\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{6}## ##\begin{center}## \section{uttarakaaNDa} ##\end{center}## \medskip 29 tatastamasi सञ्जाते राक्षसा दैवतैः सह . अयुध्यन्त बलोन्मत्ताः सूदयन्तः परस्परम् .. 1..\\ ततस्तु देवसैन्येन राक्षसानां महद्बलम् . दशांशं स्थापितं युद्धे शेषं नीतं यमक्षयम् .. 2..\\ तस्मिंस्तु तमसा नद्धे सर्वे ते देवराक्षसाः . अन्योन्यं नाभ्यजानन्त युध्यमानाः परस्परम् .. 3..\\ इन्द्रश्च रावणश्चैव रावणिश्च महाबलः . तस्मिंस्तमोजालवृते मोहमीयुर्न ते त्रयः .. 4..\\ स तु दृष्ट्वा बलं सर्वं निहतं रावणो रणे . क्रोधमभ्यागमत्तीव्रं महानादं च मुक्तवान् .. 5..\\ क्रोधात्सूतं च दुर्धर्षः स्यन्दनस्थमुवाच ह . परसैन्यस्य मध्येन यावदन्तं नयस्व माम् .. 6..\\ अद्यैतांस्त्रिदशान्सर्वान्विक्रमैः समरे स्वयम् . नानाशस्त्रैर्महासारैर्नाशयामि नभस्तलात् .. 7..\\ अहमिन्द्रं वधिष्यामि वरुणं धनदं यमम् . त्रिदशान्विनिहत्याशु स्वयं स्थास्याम्यथोपरि .. 8..\\ विषादो न च कर्तव्यः शीघ्रं वाहय मे रथम् . द्विः खलु त्वां ब्रवीम्यद्य यावदन्तं नयस्व माम् .. 9..\\ अयं स नन्दनोद्देशो यत्र वर्तामहे वयम् . नय मामद्य तत्र त्वमुदयो यत्र पर्वतः .. 10..\\ तस्य तद्वचनं श्रुत्वा तुरगान्स मनोजवान् . आदिदेशाथ शत्रूणां मध्येनैव च सारथिः .. 11..\\ तस्य तं निश्चयं ज्ञात्वा शक्रो देवेश्वरस्तदा . रथस्थः समरस्थांस्तान्देवान्वाक्यमथाब्रवीत् .. 12..\\ सुराः शृणुत मद्वाक्यं यत्तावन्मम रोचते . जीवन्नेव दशग्रीवः साधु रक्षो निगृह्यताम् .. 13..\\ एष ह्यतिबलः सैन्ये रथेन पवनौजसा . गमिष्यति प्रवृद्धोर्मिः समुद्र इव पर्वणि .. 14..\\ न ह्येष हन्तुं शक्योऽद्य वरदानात्सुनिर्भयः . तद्ग्रहीष्यामहे रथो यत्ता भवत संयुगे .. 15..\\ यथा बलिं निगृह्यैतत्त्रैलोक्यं भुज्यते मया . एवमेतस्य पापस्य निग्रहो मम रोचते .. 16..\\ ततोऽन्यं देशमास्थाय शक्रः सन्त्यज्य रावणम् . अयुध्यत महातेजा राक्षसान्नाशयन्रणे .. 17..\\ उत्तरेण दशग्रीवः प्रविवेशानिवर्तितः . दक्षिणेन तु पार्श्वेन प्रविवेश शतक्रतुः .. 18..\\ ततः स योजनशतं प्रविष्टो राक्षसाधिपः . देवतानां बलं कृत्स्नं शरवर्षैरवाकिरत् .. 19..\\ ततः शक्रो निरीक्ष्याथ प्रविष्टं तं बलं स्वकम् . न्यवर्तयदसम्भ्रान्तः समावृत्य दशाननम् .. 20..\\ एतस्मिन्नन्तरे नादो मुक्तो दानवराक्षसैः . हा हताः स्मेति तं दृष्ट्वा ग्रस्तं शक्रेण रावणम् .. 21..\\ ततो रथं समारुह्य रावणिः क्रोधमूर्छितः . तत्सैन्यमतिसङ्क्रुद्धः प्रविवेश सुदारुणम् .. 22..\\ स तां प्रविश्य मायां तु दत्तां गोपतिना पुरा . अदृश्यः सर्वभूतानां तत्सन्यं समवाकिरत् .. 23..\\ ततः स देवान्सन्त्यज्य शक्रमेवाभ्ययाद्द्रुतम् . महेन्द्रश्च महातेजा न ददर्श सुतं रिपोः .. 24..\\ स मातलिं हयांश्चैव ताडयित्वा शरोत्तमैः . महेन्द्रं बाणवर्षेण शीघ्रहस्तो ह्यवाकिरत् .. 25..\\ ततः शक्रो रथं त्यक्त्व विसृज्य च स मातलिम् . ऐरावतं समारुह्य मृगयामास रावणिम् .. 26..\\ स तु माया बलाद्रक्षः सङ्ग्रामे नाभ्यदृश्यत . किरमाणः शरौघेन महेन्द्रममितौजसं .. 27..\\ स तं यदा परिश्रान्तमिन्द्रं मेनेऽथ रावणिः . तदैनं मायया बद्ध्वा स्वसैन्यमभितोऽनयत् .. 28..\\ तं दृष्ट्वाथ बलात्तस्मिन्माययापहृतं रणे . महेन्द्रममराः सर्वे किं न्वेतदिति चुक्रुशुः . न हि दृश्यति विद्यावान्मायया येन नीयते .. 29..\\ एतस्मिन्नन्तरे चापि सर्वे सुरगणास्तदा . अभ्यद्रवन्सुसङ्क्रुद्धा रावणं शस्त्रवृष्टिभिः .. 30..\\ रावणिस्तु समासाद्य वस्वादित्यमरुद्गणान् . न शशाक रणे स्थातुं न योद्धुं शस्त्रपीडितः .. 31..\\ तं तु दृष्ट्वा परिश्रान्तं प्रहारैर्जर्जरच्छविम् . रावणिः पितरं युद्धेऽदर्शनस्थोऽब्रवीदिदम् .. 32..\\ आगच्छ तात गच्छावो निवृत्तं रणकर्म तत् . जितं ते विदितं भोऽस्तु स्वस्थो भव गतज्वरः .. 33..\\ अयं हि सुरसैन्यस्य त्रैलोक्यस्य च यः प्रभुः . स गृहीतो मया शक्रो भग्नमानाः सुराः कृताः .. 34..\\ यथेष्टं भुङ्क्ष्व त्रैलोक्यं निगृह्य रिपुमोजसा . वृथा ते किं श्रमं कृत्वा युद्धं हि तव निष्फलम् .. 35..\\ स दैवतबलात्तस्मान्निवृत्तो रणकर्मणः . तच्छ्रुत्वा रावणेर्वाक्यं स्वस्थचेता दशाननः .. 36..\\ अथ रणविगतज्वरः प्रभुर् विजयमवाप्य निशाचराधिपः . भवनमभि ततो जगाम हृष्टः स्वसुतमवाप्य च वाक्यमब्रवीत् .. 37..\\ अतिबलसदृशैः पराक्रमैस्तैर् मम कुलमानविवर्धनं कृतम् . यदमरसमविक्रम त्वया त्रिदशपतिस्त्रिदशाश्च निर्जिताः .. 38..\\ त्वरितमुपनयस्व वासवं नगरमितो व्रज सैन्यसंवृतः . अहमपि तव गच्छतो द्रुतं सह सचिवैरनुयामि पृष्ठतः .. 39..\\ अथ स बलवृतः सवाहनस् त्रिदशपतिं परिगृह्य रावणिः . स्वभवनमुपगम्य राक्षसो मुदितमना विससर्ज राक्षसान् .. 40..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}