\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{6}## ##\begin{center}## \section{uttarakaaNDa} ##\end{center}## \medskip 31 tato रामो महातेजा विस्मयात्पुनरेव हि . उवाच प्रणतो वाक्यमगस्त्यमृषिसत्तमम् .. 1..\\ भगवन्किं तदा लोकाः शून्या आसन्द्विजोत्तम . धर्षणां यत्र न प्राप्तो रावणो राक्षसेश्वरः .. 2..\\ उताहो हीनवीर्यास्ते बभुवुः पृथिवीक्षितः . बहिष्कृता वरास्त्रैश्च बहवो निर्जिता नृपाः .. 3..\\ राघवस्य वचः श्रुत्वा अगस्त्यो भगवानृषिः . उवाच रामं प्रहसन्पितामह इवेश्वरम् .. 4..\\ स एवं बाधमानस्तु पार्थिवान्पार्थिवर्षभ . चचार रावणो राम पृथिव्यां पृथिवीपते .. 5..\\ ततो माहिष्मतीं नाम पुरीं स्वर्गपुरीप्रभाम् . सम्प्राप्तो यत्र साम्निध्यं परमं वसुरेतसः .. 6..\\ तुल्य आसीन्नृपस्तस्य प्रतापाद्वसुरेतसः . अर्जुनो नाम यस्याग्निः शरकुण्डे शयः सदा .. 7..\\ तमेव दिवसं सोऽथ हैहयाधिपतिर्बली . अर्जुनो नर्मदां रन्तुं गतः स्त्रीभिः सहेश्वरः .. 8..\\ रावणो राक्षसेन्द्रस्तु तस्यामात्यानपृच्छत . क्वार्जुनो वो नृपः सोऽद्य शीघ्रमाख्यातुमर्हथ .. 9..\\ रावणोऽहमनुप्राप्तो युद्धेप्सुर्नृवरेण तु . ममागमनमव्यग्रैर्युष्माभिः संनिवेद्यताम् .. 10..\\ इत्येवं रावणेनोक्तास्तेऽमात्याः सुविपश्चितः . अब्रुवन्राक्षसपतिमसाम्निध्यं महीपतेः .. 11..\\ श्रुत्वा विश्रवसः पुत्रः पौराणामर्जुनं गतम् . अपसृत्यागतो विन्ध्यं हिमवत्संनिभं गिरिम् .. 12..\\ स तमभ्रमिवाविष्टमुद्भ्रान्तमिव मेदिनीम् . अपश्यद्रावणो विन्ध्यमालिखन्तमिवाम्बरम् .. 13..\\ सहस्रशिखरोपेतं सिंहाध्युषितकन्दरम् . प्रपात पतितैः शीतैः साट्टहासमिवाम्बुभिः .. 14..\\ देवदानवगन्धर्वैः साप्सरोगणकिंनरैः . साह स्त्रीभिः क्रीडमानैः स्वर्गभूतं महोच्छ्रयम् .. 15..\\ नदीभिः स्यन्दमानाभिरगतिप्रतिमं जलम् . स्फुटीभिश्चलजिह्वाभिर्वमन्तमिव विष्ठितम् .. 16..\\ उल्कावन्तं दरीवन्तं हिमवत्संनिभं गिरिम् . पश्यमानस्ततो विन्ध्यं रावणो नर्मदां ययौ .. 17..\\ चलोपलजलां पुण्यां पश्चिमोदधिगामिनीम् . महिषैः सृमरैः सिंहैः शार्दूलर्क्षगजोत्तमैः . उष्णाभितप्तैस्तृषितैः सङ्क्षोभितजलाशयाम् .. 18..\\ चक्रवाकैः सकारण्डैः सहंसजलकुक्कुटैः . सारसैश्च सदामत्तैः कोकूजद्भिः समावृताम् .. 19..\\ फुल्लद्रुमकृतोत्तंसां चक्रवाकयुगस्तनीम् . विस्तीर्णपुलिनश्रोणीं हंसावलिसुमेखलाम् .. 20..\\ पुष्परेण्वनुलिप्ताङ्गीं जलफेनामलांशुकाम् . जलावगाहसंस्पर्शां फुल्लोत्पलशुभेक्षणाम् .. 21..\\ पुष्पकादवरुह्याशु नर्मदां सरितां वराम् . इष्टामिव वरां नारीमवगाह्य दशाननः .. 22..\\ स तस्याः पुलिने रम्ये नानाकुसुमशोभिते . उपोपविष्टः सचिवैः सार्धं राक्षसपुङ्गवः . नर्मदा दर्शजं हर्षमाप्तवान्राक्षसेश्वरः .. 23..\\ ततः सलीलं प्रहसान्रावणो राक्षसाधिपः . उवाच सचिवांस्तत्र मारीचशुकसारणान् .. 24..\\ एष रश्मिसहस्रेण जगत्कृत्वेव काञ्चनम् . तीक्ष्णतापकरः सूर्यो नभसो मध्यमास्थितः . मामासीनं विदित्वेह चन्द्रायाति दिवाकरः .. 25..\\ नर्मदा जलशीतश्च सुगन्धिः shramanAa"sana.h . मद्भयादनिलो ह्येष वात्यसौ सुसमाहितः .. 26..\\ इयं चापि सरिच्छ्रेष्ठा नर्मदा नर्म वर्धिनी . लीनमीनविहङ्गोर्मिः सभयेवाङ्गना स्थिता .. 27..\\ तद्भवन्तः क्षताः शस्त्रैर्नृपैरिन्द्रसमैर्युधि . चन्दनस्य रसेनेव रुधिरेण समुक्षिताः .. 28..\\ ते यूयमवगाहध्वं नर्मदां शर्मदां नृणाम् . महापद्ममुखा मत्ता गङ्गामिव महागजाः .. 29..\\ अस्यां स्नात्वा महानद्यां पाप्मानं विप्रमोक्ष्यथ .. 30..\\ अहमप्यत्र पुलिने शरदिन्दुसमप्रभे . पुष्पोपहरं शनकैः करिष्यामि उमापतेः .. 31..\\ रावणेनैवमुक्तास्तु मारीचशुकसारणाः . समहोदरधूम्राक्षा नर्मदामवगाहिरे .. 32..\\ राक्षसेन्द्रगजैस्तैस्तु क्षोभ्यते नर्मदा नदी . वामनाञ्जनपद्माद्यैर्गङ्गा इव महागजैः .. 33..\\ ततस्ते राक्षसाअ स्नात्वा नर्मदाया वराम्भसि . उत्तीर्य पुष्पाण्याजह्रुर्बल्यर्थं रावणस्य तु .. 34..\\ नर्मदा पुलिने रम्ये शुभ्राभ्रसदृशप्रभे . राक्षसेन्द्रैर्मुहूर्तेन कृतः पुष्पमयो गिरिः .. 35..\\ पुष्पेषूपहृतेष्वेव रावणो राक्षसेश्वरः . अवतीर्णो नदीं स्नातुं गङ्गामिव महागजः .. 36..\\ तत्र स्नात्वा च विधिवज्जप्त्वा जप्यमनुत्तमम् . नर्मदा सलिलात्तस्मादुत्ततार स रावणः .. 37..\\ रावणं प्राञ्जलिं यान्तमन्वयुः सप्तराक्षसाः . यत्र यत्र स याति स्म रावणो राक्षसाधिपः . जाम्बूनदमयं लिङ्गं तत्र तत्र स्म नीयते .. 38..\\ वालुकवेदिमध्ये तु तल्लिङ्गं स्थाप्य रावणः . अर्चयामास गन्धैश्च पुष्पैश्चामृतगन्धिभिः .. 39..\\ ततः सतामार्तिहरं हरं परं वरप्रदं चन्द्रमयूखभूषणम् . समर्चयित्वा स निशाचरो जगौ प्रसार्य हस्तान्प्रणनर्त चायतान् .. 40..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}