\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{6}## ##\begin{center}## \section{uttarakaaNDa} ##\end{center}## \medskip 22 sa tu tasya महानादं श्रुत्वा वैवस्वतो यमः . शत्रुं विजयिनं मेने स्वबलस्य च सङ्क्षयम् .. 1..\\ स तु योधान्हतान्मत्वा क्रोधपर्याकुलेक्षणः . अब्रवीत्त्वरितं सूतं रथः समुपनीयताम् .. 2..\\ तस्य सूतो रथं दिव्यमुपस्थाप्य महास्वनम् . स्थितः स च महातेजा आरुरोह महारथम् .. 3..\\ पाशमुद्गरहस्तश्च मृत्युस्तस्याग्रतो स्थितः . येन सङ्क्षिप्यते सर्वं त्रैलोक्यं सचराचरम् .. 4..\\ कालदण्डश्च पार्श्वस्थो मूर्तिमान्स्यन्दने स्थितः . यमप्रहरणं दिव्यं प्रज्वलन्निव तेजसा .. 5..\\ ततो लोकास्त्रयस्त्रस्ताः कम्पन्ते च दिवौकसः . कालं क्रुद्धं तदा दृष्ट्वा लोकत्रयभयावहम् .. 6..\\ दृष्ट्वा तु ते तं विकृतं रथं मृत्युसमन्वितम् . सचिवा राक्षसेन्द्रस्य सर्वलोकभयावहम् .. 7..\\ लघुसत्त्वतया सर्वे नष्टसञ्झा भयार्दिताः . नात्र योद्धुं समर्थाः स्म इत्युक्त्वा विप्रदुद्रुवुः .. 8..\\ स तु तं तादृशं दृष्ट्वा रथं लोकभयावहम् . नाक्षुभ्यत तदा रक्षो व्यथा चैवास्य नाभवत् .. 9..\\ स तु रावणमासाद्य विसृजञ्शक्तितोमरान् . यमो मर्माणि सङ्क्रुद्धो राक्षसस्य न्यकृन्तत .. 10..\\ रावणस्तु स्थितः स्वस्थः शरवर्षं मुमोच ह . तस्मिन्वैवस्वतरथे तोयवर्षमिवाम्बुदः .. 11..\\ ततो महाशक्तिशतैः पात्यमानैर्महोरसि . प्रतिकर्तुं स नाशक्नोद्राक्षसः शल्यपीडितः .. 12..\\ नानाप्रहरणैरेवं यमेनामित्रकर्शिना . सप्तरात्रं कृते सङ्ख्ये न भग्नो विजितोऽपि वा .. 13..\\ ततोऽभवत्पुनर्युद्धं यमराक्षसयोस्तदा . विजयाकाङ्क्षिणोस्तत्र समरेष्वनिवर्तिनोः .. 14..\\ ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः . प्रजापतिं पुरस्कृत्य ददृशुस्तद्रणाजिरम् .. 15..\\ संवर्त इव लोकानामभवद्युध्यतोस्तयोः . राक्षसानां च मुख्यस्य प्रेतानामीश्वरस्य च .. 16..\\ राक्षसेन्द्रस्ततः क्रुद्धश्चापमायम्य संयुगे . निरन्तरमिवाकाशं कुर्वन्बाणान्मुमोच ह .. 17..\\ मृत्युं चतुर्भिर्विशिखैः सूतं सप्तभिरर्दयत् . यमं शरसहस्रेण शीघ्रं मर्मस्वताडयत् .. 18..\\ ततः क्रुद्धस्य सहसा यमस्याभिनिविःसृतः . ज्वालामालो विनिश्वासो वदनात्क्रोधपावकः .. 19..\\ ततोऽपश्यंस्तदाश्चर्यं देवदानवराक्षसाः . क्रोधजं पावकं दीप्तं दिधक्षन्तं रिपोर्बलम् .. 20..\\ मृत्युस्तु परमक्रुद्धो वैवस्वतमथाब्रवीत् . मुञ्च मां देव शीघ्रं त्वं निहन्मि समरे रिपुम् .. 21..\\ नरकः शम्बरो वृत्रः शम्भुः कार्तस्वरो बली . नमुचिर्विरोचनश्चैव तावुभौ मधुकैटभौ .. 22..\\ एते चान्ये च बहवो बलवन्तो दुरासदाः . विनिपन्ना मया दृष्टाः का चिन्तास्मिन्निशाचरे .. 23..\\ मुञ्च मां साधु धर्मज्ञ यावदेनं निहन्म्यहम् . न हि कश्चिन्मया दृष्टो मुहूर्तमपि जीवति .. 24..\\ बलं मम न खल्वेतन्मर्यादैषा निसर्गतः . संस्पृष्टो हि मया कश्चिन्न जीवेदिति निश्चयः .. 25..\\ एतत्तु वचनं श्रुत्वा धर्मराजः प्रतापवान् . अब्रवीत्तत्र तं मृत्युमयमेनं निहन्म्यहम् .. 26..\\ ततः संरक्तनयनः क्रुद्धो वैवस्वतः प्रभुः . कालदण्डममोघं तं तोलयामास पाणिना .. 27..\\ यस्य पार्श्वेषु निश्छिद्राः कालपाशाः प्रतिष्ठिताः . पावकस्पर्शसङ्काशो मुद्गरो मूर्तिमान्स्थितः .. 28..\\ दर्शनादेव यः प्राणान्प्राणिनाम् उपरुध्यति . किं पुनस्ताडनाद्वापि पीडनाद्वापि देहिनः .. 29..\\ स ज्वालापरिवारस्तु पिबन्निव निशाचरम् . करस्पृष्टो बलवता दण्डः क्रुद्धः सुदारुणः .. 30..\\ ततो विदुद्रुवुः सर्वे सत्त्वास्तस्माद्रणाजिरात् . सुराश्च क्षुभिता दृष्ट्वा कालदण्डोद्यतं यमम् .. 31..\\ तस्मिन्प्रहर्तुकामे तु दण्डमुद्यम्य रावणम् . यमं पितामहः साक्षाद्दर्शयित्वेदमब्रवीत् .. 32..\\ वैवस्वत महाबाहो न खल्वतुलविक्रमः . प्रहर्तव्यं त्वयैतेन दण्डेनास्मिन्निशाचरे .. 33..\\ वरः खलु मया दत्तस्तस्य त्रिदशपुङ्गव . तत्त्वया नानृतं कार्यं यन्मया व्याहृतं वचः .. 34..\\ अमोघो ह्येष सर्वासां प्रजानां विनिपातने . कालदण्डो मया सृष्टः पूर्वं मृत्युपुरस्कृतः .. 35..\\ तन्न खल्वेष ते सौम्य पात्यो राक्षसमूर्धनि . न ह्यस्मिन्पतिते कश्चिन्मुहूर्तमपि जीवति .. 36..\\ यदि ह्यस्मिन्निपतिते न म्रियेतैष राक्षसः . म्रियेत वा दशग्रीवस्तथाप्युभयतोऽनृतम् .. 37..\\ राक्षसेन्द्रान्नियच्छाद्य दण्डमेनं वधोद्यतम् . सत्यं मम कुरुष्वेदं लोकांस्त्वं समवेक्ष्य च .. 38..\\ एवमुक्तस्तु धर्मात्मा प्रत्युवाच यमस्तदा . एष व्यावर्तितो दण्डः प्रभविष्णुर्भवान्हि नः .. 39..\\ किं त्विदानीं मया शक्यं कर्तुं रणगतेन हि . यन्मया यन्न हन्तव्यो राक्षसो वरदर्पितः .. 40..\\ एष तस्मात्प्रणश्यामि दर्शनादस्य रक्षसः . इत्युक्त्वा सरथः साश्वस्तत्रैवान्तरधीयत .. 41..\\ दशग्रीवस्तु तं जित्वा नाम विश्राव्य चात्मनः . पुष्पकेण तु संहृष्टो निष्क्रान्तो यमसादनात् .. 42..\\ ततो वैवस्वतो देवैः सह ब्रह्मपुरोगमैः . जगाम त्रिदिवं हृष्टो नारदश्च महामुनिः .. 43..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}