\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{6}## ##\begin{center}## \section{uttarakaaNDa} ##\end{center}## \medskip 28 सुमालिनं हतं दृष्ट्वा वसुना भस्मसात्कृतम् . विद्रुतं चापि स्वं सैन्यं लक्षयित्वार्दितं शरैः .. 1..\\ ततः स बलवान्क्रुद्धो रावणस्य सुतो युधि . निवर्त्य राक्षसान्सर्वान्मेघनादो व्यतिष्ठत .. 2..\\ स रथेनाग्निवर्णेन कामगेन महारथः . अभिदुद्राव सेनां तां वनान्यग्निरिव ज्वलन् .. 3..\\ ततः प्रविशतस्तस्य विविधायुधधारिणः . विदुद्रुवुर्दिशः सर्वा देवास्तस्य च दर्शनात् .. 4..\\ न तत्रावस्थितः कश्चिद्रणे तस्य युयुत्सतः . सर्वानाविध्य वित्रस्तान्दृष्ट्वा शक्रोऽभ्यभाषत .. 5..\\ न भेतव्यं न गन्तव्यं निवर्तध्वं रणं प्रति . एष गच्छति मे पुत्रो युद्धार्थमपराजितः .. 6..\\ ततः शक्रसुतो देवो जयन्त इति विश्रुतः . रथेनाद्भुतकल्पेन सङ्ग्राममभिवर्तत .. 7..\\ ततस्ते त्रिदशाः सर्वे परिवार्य शचीसुतम् . रावणस्य सुतं युद्धे समासाद्य व्यवस्थितः .. 8..\\ तेषां युद्धं महदभूत्सदृशं देवराक्षसाम् . कृते महेन्द्रपुत्रस्य राक्षसेन्द्रसुतस्य च .. 9..\\ ततो मातलिपुत्रे तु गोमुखे राक्षसात्मजः . सारथौ पातयामास शरान्काञ्चनभूषणान् .. 10..\\ शचीसुतस्त्वपि तथा जयन्तस्तस्य सारथिम् . तं चैव रावणिं क्रुद्धः प्रत्यविध्यद्रणाजिरे .. 11..\\ ततः क्रुद्धो महातेजा रक्षो विस्फारितेक्षणः . रावणिः शक्रपुत्रं तं शरवर्षैरवाकिरत् .. 12..\\ ततः प्रगृह्य शस्त्राणि सारवन्ति महान्ति च . शतघ्नीस्तोमरान्प्रासान्गदाखड्गपरश्वधान् . सुमहान्त्यद्रिशृङ्गाणि पातयामास रावणिः .. 13..\\ ततः प्रव्यथितो लोकाः सञ्जज्ञे च तमो महत् . तस्य रावणपुत्रस्य तदा शत्रूनभिघ्नतः .. 14..\\ ततस्तद्दैवतबलं समन्तात्तं शचीसुतम् . बहुप्रकारमस्वस्थं तत्र तत्र स्म धावति .. 15..\\ नाभ्यजानंस्तदान्योन्यं शत्रून्वा दैवतानि वा . तत्र तत्र विपर्यस्तं समन्तात्परिधावितम् .. 16..\\ एतस्मिन्नन्तरे शूरः पुलोमा नाम वीर्यवान् . दैतेयस्तेन सङ्गृह्य शचीपुत्रोऽपवाहितः .. 17..\\ गृहीत्वा तं तु नप्तारं प्रविष्टः स महोदधिम् . मातामहोऽर्यकस्तस्य पौलोमी येन सा शची .. 18..\\ प्रणाशं दृश्य तु सुरा जयन्तस्यातिदारुणम् . व्यथिताश्चाप्रहृष्टाश्च समन्ताद्विप्रदुद्रुवुः .. 19..\\ रावणिस्त्वथ संहृष्टो बलैः परिवृतः स्वकैः . अभ्यधावत देवांस्तान्मुमोच च महास्वनम् .. 20..\\ दृष्ट्वा प्रणाशं पुत्रस्य रावणेश्चापि विक्रमम् . मातलिं प्राह देवेन्द्रो रथः समुपनीयताम् .. 21..\\ स तु दिव्यो महाभीमः सज्ज एव महारथः . उपस्थितो मातलिना वाह्यमाना मनोजवः .. 22..\\ ततो मेघा रथे तस्मिंस्तडिद्वन्तो महास्वनाः . अग्रतो वायुचपाला गच्छन्तो व्यनदंस्तदा .. 23..\\ नानावाद्यानि वाद्यन्त सुतयश्च समाहिताः . ननृतुश्चाप्सरःसङ्घाः प्रयाते वासवे रणम् .. 24..\\ रुद्रैर्वसुभिरादित्यैः साध्यैश्च समरुद्गणैः . वृतो नानाप्रहरणैर्निर्ययौ त्रिदशाधिपः .. 25..\\ निर्गच्छतस्तु शक्रस्य परुषं पवनो ववौ . भास्करो निष्प्रभश्चासीन्महोल्काश् च प्रपेदिरे .. 26..\\ एतस्मिन्नन्तरे शूरो दशग्रीवः प्रतापवान् . आरुरोह रथं दिव्यं निर्मितं विश्वकर्मणा .. 27..\\ पन्नगैः सुमहाकायैर्वेष्टितं लोमहर्षणैः . येषां निश्वासवातेन प्रदीप्तमिव संयुगम् .. 28..\\ दैत्यैर्निशाचरैः शूरै रथः सम्परिवारितः . समराभिमुखो दिव्यो महेन्द्रमभिवर्तत .. 29..\\ पुत्रं तं वारयित्वासौ स्वयमेव व्यवस्थितः . सोऽपि युद्धाद्विनिष्क्रम्य रावणिः समुपाविशत् .. 30..\\ ततो युद्धं प्रवृत्तं तु सुराणां राक्षसैः सह . शस्त्राभिवर्षणं घोरं मेघानामिव संयुगे .. 31..\\ कुम्भकर्णस्तु दुष्टात्मा नानाप्रहरणोद्यतः . नाज्ञायत तदा युद्धे सह केनाप्ययुध्यत .. 32..\\ दन्तैर्भुजाभ्यां पद्भ्यां च शक्तितोमरसायकैः . येन केनैव संरब्धस्ताडयामास वै सुरान् .. 33..\\ ततो रुद्रैर्महाभागैः सहादित्यैर्निशाचरैः . प्रयुद्धस्तैश्च सङ्ग्रामे कृत्तः शस्त्रैर्निरन्तरम् .. 34..\\ ततस्तद्राक्षसं सैन्यं त्रिदशैः समरुद्गणैः . रणे विद्रावितं सर्वं नानाप्रहरणैः शितैः .. 35..\\ के चिद्विनिहताः शस्त्रैर्वेष्टन्ति स्म महीतले . वाहनेष्ववसक्ताश्च स्थिता एवापरे रणे .. 36..\\ रथान्नागान्खरानुष्ट्रान्पन्नगांस्तुरगांस्तथा . शिंशुमारान्वराहांश्च पिशाचवदनांस्तथा .. 37..\\ तान्समालिङ्ग्य बाहुभ्यां विष्टब्धाः के चिदुच्छ्रिताः . देवैस्तु शस्त्रसंविद्धा मम्रिरे च निशाचराः .. 38..\\ चित्रकर्म इवाभाति स तेषां रणसम्प्लवः . निहतानां प्रमत्तानां राक्षसानां महीतले .. 39..\\ शोणितोदक निष्यन्दाकङ्कगृध्रसमाकुला . प्रवृत्ता संयुगमुखे शस्त्रग्राहवती नदी .. 40..\\ एतस्मिन्नन्तरे क्रुद्धो दशग्रीवः प्रतापवान् . निरीक्ष्य तद्बलं सर्वं दैवतैर्विनिपातितम् .. 41..\\ स तं प्रतिविगाह्याशु प्रवृद्धं सैन्यसागरम् . त्रिदशान्समरे निघ्नञ्शक्रमेवाभ्यवर्तत .. 42..\\ ततः शक्रो महच्चापं विस्फार्य सुमहास्वनम् . यस्य विस्फारघोषेण स्वनन्ति स्म दिशो दश .. 43..\\ तद्विकृष्य महच्चापमिन्द्रो रावणमूर्धनि . निपातयामास शरान्पावकादित्यवर्चसः .. 44..\\ तथैव च महाबाहुर्दशग्रीवो व्यवस्थितः . शक्रं कार्मुकविभ्रष्टैः शरवर्षैरवाकिरत् .. 45..\\ प्रयुध्यतोरथ तयोर्बाणवर्षैः समन्ततः . नाज्ञायत तदा किं चित्सर्वं हि तमसा वृतम् .. 46..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}