\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{6}## ##\begin{center}## \section{uttarakaaNDa} ##\end{center}## \medskip 30 jite महेन्द्रेऽतिबले रावणस्य सुतेन वै . प्रजापतिं पुरस्कृत्य गत्वा लङ्कां सुरास्तदा .. 1..\\ तं रावणं समासाद्य पुत्रभ्रातृभिरावृतम् . अब्रवीद्गगने तिष्ठन्सान्त्वपूर्वं प्रजापतिः .. 2..\\ वत्स रावण तुष्टोऽस्मि तव पुत्रस्य संयुगे . अहोऽस्य विक्रमौदार्यं तव तुल्योऽधिकोऽपि वा .. 3..\\ जितं हि भवता सरं त्रैलोक्यं स्वेन तेजसा . कृता प्रतिज्ञा सफला प्रीतोऽस्मि स्वसुतेन वै .. 4..\\ अयं च पुत्रोऽतिबलस्तव रावणरावणिः . इन्द्रजित्त्विति विख्यातो जगत्येष भविष्यति .. 5..\\ बलवाञ्शत्रुनिर्जेता भविष्यत्येष राक्षसः . यमाश्रित्य त्वया राजन्स्थापितास्त्रिदशा वशे .. 6..\\ तन्मुच्यतां महाबाहो महेन्द्रः पाकशासनः . किं चास्य मोक्षणार्थाय प्रयच्छन्ति दिवौकसः .. 7..\\ अथाब्रवीन्महातेजा इन्द्रजित्समितिञ्जयः . अमरत्वमहं देव वृणोमीहास्य मोक्षणे .. 8..\\ अब्रवीत्तु तदा देवो रावणिं कमलोद्भवः . नास्ति सर्वामरत्वं हि केषां चित्प्राणिनां भुवि .. 9..\\ अथाब्रवीत्स तत्रस्थमिन्द्रजित्पद्मसम्भवम् . श्रूयतां या भवेत्सिद्धिः शतक्रतुविमोक्षणे .. 10..\\ ममेष्टं नित्यशो देव हव्यैः सम्पूज्य पावकः . सङ्ग्राममवतर्तुं वै शत्रुनिर्जयकाङ्क्षिणः .. 11..\\ तस्मिंश्चेदसमाप्ते तु जप्यहोमे विभावसोः . युध्येयं देवं सङ्ग्रामे तदा मे स्याद्विनाशनम् .. 12..\\ सर्वो हि तपसा चैव वृणोत्यमरतां पुमान् . विक्रमेण मया त्वेतदमरत्वं प्रवर्तितम् .. 13..\\ एवमस्त्विति तं प्राह वाक्यं देवः प्रजापतिः . मुक्तश्चेन्द्रवितो शक्रो गताश्च त्रिदिवं सुराः .. 14..\\ एतस्मिन्नन्तरे शक्रो दीनो भ्रष्टाम्बरस्रजः . राम चिन्तापरीतात्मा ध्यानतत्परतां गतः .. 15..\\ तं तु दृष्ट्वा तथाभूतं प्राह देवः प्रजापतिः . शक्रक्रतो किमुत्कण्ठां करोषि स्मर दुष्कृतम् .. 16..\\ अमरेन्द्र मया बह्व्यः प्रजाः सृष्टाः पुरा प्रभो . एकवर्णाः समाभाषा एकरूपाश्च सर्वशः .. 17..\\ तासां नास्ति विशेषो हि दर्शने लक्षणेऽपि वा . ततोऽहमेकाग्रमनास्ताः प्रजाः पर्यचिन्तयम् .. 18..\\ सोऽहं तासां विशेषार्थं स्त्रियमेकां विनिर्ममे . यद्यत्प्रजानां प्रत्यङ्गं विशिष्टं तत्तदुद्धृतम् .. 19..\\ ततो मया रूपगुणैरहल्या स्त्री विनिर्मिता . अहल्येत्येव च मया तस्या नाम प्रवर्तितम् .. 20..\\ निर्मिताया तु देवेन्द्र तस्यां नार्यां सुरर्षभ . भविष्यतीति कस्यैषा मम चिन्ता ततोऽभवत् .. 21..\\ त्वं तु शक्र तदा नारीं जानीषे मनसा प्रभो . स्थानाधिकतया पत्नी ममैषेति पुरन्दर .. 22..\\ सा मया न्यासभूता तु गौतमस्य महात्मनः . न्यस्ता बहूनि वर्षाणि तेन निर्यातिता च सा .. 23..\\ ततस्तस्य परिज्ञाय मया स्थैर्यं महामुनेः . ज्ञात्वा तपसि सिद्धिं च पत्न्यर्थं स्पर्शिता तदा .. 24..\\ स तया सह धर्मात्मा रमते स्म महामुनिः . आसन्निराशा देवास्तु गौतमे दत्तया तया .. 25..\\ त्वं क्रुद्धस्त्विह कामात्मा गत्वा तस्याश्रमं मुनेः . दृष्टवांश्च तदा तां स्त्रीं दीप्तामग्निशिखाम् इव .. 26..\\ सा त्वया धर्षिता शक्र कामार्तेन समन्युना . दृष्टस्त्वं च तदा तेन आश्रमे परमर्षिणा .. 27..\\ ततः क्रुद्धेन तेनासि शप्तः परमतेजसा . गतोऽसि येन देवेन्द्र दशाभागविपर्ययम् .. 28..\\ यस्मान्मे धर्षिता पत्नी त्वया वासव निर्भयम् . तस्मात्त्वं समरे राजञ्शत्रुहस्तं गमिष्यसि .. 29..\\ अयं तु भावो दुर्बुद्धे यस्त्वयेह प्रवर्तितः . मानुषेष्वपि सर्वेषु भविष्यति न संशयः .. 30..\\ तत्राधर्मः सुबलवान्समुत्थास्यति यो महान् . तत्रार्धं तस्य यः कर्ता त्वय्यर्धं निपतिष्यति .. 31..\\ न च ते स्थावरं स्थानं भविष्यति पुरन्दर . एतेनाधर्मयोगेन यस्त्वयेह प्रवर्तितः .. 32..\\ यश्च यश्च सुरेन्द्रः स्याद्ध्रुवः स न भविष्यति . एष शापो मया मुक्त इत्यसौ त्वां तदाब्रवीत् .. 33..\\ तां तु भार्यां विनिर्भर्त्स्य सोऽब्रवीत्सुमहातपाः . दुर्विनीते विनिध्वंस ममाश्रमसमीपतः .. 34..\\ रूपयौवनसम्पन्ना यस्मात्त्वमनवस्थिता . तस्माद्रूपवती लोके न त्वमेका भविष्यसि .. 35..\\ रूपं च तत्प्रजाः सर्वा गमिष्यन्ति सुदुर्लभम् . यत्तवेदं समाश्रित्य विभ्रमेऽयमुपस्थितः .. 36..\\ तदा प्रभृति भूयिष्ठं प्रजा रूपसमन्विताः . शापोत्सर्गाद्धि तस्येदं मुनेः सर्वमुपागतम् .. 37..\\ तत्स्मर त्वं महाबाहो दुष्कृतं यत्त्वया कृतम् . येन त्वं ग्रहणं शत्रोर्गतो नान्येन वासव .. 38..\\ शीघ्रं यजस्व यज्ञं त्वं वैष्णवं सुसमाहितः . पावितस्तेन यज्ञेन यास्यसि त्रिदिवं ततः .. 39..\\ पुत्रश्च तव देवेन्द्र न विनष्टो महारणे . नीतः संनिहितश्चैव अर्यकेण महोदधौ .. 40..\\ एतच्छ्रुत्वा महेन्द्रस्तु यज्ञमिष्ट्वा च वैष्णवीम् . पुनस्त्रिदिवमाक्रामदन्वशासच्च देवताः .. 41..\\ एतदिन्द्रजितो राम बलं यत्कीर्तितं मया . निर्जितस्तेन देवेन्द्रः प्राणिनोऽन्ये च किं पुनः .. 42..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}