\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{6}## ##\begin{center}## \section{uttarakaaNDa} ##\end{center}## \medskip 20 tato वित्रासयन्मर्त्यान्पृथिव्यां राक्षसाधिपः . आससाद घने तस्मिन्नारदं मुनिसत्तमम् .. 1..\\ नारदस्तु महातेजा देवर्षिरमितप्रभः . अब्रवीन्मेघपृष्ठस्थो रावणं पुष्पके स्थितम् .. 2..\\ राक्षसाधिपते सौम्य तिष्ठ विश्रवसः सुत . प्रीतोऽस्म्यभिजनोपेत विक्रमैरूर्जितैस्तव .. 3..\\ विष्णुना दैत्यघातैश्च तार्क्ष्यस्योरगधर्षणैः . त्वया समरमर्दैश्च भृशं हि परितोषितः .. 4..\\ किं चिद्वक्ष्यामि तावत्ते श्रोतव्यं श्रोष्यसे यदि . श्रुत्वा चानन्तरं कार्यं त्वया राक्षसपुङ्गव .. 5..\\ किमयं वध्यते लोकस्त्वयावध्येन दैवतैः . हत एव ह्ययं लोको यदा मृत्युवशं गतः .. 6..\\ पश्य तावन्महाबाहो राक्षसेश्वरमानुषम् . लोकमेनं विचित्रार्थं यस्य न ज्ञायते गतिः .. 7..\\ क्व चिद्वादित्रनृत्तानि सेव्यन्ते मुदितैर्जनैः . रुद्यते चापरै रात्रैर्धाराश्रुनयनाननैः .. 8..\\ माता पितृसुतस्नेहैर्भार्या बन्धुमनोरमैः . मोहेनायं जनो ध्वस्तः क्लेशं स्वं नावबुध्यते .. 9..\\ तत्किमेवं परिक्लिश्य लोकं मोहनिराकृतम् . जित एव त्वया सौम्य मर्त्यलोको न संशयः .. 10..\\ एवं कुतस्तु लङ्केशो दीप्यमान इवौजसा . अब्रवीन्नारदं तत्र सम्प्रहस्याभिवाद्य च .. 11..\\ महर्षे देवगन्धर्वविहार समरप्रिय . अहं खलूद्यतो गन्तुं विजयार्थी रसातलम् .. 12..\\ ततो लोकत्रयं जित्वा स्थाप्य नागान्सुरान्वशे . समुद्रममृतार्थं वै मथिष्यामि रसातलम् .. 13..\\ अथाब्रवीद्दशग्रीवं नारदो भगवानृषिः . क्व खल्विदानीं मार्गेण त्वयानेन गमिष्यते .. 14..\\ अयं खलु सुदुर्गम्यः पितृराज्ञः पुरं प्रति . मार्गो गच्छति दुर्धर्षो यमस्यामित्रकर्शन .. 15..\\ स तु शारदमेघाभं मुक्त्वा हासं दशाननः . उवाच कृतमित्येव वचनं चेदमब्रवीत् .. 16..\\ तस्मादेष महाब्रह्मन्वैवस्वतवधोद्यतः . गच्छामि दक्षिणामाशां यत्र सूर्यात्मजो नृपः .. 17..\\ मया हि भगवन्क्रोधात्प्रतिज्ञातं रणार्थिना . अवजेष्यामि चतुरो लोकपालानिति प्रभो .. 18..\\ तेनैष प्रस्थितोऽहं वै पितृराजपुरं प्रति . प्राणिसङ्क्लेशकर्तारं योजयिष्यामि मृत्युना .. 19..\\ एवमुक्त्वा दशग्रीवो मुनिं तमभिवाद्य च . प्रययौ दक्षिणामाशां प्रहृष्टैः सह मन्त्रिभिः .. 20..\\ नारदस्तु महातेजा मुहूर्तं ध्यानमास्थितः . चिन्तयामास विप्रेन्द्रो विधूम इव पावकः .. 21..\\ येन लोकास्त्रयः सेन्द्राः क्लिश्यन्ते सचराचराः . क्षीणे चायुषि धर्मे च स कालो हिंस्यते कथम् .. 22..\\ यस्य नित्यं त्रयो लोका विद्रवन्ति भयार्दिताः . तं कथं राक्षसेन्द्रोऽसौ स्वयमेवाभिगच्छति .. 23..\\ यो विधाता च धाता च सुकृते दुष्कृते यथा . त्रैलोक्यं विजितं येन तं कथं नु विजेष्यति .. 24..\\ अपरं किं नु कृत्वैवं विधानं संविधास्यति . कौतूहलसमुत्पन्नो यास्यामि यमसादनम् .. 25..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}