\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{6}## ##\begin{center}## \section{uttarakaaNDa} ##\end{center}## \medskip 24 निवर्तमानः संहृष्टो रावणः स दुरात्मवान् . जह्रे पथि नरेन्द्रर्षिदेवगन्धर्वकन्यकाः .. 1..\\ दर्शनीयां हि यां रक्षः कन्यां स्त्रीं वाथ पश्यति . हत्वा बन्धुजनं तस्या विमाने संन्यवेशयत् .. 2..\\ तत्र पन्नगयक्षाणां मानुषाणां च रक्षसाम् . दैत्यानां दानवानां च कन्या जग्राह रावणः .. 3..\\ दीर्घकेश्यः सुचार्वङ्ग्यः पूर्णचन्द्रनिभाननाः . शोकायत्तास्तरुण्यश्च समस्ता स्तननम्रिताः .. 4..\\ तुल्यमग्न्यर्चिषां तत्र शोकाग्निभयसम्भवम् . प्रवेपमाना दुःखार्ता मुमुचुर्बाष्पजं जलम् .. 5..\\ तासां निश्वसमानानां निश्वसैः सम्प्रदीपितम् . अग्निहोत्रमिवाभाति संनिरुद्धाग्निपुष्पकम् .. 6..\\ का चिद्दध्यौ सुदुःखार्ता हन्यादपि हि माम् अयम् . स्मृत्वा मातॄह्पितॄन्भ्रातॄन्पुत्रान्वै श्वशुरानपि . दुःखशोकसमाविष्टो विलेपुः सहिताः स्त्रियः .. 7..\\ कथं नु खलु मे पुत्रः करिष्यति मया विना . कथं माता कथं भ्राता निमग्नाः शोकसागरे .. 8..\\ हा कथं नु करिष्यामि भर्तारं दैवतं विना . मृत्यो प्रसीद याचे त्वां नय मां यमसादनम् .. 9..\\ किं नु मे दुष्कृतं कर्म कृतं देहान्तरे पुरा . ततोऽस्मि धर्षितानेन पतिता शोकसागरे .. 10..\\ न खल्विदानीं पश्यामि दुःखस्यान्तमिहात्मनः . अहो धिन्मानुषाँल्लोकान्नास्ति खल्वधमः परः .. 11..\\ यद्दुर्बला बलवता बान्धवा रावणेन मे . उदितेनैव सूर्येण तारका इव नाशिताः .. 12..\\ अहो सुबलवद्रक्षो वधोपायेषु रज्यते . अहो दुर्वृत्तमात्मानं स्वयमेव न बुध्यते .. 13..\\ सर्वथा सदृशस्तावद्विक्रमोऽस्य दुरात्मनः . इदं त्वसदृशं कर्म परदाराभिमर्शनम् .. 14..\\ यस्मादेष परख्यासु स्त्रीषु रज्यति दुर्मतिः . तस्माद्धि स्त्रीकृतेनैव वधं प्राप्स्यति वारणः .. 15..\\ शप्तः स्त्रीभिः स तु तदा हततेजाः सुनिष्प्रभ . पतिव्रताभिः साध्वीभिः स्थिताभिः साधु वर्त्मनि .. 16..\\ एवं विलपमानासु रावणो राक्षसाधिपः . प्रविवेश पुरीं लङ्कां पूज्यमानो निशाचरैः .. 17..\\ ततो राक्षसराजस्य स्वसा परमदुःखिता . पादयोः पतिता तस्य वक्तुमेवोपचक्रमे .. 18..\\ ततः स्वसारमुत्थाप्य रावणः परिसान्त्वयन् . अब्रवीत्किमिदं भद्रे वक्तुमर्हसि मे द्रुतम् .. 19..\\ सा बाष्पपरिरुद्धाक्षी राक्षसी वाक्यमब्रवीत् . हतास्मि विधवा राजंस्त्वया बलवता कृता .. 20..\\ एते विर्यात्त्वया राजन्दैत्या विनिहता रणे . कालकेया इति ख्याता महाबलपराक्रमाः .. 21..\\ तत्र मे निहतो भर्ता गरीयाञ्जीवितादपि . स त्वया दयितस्तत्र भ्रात्रा शत्रुसमेन वै .. 22..\\ या त्वयास्मि हता राजन्स्वयमेवेह बन्धुना . दुःखं वैधव्यशब्दं च दत्तं भोक्ष्याम्यहं त्वया .. 23..\\ ननु नाम त्वया रक्ष्यो जामाता समरेष्वपि . तं निहत्य रणे राजन्स्वयमेव न लज्जसे .. 24..\\ एवमुक्तस्तया रक्षो भगिन्या क्रोशमानया . अब्रवीत्सान्त्वयित्वा तां सामपूर्वमिदं वचः .. 25..\\ अलं वत्से विषादेन न भेतव्यं च सर्वशः . मानदानविशेषैस्त्वां तोषयिष्यामि नित्यशः .. 26..\\ युद्धे प्रमत्तो व्याक्षिप्तो जयकाङ्क्षी क्षिपञ्शरान् . नावगच्छामि युद्धेषु स्वान्परान्वाप्यहं शुभे . तेनासौ निहतः सङ्ख्ये मया भर्ता तव स्वसः .. 27..\\ अस्मिन्काले तु यत्प्राप्तं तत्करिष्यामि ते हितम् . भ्रातुरैश्वर्यसंस्थस्य खरस्य भव पार्श्वतः .. 28..\\ चतुर्दशानां भ्राता ते सहस्राणां भविष्यति . प्रभुः प्रयाणे दाने च राक्षसानां महौजसाम् .. 29..\\ तत्र मातृष्वसुः पुत्रो भ्राता तव खरः प्रभुः . भविष्यति सदा कुर्वन्यद्वक्ष्यसि वचः स्वयम् .. 30..\\ शीघ्रं गच्छत्वयं शूरो दण्डकान्परिरक्षितुम् . दूषणोऽस्य बलाध्यक्षो भविष्यति महाबलः .. 31..\\ स हि शप्तो वनोद्देशे क्रुद्धेनोशनसा पुरा . राक्षसानामयं वासो भविष्यति न संशयः .. 32..\\ एवमुक्त्वा दशग्रीवः सैन्यं तस्यादिदेश ह . चतुर्दश सहस्राणि रक्षसां कामरूपिणाम् .. 33..\\ स तैः सर्वैः परिवृतो राक्षसैर्घोरदर्शनैः . खरः सम्प्रययौ शीघ्रं दण्डकानकुतोभयः .. 34..\\ स तत्र कारयामास राज्यं निहतकण्टकम् . सा च शूर्पणखा प्रीता न्यवसद्दण्डकावने .. 35..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}