\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{6}## ##\begin{center}## \section{uttarakaaNDa} ##\end{center}## \medskip 21 एवं सञ्चिन्त्य विप्रेन्द्रो जगाम लघुविक्रमः . आख्यातुं तद्यथावृत्तं यमस्य सदनं प्रति .. 1..\\ अपश्यत्स यमं तत्र देवमग्निपुरस्कृतम् . विधानमुपतिष्ठन्तं प्राणिनो यस्य यादृशम् .. 2..\\ स तु दृष्ट्वा यमः प्राप्तं महर्षिं तत्र नारदम् . अब्रवीत्सुखमासीनमर्घ्यमावेद्य धर्मतः .. 3..\\ कच्चित्क्षेमं नु देवर्षे कच्चिद्धर्मो न नश्यति . किमागमनकृत्यं ते देवगन्धर्वसेवित .. 4..\\ अब्रवीत्तु तदा वाक्यं नारदो भगवानृषिः . श्रूयतामभिधास्यामि विधानं च विधीयताम् .. 5..\\ एष नाम्ना दशग्रीवः पितृराज निशाचरः . उपयाति वशं नेतुं विक्रमैस्त्वां सुदुर्जयम् .. 6..\\ एतेन कारणेनाहं त्वरितोऽस्म्यागतः प्रभो . दण्डप्रहरणस्याद्य तव किं नु करिष्यति .. 7..\\ एतस्मिन्नन्तरे दूरादंशुमन्तमिवोदितम् . ददृशे दिव्यमायान्तं विमानं तस्य रक्षसः .. 8..\\ तं देशं प्रभया तस्य पुष्पकस्य महाबलः . कृत्वा वितिमिरं सर्वं समीपं समवर्तत .. 9..\\ स त्वपश्यन्महाबाहुर्दशग्रीवस्ततस्ततः . प्राणिनः सुकृतं कर्म भुञ्जानांश्चैव दुष्कृतम् .. 10..\\ ततस्तान्वध्यमानांस्तु कर्मभिर्दुष्कृतैः स्वकैः . रावणो मोचयामास विक्रमेण बलाद्बली .. 11..\\ प्रेतेषु मुच्यमानेषु राक्षसेन बलीयसा . प्रेतगोपाः सुसंरब्धा राक्षसेन्द्रमभिद्रवन् .. 12..\\ ते प्रासैः परिघैः शूलैर्मुद्गरैः शक्तितोमरैः . पुष्पकं समवर्षन्त शूराः शतसहस्रशः .. 13..\\ तस्यासनानि प्रासादान्वेदिकास्तरणानि च . पुष्पकस्य बभञ्जुस्ते शीघ्रं मधुकरा इव .. 14..\\ देवनिष्ठानभूतं तद्विमानं पुष्पकं मृधे . भज्यमानं तथैवासीदक्षयं ब्रह्मतेजसा .. 15..\\ ततस्ते रावणामात्या यथाकामं यथाबलम् . अयुध्यन्त महावीर्याः स च राजा दशाननः .. 16..\\ ते तु शोणितदिग्धाङ्गाः सर्वशस्त्रसमाहताः . अमात्या राक्षसेन्द्रस्य चक्रुरायोधनं महत् .. 17..\\ अन्योन्यं च महाभागा जघ्नुः प्रहरणैर्युधि . यमस्य च महत्सैन्यं राक्षसस्य च मन्त्रिणः .. 18..\\ अमात्यांस्तांस्तु सन्त्यज्य राक्षसस्य महौजसः . तमेव समधावन्त शूलवर्षैर्दशाननम् .. 19..\\ ततः शोणितदिग्धाङ्गः प्रहारैर्जर्जरीकृतः . विमाने राक्षसश्रेष्ठः फुल्लाशोक इवाबभौ .. 20..\\ स शूलानि गदाः प्रासाञ्शक्तितोमरसायकान् . मुसलानि शिलावृक्षान्मुमोचास्त्रबलाद्बली .. 21..\\ तांस्तु सर्वान्समाक्षिप्य तदस्त्रमपहत्य च . जघ्नुस्ते राक्षसं घोरमेकं शतसहस्रकः .. 22..\\ परिवार्य च तं सर्वे शैलं मेघोत्करा इव . भिन्दिपालैश्च शूलैश्च निरुच्छ्वासमकारयन् .. 23..\\ विमुक्तकवचः क्रुद्धो सिक्तः शोणितविस्रवैः . स पुष्पकं परित्यज्य पृथिव्यामवतिष्ठत .. 24..\\ ततः स कार्मुकी बाणी पृथिव्यां राक्षसाधिपः . लब्धसंज्ञो मुहूर्तेन क्रुद्धस्तस्थौ यथान्तकः .. 25..\\ ततः पाशुपतं दिव्यमस्त्रं सन्धाय कार्मुके . तिष्ठ तिष्ठेति तानुक्त्वा तच्चापं व्यपकर्षत .. 26..\\ ज्वालामाली स तु शरः क्रव्यादानुगतो रणे . मुक्तो गुल्मान्द्रुमांश्चैव भस्मकृत्वा प्रधावति .. 27..\\ ते तस्य तेजसा दग्धाः सैन्या वैवस्वतस्य तु . रणे तस्मिन्निपतिता दावदग्धा नगा इव .. 28..\\ ततः स सचिवैः सार्धं राक्षसो भीमविक्रमः . ननाद सुमहानादं कम्पयन्निव मेदिनीम् .. 29..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}