\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{6}## ##\begin{center}## \section{uttarakaaNDa} ##\end{center}## \medskip 3 atha पुत्रः पुलस्त्यस्य विश्रवा मुनिपुङ्गवः . अचिरेणैव कालेन पितेव तपसि स्थितः .. 1..\\ सत्यवाञ्शीलवान्दक्षः स्वाध्यायनिरतः शुचिः . सर्वभोगेष्वसंसक्तो नित्यं धर्मपरायणः .. 2..\\ ज्ञात्वा तस्य तु तद्वृत्तं भरद्वाजो महानृषिः . ददौ विश्रवसे भार्यां स्वां सुतां देववर्णिनीम् .. 3..\\ प्रतिगृह्य तु धर्मेण भरद्वाजसुतां तदा . मुदा परमया युक्तो विश्रवा मुनिपुङ्गवः .. 4..\\ स तस्यां वीर्यसम्पनमपत्यं परमाद्भुतम् . जनयामास धर्मात्मा सर्वैर्ब्रह्मगुणैर्युतम् .. 5..\\ तस्मिञ्जाते तु संहृष्टः स बभूव पितामहः . नाम चास्याकरोत्प्रीतः सार्धं देवर्षिभिस्तदा .. 6..\\ यस्माद्विश्रवसोऽपत्यं सादृश्याद्विश्रवा इव . तस्माद्वैश्वरणो नाम भविष्यत्येष विश्रुतः .. 7..\\ स तु वैश्रवणस्तत्र तपोवनगतस्तदा . अवर्धत महातेजा हुताहुतिरिवानलः .. 8..\\ तस्याश्रमपदस्थस्य बुद्धिर्जज्ञे महात्मनः . चरिष्ये नियतो धर्मं धर्मो हि परमा गतिः .. 9..\\ स तु वर्षसहस्राणि तपस्तप्त्वा महावने . पूर्णे वर्षसहस्रे तु तं तं विधिमवर्तत .. 10..\\ जलाशी मारुताहारो निराहारस्तथैव च . एवं वर्षसहस्राणि जग्मुस्तान्येव वर्षवत् .. 11..\\ अथ प्रीतो महातेजाः सेन्द्रैः सुरगणैः सह . गत्वा तस्याश्रमपदं ब्रह्मेदं वाक्यमब्रवीत् .. 12..\\ परितुष्टोऽस्मि ते वत्स कर्मणानेन सुव्रत . वरं वृणीष्व भद्रं ते वरार्हस्त्वं हि मे मतः .. 13..\\ अथाब्रवीद्वैश्रवणः पितामहमुपस्थितम् . भगवँल्लोकपालत्वमिच्छेयं वित्तरक्षणम् .. 14..\\ ततोऽब्रवीद्वैश्रवणं परितुष्टेन चेतसा . ब्रह्मा सुरगणैः सार्धं बाढमित्येव हृष्टवत् .. 15..\\ अहं हि लोकपालानां चतुर्थं स्रष्टुमुद्यतः . यमेन्द्रवरुणानां हि पदं यत्तव चेप्सितम् .. 16..\\ तत्कृतं गच्छ धर्मज्ञ धनेशत्वमवाप्नुहि . यमेन्द्रवरुणानां हि चतुर्थोऽद्य भविष्यसि .. 17..\\ एतच्च पुष्पकं नाम विमानं सूर्यसंनिभम् . प्रतिगृह्णीष्व यानार्थं त्रिदशैः समतां व्रज .. 18..\\ स्वस्ति तेऽस्तु गमिष्यामः सर्व एव यथागतम् . कृतकृत्या वयं तात दत्त्वा तव महावरम् .. 19..\\ गतेषु ब्रह्मपूर्वेषु देवेष्वथ नभस्तलम् . धनेशः पितरं प्राह विनयात्प्रणतो वचः .. 20..\\ भगवँल्लब्धवानस्मि वरं कमलयोनितः . निवासं न तु मे देवो विदधे स प्रजापतिः .. 21..\\ तत्पश्य भगवन्कं चिद्देशं वासाय नः प्रभो . न च पीडा भवेद्यत्र प्राणिनो यस्य कस्य चित् .. 22..\\ एवमुक्तस्तु पुत्रेण विश्रवा मुनिपुङ्गवः . वचनं प्राह धर्मज्ञ श्रूयताम् इति धर्मवित् .. 23..\\ लङ्का नाम पुरी रम्या निर्मिता विश्वकर्मणा . राक्षसानां निवासार्थं यथेन्द्रस्यामरावती .. 24..\\ रमणीया पुरी सा हि रुक्मवैदूर्यतोरणा . राक्षसैः सा परित्यक्ता पुरा विष्णुभयार्दितैः . शून्या रक्षोगणैः सर्वै रसातलतलं गतैः .. 25..\\ स त्वं तत्र निवासाय रोचयस्व मतिं स्वकाम् . निर्दोषस्तत्र ते वासो न च बाधास्ति कस्य चित् .. 26..\\ एतच्छ्रुत्वा तु धर्मात्मा धर्मिष्ठं वचनं पितुः . निवेशयामास तदा लङ्कां पर्वतमूर्धनि .. 27..\\ नैरृतानां सहस्रैस्तु हृष्टैः प्रमुदितैः सदा . अचिरेणैककालेन सम्पूर्णा तस्य शासनात् .. 28..\\ अथ तत्रावसत्प्रीतो धर्मात्मा नैरृताधिपः . समुद्रपरिधानायां लङ्कायां विश्रवात्मजः .. 29..\\ काले काले विनीतात्मा पुष्पकेण धनेश्वरः . अभ्यगच्छत्सुसंहृष्टः पितरं मातरं च सः .. 30..\\ स देवगन्धर्वगणैरभिष्टुतस् तथैव सिद्धैः सह चारणैरपि . गभस्तिभिः सूर्य इवौजसा वृतः पितुः समीपं प्रययौ श्रिया वृतः .. 31..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}