्तं यस्य तेजोबलं महत् . जघान च रिपून्युद्धे यथावध्यश्च शत्रुभिः .. 2..\\ अहं ते रावणस्येदं कुलं जन्म च राघव . वरप्रदानं च तथा तस्मै दत्तं ब्रवीमि ते .. 3..\\ पुरा कृतयुगे राम प्रजापतिसुतः प्रभुः . पुलस्त्यो नाम ब्रह्मर्षिः साक्षादिव पितामहः .. 4..\\ नानुकीर्त्या गुणास्तस्य धर्मतः शीलतस्तथा . प्रजापतेः पुत्र इति वक्तुं शक्यं हि नामतः .. 5..\\ स तु धर्मप्रसङ्गेन मेरोः पार्श्वे महागिरेः . तृणबिन्द्वाश्रमं गत्वा न्यवसन्मुनिपुङ्गवः .. 6..\\ तपस्तेपे स धर्मात्मा स्वाध्यायनियतेन्द्रियः . गत्वाश्रमपदं तस्य विघ्नं कुर्वन्ति कन्यकाः .. 7..\\ देवपन्नगकन्याश्च राजर्षितनयाश्च याः . क्रीडन्त्योऽप्सरसश्चैव तं देशमुपपेदिरे .. 8..\\ सर्वर्तुषूपभोग्यत्वाद्रम्यत्वात्काननस्य च . नित्यशस्तास्तु तं देशं गत्वा क्रीडन्ति कन्यकाः .. 9..\\ अथ रुष्टो महातेजा व्याजहार महामुनिः . या मे दर्शनमागच्छेत्सा गर्भं धारयिष्यति .. 10..\\ तास्तु सर्वाः प्रतिगताः श्रुत्वा वाक्यं महात्मनः . ब्रह्मशापभयाद्भीतास्तं देशं नोपचक्रमुः .. 11..\\ तृणबिन्दोस्तु राजर्षेस्तनया न शृणोति तत् . गत्वाश्रमपदं तस्य विचचार सुनिर्भया .. 12..\\ तस्मिन्नेव तु काले स प्रजापत्यो महानृषिः . स्वाध्यायमकरोत्तत्र तपसा द्योतितप्रभः .. 13..\\ सा तु वेदध्वनिं श्रुत्वा दृष्ट्वा चैव तपोधनम् . अभवत्पाण्डुदेहा सा सुव्यञ्जितशरीरजा .. 14..\\ दृष्ट्वा परमसंविग्ना सा तु तद्रूपमात्मनः . इदं मे किं न्विति ज्ञात्वा पितुर्गत्वाग्रतः स्थिताः .. 15..\\ तां तु दृष्ट्वा तथा भूतां तृणबिन्दुरथाब्रवीत् . किं तमेतत्त्वसदृशं धारयस्यात्मनो वपुः .. 16..\\ सा तु कृत्वाञ्जलिं दीना कन्योवाच तपोधनम् . न जाने कारणं तात येन मे रूपमीदृशम् .. 17..\\ किं तु पूर्वं गतास्म्येका महर्षेर्भावितात्मनः . पुलस्त्यस्याश्रमं दिव्यमन्वेष्टुं स्वसखीजनम् .. 18..\\ न च पश्याम्यहं तत्र कां चिदप्यागतां सखीम् . रूपस्य तु विपर्यासं दृष्ट्वा चाहमिहागता .. 19..\\ तृणबिन्दुस्तु राजर्षिस्तपसा द्योतितप्रभः . ध्यानं विवेश तच्चापि अपश्यदृषिकर्मजम् .. 20..\\ स तु विज्ञाय तं शापं महर्षेर्भावितात्मनः . गृहीत्वा तनयां गत्वा पुलस्त्यमिदमब्रवीत् .. 21..\\ भगमंस्तनयां मे त्वं गुणैः स्वैरेव भूषिताम् . भिक्षां प्रतिगृहाणेमां महर्षे स्वयमुद्यताम् .. 22..\\ तपश्चरणयुक्तस्य श्राम्यमाणेन्द्रियस्य ते . शुश्रूषा तत्परा नित्यं भविष्यति न संशयः .. 23..\\ तं ब्रुवाणं तु तद्वाक्यं राजर्षिं धार्मिकं तदा . जिघृक्षुरब्ब्रवीत्कन्यां बाढमित्येव स द्विजः .. 24..\\ दत्त्वा तु स गतो राजा स्वमाश्रमपदं तदा . सापि तत्रावसत्कन्या तोषयन्ती पतिं गुणैः . प्रीतः स तु महातेजा वाक्यमेतदुवाच ह .. 25..\\ परितुष्टोऽस्मि भद्रं ते गुणानां सम्पदा भृशम् . तस्मात्ते विरमाम्यद्य पुत्रमात्मसमं गुणैः . उभयोर्वंशकर्तारं पौलस्त्य इति विश्रुतम् .. 26..\\ यस्मात्तु विश्रुतो वेदस्त्वयेहाभ्यस्यतो मम . तस्मात्स विश्रवा नाम भविष्यति न संशयः .. 27..\\ एवमुक्ता तु सा कन्या प्रहृष्टेनान्तरात्मना . अचिरेणैव कालेन सूता विश्रवसं सुतम् .. 28..\\ स तु लोकत्रये ख्यातः शौचधर्मसमन्वितः . पितेव तपसा युक्तो विश्रवा मुनिपुङ्गवः .. 29..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}