\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{6}## ##\begin{center}## \section{uttarakaaNDa} ##\end{center}## \medskip 26 sa tu tatra दशग्रीवः सह सैन्येन वीर्यवान् . अस्तं प्राप्ते दिनकरे निवासं समरोचयत् .. 1..\\ उदिते विमले चन्द्रे तुल्यपर्वतवर्चसि . स ददर्श गुणांस्तत्र चन्द्रपादोपशोभितान् .. 2..\\ कर्णिकारवनैर्दिव्यैः कदम्बगहनैस्तथा . पद्मिनीभिश्च फुल्लाभिर्मन्दाकिन्या जलैरपि .. 3..\\ घण्टानामिव संनादः शुश्रुवे मधुरस्वनः . अप्सरोगणसङ्घनां गायतां धनदालये .. 4..\\ पुष्पवर्षाणि मुञ्चन्तो नगाः पवनताडिताः . शैलं तं वासयन्तीव मधुमाधवगन्धिनः .. 5..\\ मधुपुष्परजःपृक्तं गन्धमादाय पुष्कलम् . प्रववौ वर्धयन्कामं रावणस्य सुखोऽनिलः .. 6..\\ गेयात्पुष्पसमृद्ध्या च शैत्याद्वायोर्गुणैर्गिरेः . प्रवृत्तायां रजन्यां च चन्द्रस्योदयनेन च .. 7..\\ रावणः सुमहावीर्यः कामबाणवशं गतः . विनिश्वस्य निविश्वस्य शशिनं समवैक्षत .. 8..\\ एतस्मिन्नन्तरे तत्र दिव्यपुष्पविभूषिता . सर्वाप्सरोवरा रम्भा पूर्णचन्द्रनिभानना .. 9..\\ कृतैर्विशेषकैरार्द्रैः षडर्तुकुसुमोत्सवैः . नीलं सतोयमेघाभं वस्त्रं समवगुण्ठिता .. 10..\\ यस्य वक्त्रं शशिनिभं भ्रुवौ चापनिभे शुभे . ऊरू करिकराकारौ करौ पल्लवकोमलौ . सैन्यमध्येन गच्छन्ती रावणेनोपलक्षिता .. 11..\\ तां समुत्थाय रक्षेन्द्रः कामबाणबलार्दितः . करे गृहीत्वा गच्छन्तीं स्मयमानोऽभ्यभाषत .. 12..\\ क्व गच्छसि वरारोहे कां सिद्धिं भजसे स्वयम् . कस्याभ्युदयकालोऽयं यस्त्वां समुपभोक्ष्यते .. 13..\\ तवाननरसस्याद्य पद्मोत्पलसुगन्धिनः . सुधामृतरसस्येव कोऽद्य तृप्तिं गमिष्यति .. 14..\\ स्वर्णकुम्भनिभौ पीनौ शुभौ भीरु निरन्तरौ . कस्योरस्थलसंस्पर्शं दास्यतस्ते कुचाविमौ .. 15..\\ सुवर्णचक्रप्रतिमं स्वर्णदामचितं पृथु . अध्यारोक्ष्यति कस्तेऽद्य स्वर्गं जघनरूपिणम् .. 16..\\ मद्विशिष्टः पुमान्कोऽन्यः शक्रो विष्णुरथाश्विनौ . मामतीत्य हि यस्य त्वं यासि भीरु न शोभनम् .. 17..\\ विश्रम त्वं पृथुश्रोणि शिलातलमिदं शुभम् . त्रैलोक्ये यः प्रभुश् चैव तुल्यो मम न विद्यते .. 18..\\ तदेष प्राञ्जलिः प्रह्वो याचते त्वां दशाननः . यः प्रभुश्चापि भर्ता च त्रैलोक्यस्य भजस्व माम् .. 19..\\ एवमुक्ताब्रवीद्रम्भा वेपमाना कृताञ्जलिः . प्रसीद नार्हसे वक्तुमीदृशं त्वं हि मे गुरुः .. 20..\\ अन्येभ्योऽपि त्वया रक्ष्या प्राप्नुयां धर्षणं यदि . धर्मतश्च स्नुषा तेऽहं तत्त्वमेतद्ब्रवीमि ते .. 21..\\ अब्रवीत्तां दशग्रीवश्चरणाधोमुखीं स्थिताम् . सुतस्य यदि मे भर्या ततस्त्वं मे स्नुषा भवेः .. 22..\\ बाढमित्येव सा रम्भा प्राह रावणमुत्तरम् . धर्मतस्ते सुतस्याहं भार्या राक्षसपुङ्गव .. 23..\\ पुत्रः प्रियतरः प्राणैर्भ्रातुर्वैश्रवणस्य ते . ख्यातो यस्त्रिषु लोकेषु नलकूवर इत्यसौ .. 24..\\ धर्मतो यो भवेद्विप्रः क्षत्रियो वीर्यतो भवेत् . क्रोधाद्यश्च भवेदग्निः क्षान्त्या च वसुधासमः .. 25..\\ तस्यास्मि कृतसङ्केता लोकपालसुतस्य वै . तमुद्दिश्य च मे सर्वं विभूषणमिदं कृतम् .. 26..\\ यस्य तस्य हि नान्यस्य भावो मां प्रति तिष्ठति . तेन सत्येन मां राजन्मोक्तुमर्हस्यरिन्दम .. 27..\\ स हि तिष्ठति धर्मात्मा साम्प्रतं मत्समुत्सुकः . तन्न विघ्नं सुतस्येह कर्तुमर्हसि मुञ्च माम् .. 28..\\ सद्भिराचरितं मार्गं गच्छ राक्षसपुङ्गव . माननीयो मया हि त्वं लालनीया तथास्मि ते .. 29..\\ एवं ब्रुवाणं रम्भां तां धर्मार्थसहितं वचः . निर्भर्त्स्य राक्षसो मोहात्प्रतिगृह्य बलाद्बली . काममोहाभिसंरब्धो मैथुनायोपचक्रमे .. 30..\\ सा विमुक्ता ततो रम्भा भ्रष्टमाल्यविभूषणा . गजेन्द्राक्रीडमथिता नदीवाकुलतां गता .. 31..\\ सा वेपमाना लज्जन्ती भीता करकृताञ्जलिः . नलकूबरमासाद्य पादयोर्निपपात ह .. 32..\\ तदवस्थां च तां दृष्ट्वा महात्मा नलकूबरः . अब्रवीत्किमिदं भद्रे पादयोः पतितासि मे .. 33..\\ सा तु निश्वसमाना च वेपमानाथ साञ्जलिः . तस्मै सर्वं यथातथ्यमाख्यातुमुपचक्रमे .. 34..\\ एष देव दशग्रीवः प्राप्तो गन्तुं त्रिविष्टपम् . तेन सैन्यसहायेन निशेह परिणाम्यते .. 35..\\ आयान्ती तेन दृष्टास्मि त्वत्सकशमरिन्दम . गृहीत्वा तेन पृष्टास्मि कस्य त्वमिति रक्षसा .. 36..\\ मया तु सर्वं यत्सत्यं तद्धि तस्मै निवेदितम् . काममोहाभिभूतात्मा नाश्रौषीत्तद्वचो मम .. 37..\\ याच्यमानो मया देव स्नुषा तेऽहमिति प्रभो . तत्सर्वं पृष्ठतः कृत्वा बलात्तेनास्मि धर्षिता .. 38..\\ एवं त्वमपराधं मे क्षन्तुमर्हसि मानद . न हि तुल्यं बलं सौम्य स्त्रियाश्च पुरुषस्य च .. 39..\\ एवं श्रुत्वा तु सङ्क्रुद्धस्तदा वैश्वरणात्मजः . धर्षणां तां परां श्रुत्वा ध्यानं सम्प्रविवेश ह .. 40..\\ तस्य तत्कर्म विज्ञाय तदा वैश्रवणात्मजः . मुहूर्ताद्रोषताम्राक्षस्तोयं जग्राह पाणिना .. 41..\\ गृहीत्वा सलिलं दिव्यमुपस्पृश्य यथाविधि . उत्ससर्ज तदा शापं राक्षसेन्द्राय दारुणम् .. 42..\\ अकामा तेन यस्मात्त्वं बलाद्भद्रे प्रधर्षिता . तस्मात्स युवतीमन्यां नाकामामुपयास्यति .. 43..\\ यदा त्वकामां कामार्तो धरयिष्यति योषितम् . मूर्धा तु सप्तधा तस्य शकलीभविता तदा .. 44..\\ तस्मिन्नुदाहृते शापे ज्वलिताग्निसमप्रभे . देवदुन्दुभयो नेदुः पुष्पवृष्टिश्च खाच्च्युता .. 45..\\ प्रजापतिमुखाश्चापि सर्वे देवाः प्रहर्षिताः . ज्ञात्वा लोकगतिं सर्वां तस्य मृत्युं च रक्षसः .. 46..\\ श्रुत्वा तु स दशग्रीवस्तं शापं रोमहर्षणम् . नारीषु मैथुनं भावं नाकामास्वभ्यरोचयत् .. 47..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}