\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{6}## ##\begin{center}## \section{uttarakaaNDa} ##\end{center}## \medskip 25 sa tu दत्त्वा दशग्रीवो वनं घोरं खरस्य तत् . भगिनीं च समाश्वास्य हृष्टः स्वस्थतरोऽभवत् .. 1..\\ ततो निकुम्भिला नाम लङ्कायाः काननं महत् . महात्मा राक्षसेन्द्रस्तत्प्रविवेश सहानुगः .. 2..\\ तत्र यूपशताकीर्णं सौम्यचैत्योपशोभितम् . ददर्श विष्ठितं यज्ञं सम्प्रदीप्तमिव श्रिया .. 3..\\ ततः कृष्णाजिनधरं कमण्डलुशिखाध्वजम् . ददर्श स्वसुतं तत्र मेघनादमरिन्दमम् .. 4..\\ रक्षःपतिः समासाद्य समाश्लिष्य च बाहुभिः . अब्रवीत्किमिदं वत्स वर्तते तद्ब्रवीहि मे .. 5..\\ उशना त्वब्रवीत्तत्र गुरुर्यज्ञसमृद्धये . रावणं राक्षसश्रेट्षं द्विजश्रेष्ठो महातपाः .. 6..\\ अहमाख्यामि ते राजञ्श्रूयतां सर्वमेव च . यज्ञास्ते सप्त पुत्रेण प्राप्ताः सुबहुविस्तराः .. 7..\\ अग्निष्टोमोऽश्वमेधश्च यज्ञो बहुसुवर्णकः . राजसूयस्तथा यज्ञो गोमेधो वैष्णवस्तथा .. 8..\\ माहेश्वरे प्रवृत्ते तु यज्ञे पुम्भिः सुदुर्लभे . वरांस्ते लब्धवान्पुत्रः साक्षात्पशु पतेरिह .. 9..\\ कामगं स्यन्दनं दिव्यमन्तरिक्षचरं ध्रुवम् . मायां च तामसीं नाम यया सम्पद्यते तमः .. 10..\\ एतया किल सङ्ग्रामे मायया राषसेश्वर . प्रयुद्धस्य गतिः शक्या न हि ज्ञातुं सुरासुरैः .. 11..\\ अक्षयाविषुधी बाणैश्चापं चापि सुदुर्जयम् . अस्त्रं च बलवत्सौम्य शत्रुविध्वंसनं रणे .. 12..\\ एतान्सर्वान्वराँल्लब्ध्वा पुत्रस्तेऽयं दशानन . अद्य यज्ञसमाप्तौ च त्वत्प्रतीक्षः स्थितो अहम् .. 13..\\ ततोऽब्रवीद्दशग्रीवो न शोभनमिदं कृतम् . पूजिताः शत्रवो यस्माद्द्रव्यैरिन्द्रपुरोगमाः .. 14..\\ एहीदानीं कृतं यद्धि तदकर्तुं न शक्यते . आगच्छ सौम्य गच्छामः स्वमेव भवनं प्रति .. 15..\\ ततो गत्वा दशग्रीवः सपुत्रः सविभीषणः . स्त्रियोऽवतारयामास सर्वास्ता बाष्पविक्लवाः .. 16..\\ लक्षिण्यो रत्नबूताश्च देवदानवरक्षसाम् . नानाभूषणसम्पन्ना ज्वलन्त्यः स्वेन तेजसा .. 17..\\ विभीषणस्तु ता नारीर्दृष्ट्वा शोकसमाकुलाः . तस्य तां च मतिं ज्ञात्वा धर्मात्मा वाक्यमब्रवीत् .. 18..\\ ईदृशैस्तैः समाचारैर्यशोऽर्थकुलनाशनैः . धरणं प्राणिनां दत्त्वा स्वमतेन विचेष्टसे .. 19..\\ ज्ञातीन्वै धर्षयित्वेमास्त्वयानीता वराङ्गनाः . त्वामतिक्रम्य मधुना राजन्कुम्भीनसी हृता .. 20..\\ रावणस्त्वब्रवीद्वाक्यं नावगच्छामि किं त्विदम् . को वायं यस्त्वयाख्यातो मधुरित्येव नामतः .. 21..\\ विभीषणस्तु सङ्क्रुद्धो भ्रातरं वाक्यमब्रवीत् . श्रूयतामस्य पापस्य कर्मणः फलमागतम् .. 22..\\ मातामहस्य योऽस्माकं ज्येष्ठो भ्राता सुमालिनः . माल्यवानिति विख्यातो वृद्धप्राज्ञो निशाचरः .. 23..\\ पितुर्ज्येष्ठो जनन्याश्च अस्माकं त्वार्यकोऽभवत् . तस्य कुम्भीनसी नाम दुहितुर्दुहिताभवत् .. 24..\\ मातृष्वसुरथास्माकं सा कन्या चानलोद्भवा . भवत्यस्माकमेषा वै भ्रातॄणां धर्मतः स्वसा .. 25..\\ सा हृता मधुना राजन्राक्षसेन बलीयसा . यज्ञप्रवृत्ते पुत्रे ते मयि चान्तर्जलोषिते .. 26..\\ निहत्य राक्षसश्रेष्ठानमात्यांस्तव संमतान् . धर्षयित्वा हृतराजन्गुप्ता ह्यन्तःपुरे तव .. 27..\\ श्रुत्वा त्वेतन्महाराज क्षान्तमेव हतो न सः . यस्मादवश्यं दातव्या कन्या भर्त्रे हि दातृभिः . अस्मिन्नेवाभिसम्प्राप्तं लोके विदितमस्तु ते .. 28..\\ ततोऽब्रवीद्दशग्रीवः क्रुद्धः संरक्तलोचनः . कल्प्यतां मे रथः शीघ्रं शूराः सज्जीभवन्तु च .. 29..\\ भ्राता मे कुम्भकर्णश्च ये च मुख्या निशाचराः . वाहनान्यधिरोहन्तु नानाप्रहरणायुधाः .. 30..\\ अद्य तं समरे हत्वा मधुं रावणनिर्भयम् . इन्द्रलोकं गमिष्यामि युद्धकाङ्क्षी सुहृद्वृतः .. 31..\\ ततो विजित्य त्रिदिवं वशे स्थाप्य पुरन्दरम् . निर्वृतो विहरिष्यामि त्रैलोक्यैश्वर्यशोभितः .. 32..\\ अक्षौहिणीसहस्राणि चत्वार्युग्राणि रक्षसाम् . नानाप्रहरणान्याशु निर्ययुर्युद्धकाङ्क्षिणाम् .. 33..\\ इन्द्रजित्त्वग्रतः सैन्यं सैनिकान्परिगृह्य च . रावणो मध्यतः शूरः कुम्भकर्णश्च पृष्ठतः .. 34..\\ विभीषणस्तु धर्मात्मा लङ्कायां धर्ममाचरत् . ते तु सर्वे महाभागा ययुर्मधुपुरं प्रति .. 35..\\ रथैर्नागैः खरैरुष्ट्रैर्हयैर्दीप्तैर्महोरगैः . राक्षसाः प्रययुः सर्वे कृत्वाकाशं निरन्तरम् .. 36..\\ दैत्यांश्च शतशस्तत्र कृतवैराः सुरैः सह . रावणं प्रेक्ष्य गच्छन्तमन्वगच्छन्त पृष्ठतः .. 37..\\ स तु गत्वा मधुपुरं प्रविश्य च दशाननः . न ददर्श मधुं तत्र भगिनीं तत्र दृष्टवान् .. 38..\\ सा प्रह्वा प्राञ्जलिर्भूत्वा शिरसा पादयोर्गता . तस्य राक्षसराजस्य त्रस्ता कुम्भीनसी स्वसा .. 39..\\ तां समुत्थापयामास न भेतव्यमिति ब्रुवन् . रावणो राक्षसश्रेष्ठः किं चापि करवाणि ते .. 40..\\ साब्रवीद्यदि मे राजन्प्रसन्नस्त्वं महाबल . भर्तारं न ममेहाद्य हन्तुमर्हसि मानद .. 41..\\ सत्यवाग्भव राजेन्द्र मामवेक्षस्व याचतीम् . त्वया ह्युक्तं महाबाहो न भेतव्यमिति स्वयम् .. 42..\\ रावणस्त्वब्रवीद्धृष्टः स्वसारं तत्र संस्थितम् . क्व चासौ तव भर्ता वै मम शीघ्रं निवेद्यताम् .. 43..\\ सह तेन गमिष्यामि सुरलोकं जयाय वै . तव कारुण्यसौहर्दान्निवृत्तोऽस्मि मधोर्वधात् .. 44..\\ इत्युक्त्व्वा सा प्रसुप्तं तं समुत्थाप्य निशाचरम् . अब्रवीत्सम्प्रहृष्टेव राक्षसी सुविपश्चितम् .. 45..\\ एष प्राप्तो दशग्रीवो मम भ्राता निशाचरः . सुरलोकजयाकाङ्क्षी साहाय्ये त्वां वृणोति च .. 46..\\ तदस्य त्वं सहायार्थं सबन्धुर्गच्छ राक्षस . स्निग्धस्य भजमानस्य युक्तमर्थाय कल्पितुम् .. 47..\\ तस्यास्तद्वचनं श्रुत्वा तथेत्याह मधुर्वचः . ददर्श राक्षसश्रेष्ठं यथान्यायमुपेत्य सः .. 48..\\ पूजयामास धर्मेण रावणं राक्षसाधिपम् . प्राप्तपूजो दशग्रीवो मधुवेश्मनि वीर्यवान् . तत्र चैकां निशामुष्य गमनायोपचक्रमे .. 49..\\ ततः कैलासमासाद्य शैलं वैश्वरणालयम् . राक्षसेन्द्रो महेन्द्राभः सेनामुपनिवेशयत् .. 50..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}