\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{6}## ##\begin{center}## \section{uttarakaaNDa} ##\end{center}## \medskip 23 sa tu जित्वा दशग्रीवो यमं त्रिदशपुङ्गवम् . रावणस्तु जयश्लाघी स्वसहायान्ददर्श ह .. 1..\\ जयेन वर्धयित्वा च मारीचप्रमुखास्ततः . पुष्पकं भेजिरे सर्वे सान्त्विता रवणेन ह .. 2..\\ ततो रसातलं हृष्टः प्रविष्टः पयसो निधिम् . दैत्योरग गणाध्युष्टं वरुणेन सुरक्षितम् .. 3..\\ स तु भोगवतीं गत्वा पुरीं वासुकिपालिताम् . स्थाप्य नागान्वशे कृत्वा ययौ मणिमतीं पुरीम् .. 4..\\ निवातकवचास्तत्र दैत्या लब्धवरा वसन् . राक्षसस्तान्समासाद्य युद्धेन समुपाह्वयत् .. 5..\\ ते तु सर्वे सुविक्रान्ता दैतेया बलशालिनः . नानाप्रहरणास्तत्र प्रयुद्धा युद्धदुर्मदाः .. 6..\\ तेषां तु युध्यमानानां साग्रः संवत्सरो गतः . न चान्यतरयोस्तत्र विजयो वा क्षयोऽपि वा .. 7..\\ ततः पितामहस्तत्र त्रैलोक्यगतिरव्ययः . आजगाम द्रुतं देवो विमानवरमास्थितः .. 8..\\ निवातकवचानां तु निवार्य रणकर्म तत् . वृद्धः पितामहो वाक्यमुवाच विदितार्थवत् .. 9..\\ न ह्ययं रावणो युद्धे शक्यो जेतुं सुरासुरैः . न भवन्तः क्षयं नेतुं शक्याः सेन्द्रैः सुरासुरैः .. 10..\\ राक्षसस्य सखित्वं वै भवद्भिः सह रोचते . अविभक्ता हि सर्वार्थाः सुहृदां नात्र संशयः .. 11..\\ ततोऽग्निसाक्षिकं सख्यं कृतवांस्तत्र रावणः . निवातकवचैः सार्धं प्रीतिमानभवत्तदा .. 12..\\ अर्चितस्तैर्यथान्यायं संवत्सरसुखोषितः . स्वपुरान्निर्विशेषं च पूजां प्राप्तो दशाननः .. 13..\\ स तूपधार्य मायानां शतमेकोनमात्मवान् . सलिलेन्द्रपुरान्वेषी स बभ्राम रसातलम् .. 14..\\ ततोऽश्मनगरं नाम कालकेयाभिरक्षितम् . तं विजित्य मुहूर्तेन जघ्ने दैत्यांश्चतुःशतम् .. 15..\\ ततः पाण्डुरमेघाभं कैलासमिव संस्थितम् . वरुणस्यालयं दिव्यमपश्यद्राक्षसाधिपः .. 16..\\ क्षरन्तीं च पयो नित्यं सुरभिं गामवस्थिताम् . यस्याः पयोविनिष्यन्दात्क्षीरोदो नाम सागरः .. 17..\\ यस्माच्चन्द्रः प्रभवति शीतरश्मिः प्रजाहितः . यं समासाद्य जीवन्ति फेनपाः परमर्षयः . अमृतं यत्र चोत्पन्नं सुरा चापि सुराशिनाम् .. 18..\\ यां ब्रुवन्ति नरा लोके सुरभिं नाम नामतः . प्रदक्षिणं तु तां कृत्वा रावणः परमाद्भुताम् . प्रविवेश महाघोरं गुप्तं बहुविधैर्बलैः .. 19..\\ ततो धाराशताकीर्णं शारदाभ्रनिभं तदा . नित्यप्रहृष्टं ददृशे वरुणस्य गृहोत्तमम् .. 20..\\ ततो हत्वा बलाध्यक्षान्समरे तैश्च ताडितः . अब्रवीत्क्व गतो यो वो राजा शीघ्रं निवेद्यताम् .. 21..\\ युद्धार्थी रावणः प्राप्तस्तस्य युद्धं प्रदीयताम् . वद वा न भयं तेऽस्ति निर्जितोऽस्मीति साञ्जलिः .. 22..\\ एतस्मिन्नन्तरे क्रुद्धा वरुणस्य महात्मनः . पुत्राः पौत्राश्च निष्क्रामन्गौश्च पुष्कर एव च .. 23..\\ ते तु वीर्यगुणोपेता बलैः परिवृताः स्वकैः . युक्त्वा रथान्कामगमानुद्यद्भास्करवर्चसः .. 24..\\ ततो युद्धं समभवद्दारुणं लोमहर्षणम् . सलिलेन्द्रस्य पुत्राणां रावणस्य च रक्षसः .. 25..\\ अमात्यैस्तु महावीर्यैर्दशग्रीवस्य रक्षसः . वारुणं तद्बलं कृत्स्नं क्षणेन विनिपातितम् .. 26..\\ समीक्ष्य स्वबलं सङ्ख्ये वरुणस्या सुतास्तदा . अर्दिताः शरजालेन निवृत्ता रणकर्मणः .. 27..\\ महीतलगतास्ते तु रावणं दृश्य पुष्पके . आकाशमाशु विविशुः स्यन्दनैः शीघ्रगामिभिः .. 28..\\ महदासीत्ततस्तेषां तुल्यं स्थानमवाप्य तत् . आकाशयुद्धं तुमुलं देवदानवयोरिव .. 29..\\ ततस्ते रावणं युधे शरैः पावकसंनिभैः . विमुखीकृत्य संहृष्टा विनेदुर्विविधान्रवान् .. 30..\\ ततो महोदरः क्रुद्धो राजानं दृश्य धर्षितम् . त्यक्त्वा मृत्युभयं वीरो युद्धकाङ्क्षी व्यलोकयत् .. 31..\\ तेन तेषां हया ये च कामगाः पवनोपमाः . महोदरेण गदया हतास्ते प्रययुः क्षितिम् .. 32..\\ तेषां वरुणसूनूनां हत्वा योधान्हयांश्च तान् . मुमोचाशु महानादं विरथान्प्रेक्ष्य तान्स्थितान् .. 33..\\ ते तु तेषां रथाः साश्वाः सह सारथिभिर्वरैः . महोदरेण निहताः पतिताः पृथिवीतले .. 34..\\ ते तु त्यक्त्वा रथान्पुत्रा वरुणस्य महात्मनः . आकाशे विष्ठिताः शूराः स्वप्रभावान्न विव्यथुः .. 35..\\ धनूंषि कृत्वा सज्यानि विनिर्भिद्य महोदरम् . रावणं समरे क्रुद्धाः सहिताः समभिद्रवन् .. 36..\\ ततः क्रुद्धो दशग्रीवः कालाग्निरिव विष्ठितः . शरवर्षं महावेगं तेषां मर्मस्वपातयत् .. 37..\\ मुसलानि विचित्राणि ततो भल्लशतानि च . पट्टसांश्चैव शक्तीश्च शतघ्नीस्तोमरांस्तथा . पातयामास दुर्धर्षस्तेषामुपरि विष्ठितः .. 38..\\ अथ विद्धास्तु ते वीरा विनिष्पेतुः पदातयः .. 39..\\ ततो रक्षो महानादं मुक्त्वा हन्ति स्म वारुणान् . नानाप्रहरणैर्घोरैर्धारापातैरिवाम्बुदः .. 40..\\ ततस्ते विमुखाः सर्वे पतिता धरणीतले . रणात्स्वपुरुषैः शीघ्रं गृहाण्येव प्रवेशिताः .. 41..\\ तानब्रवीत्ततो रक्षो वरुणाय निवेद्यताम् . रावणं चाब्रवीन्मन्त्री प्रभासो नाम वारुणः .. 42..\\ गतः खलु महातेजा ब्रह्मलोकं जलेश्वरः . गान्धर्वं वरुणः श्रोतुं यं त्वमाह्वयसे युधि .. 43..\\ तत्किं तव वृथा वीर परिश्राम्य गते नृपे . ये तु संनिहिता वीराः कुमारास्ते पराजिताः .. 44..\\ राक्षसेन्द्रस्तु तच्छ्रुत्वा नाम विश्राव्य चात्मनः . हर्षान्नादं विमुञ्चन्वै निष्क्रान्तो वरुणालयात् .. 45..\\ आगतस्तु पथा येन तेनैव विनिवृत्य सः . लङ्कामभिमुखो रक्षो nabhastalagato yayau .. 46..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}