\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{6}## ##\begin{center}## \section{uttarakaaNDa} ##\end{center}## \medskip 27 कैलासं लङ्घयित्वाथ दशग्रीवः सराक्षसः . आससाद महातेजा इन्द्रलोकं निशाचरः .. 1..\\ तस्य राक्षससैन्यस्य समन्तादुपयास्यतः . देवलोकं ययौ शब्दो भिद्यमानार्णवोपमः .. 2..\\ श्रुता तु रावणं प्राप्तमिन्द्रः सञ्चलितासनः . अब्रवीत्तत्र तान्देवान्सर्वानेव समागतान् .. 3..\\ आदित्यान्सवसून्रुद्रान्विश्वान्साध्यान्मरुद्गणान् . सज्जीभवत युद्धार्थं रावणस्य दुरात्मनः .. 4..\\ एवमुक्तास्तु शक्रेण देवाः शक्रसमा युधि . संनह्यन्त महासत्त्वा युद्धश्रद्धासमन्विताः .. 5..\\ स तु दीनः परित्रस्तो महेन्द्रो रावणं प्रति . विष्णोः समीपमागत्य वाक्यमेतदुवाच ह .. 6..\\ विष्णो कथं करिष्यामो महावीर्यपराक्रम . असु हि बलवान्रक्षो युद्धार्थमभिवर्तते .. 7..\\ वरप्रदानाद्बलवान्न खल्वन्येन हेतुना . तच्च सत्यं हि कर्तव्यं वाक्यं देव प्रजापतेः .. 8..\\ तद्यथा नमुचिर्वृत्रो बलिर्नरकशम्बरौ . त्वन्मतं समवष्टभ्य यथा दग्धास्तथा कुरु .. 9..\\ न ह्यन्यो देव देवानामापत्सु सुमहाबल . गतिः परायणं वास्ति त्वामृते पुरुषोत्तम .. 10..\\ त्वं हि नारायणः श्रीमान्पद्मनाभः सनातनः . त्वयाहं स्थापितश्चैव देवराज्ये सनातने .. 11..\\ तदाख्याहि यथातत्त्वं देवदेव मम स्वयम् . असिचक्रसहायस्त्वं युध्यसे संयुगे रिपुम् .. 12..\\ एवमुक्तः स शक्रेण देवो नारायणः प्रभुः . अब्रवीन्न परित्रासः कार्यस्ते श्रूयतां च मे .. 13..\\ न तावदेष दुर्वृत्तः शक्यो दैवतदानवैः . हन्तुं युधि समासाद्य वरदानेन दुर्जयः .. 14..\\ सर्वथा तु महत्कर्म करिष्यति बलोत्कटः . रक्षः पुत्रसहायोऽसौ दृष्टमेतन्निसर्गतः .. 15..\\ ब्रवीषि यत्तु मां शक्र संयुगे योत्स्यसीति ह . नैवाहं प्रतियोत्स्ये तं रावणं राक्षसाधिपम् .. 16..\\ अनिहत्य रिपुं विष्णुर्न हि प्रतिनिवर्तते . दुर्लभश्चैष कामोऽद्य वरमासाद्य राक्षसे .. 17..\\ प्रतिजानामि देवेन्द्र त्वत्समीपं शतक्रतो . राक्षसस्याहमेवास्य भविता मृत्युकारणम् .. 18..\\ अहमेनं वधिष्यामि रावणं ससुतं युधि . देवतास्तोषयिष्यामि ज्ञात्वा कालमुपस्थितम् .. 19..\\ एतस्मिन्नन्तरे नादः शुश्रुवे रजनीक्षये . तस्य रावणसैन्यस्य प्रयुद्धस्य समन्ततः .. 20..\\ अथ युद्धं समभवद्देवराक्षसयोस्तदा . घोरं तुमुलनिर्ह्रादं नानाप्रहरणायुधम् .. 21..\\ एतस्मिन्नन्तरे शूरा राक्षसा घोरदर्शनाः . युद्धार्थमभ्यधावन्त सचिवा रावणाज्ञया .. 22..\\ मारीचश्च प्रहस्तश्च महापार्श्वमहोदरौ . अकम्पनो निकुम्भश्च शुकः सारण एव च .. 23..\\ संह्रादिर्धूमकेतुश्च महादंष्ट्रो महामुखः . जम्बुमाली महामाली विरूपाक्षश्च राक्षसः .. 24..\\ एतैः सर्वैर्महावीर्यैर्वृतो राक्षसपुङ्गव . रावणस्यार्यकः सैन्यं सुमाली प्रविवेश ह .. 25..\\ स हि देवगणान्सर्वान्नानाप्रहरणैः शितैः . विध्वंसयति सङ्क्रुद्धः सह तैः क्षणदाचरैः .. 26..\\ एतस्मिन्नन्तरे शूरो वसूनामष्टमो वसुः . सावित्र इति विख्यातः प्रविवेश महारणम् .. 27..\\ ततो युद्धं समभवत्सुराणां राक्षसैः सह . क्रुद्धानां रक्षसां कीर्तिं समरेष्वनिवर्तिनाम् .. 28..\\ ततस्ते राक्षसाः शूरा देवांस्तान्समरे स्थितान् . नानाप्रहरणैर्घोरैर्जघ्नुः शतसहस्रशः .. 29..\\ सुरास्तु राक्षसान्घोरान्महावीर्यान्स्वतेजसा . समरे विविधैः शस्त्रैरनयन्यमसादनम् .. 30..\\ एतस्मिन्नन्तरे शूरः सुमाली नाम राक्षसः . नानाप्रहरणैः क्रुद्धो रणमेवाभ्यवर्तत .. 31..\\ देवानां तद्बलं सर्वं नानाप्रहरणैः शितैः . विध्वंसयति सङ्क्रुद्धो वायुर्जलधरानिव .. 32..\\ ते महाबाणवर्षैश्च शूलैः प्रासैश्च दारुणैः . पीड्यमानाः सुराः सर्वे न व्यतिष्ठन्समाहिताः .. 33..\\ ततो विद्राव्यमाणेषु त्रिदशेषु सुमालिना . वसूनामष्टमो देवः सावित्रो व्यवतिष्ठत .. 34..\\ संवृतः स्वैरनीकैस्तु प्रहरन्तं निशाचरम् . विक्रमेण महातेजा वारयामास संयुगे .. 35..\\ सुमतयोस्तयोरासीद्युद्धं लोके सुदारुणम् . सुमालिनो वसोश्चैव समरेष्वनिवर्तिनोः .. 36..\\ ततस्तस्य महाबाणैर्वसुना सुमहात्मना . महान्स पन्नगरथः क्षणेन विनिपातितः .. 37..\\ हत्वा तु संयुगे तस्य रथं बाणशतैः शितैः . गदां तस्य वधार्थाय वसुर्जग्राह पाणिना .. 38..\\ तां प्रदीप्तां प्रगृह्याशु कालदण्डनिभां शुभाम् . तस्य मूर्धनि सावित्रः सुमालेर्विनिपातयत् .. 39..\\ तस्य मूर्धनि सोल्काभा पतन्ती च तदा बभौ . सहस्राक्षसमुत्सृष्टा गिराविव महाशनिः .. 40..\\ तस्य नैवास्थि कायो वा न मांसं ददृशे तदा . गदया भस्मसाद्भूतो रणे तस्मिन्निपातितः .. 41..\\ तं दृष्ट्वा निहतं सङ्ख्ये राक्षसास्ते समन्ततः . दुद्रुवुः सहिताः सर्वे क्रोशमाना महास्वनम् .. 42..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}