\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{6}## ##\begin{center}## \section{uttarakaaNDa} ##\end{center}## \medskip 32 नर्मदा पुलिने यत्र राक्षसेन्द्रः स रावणः . पुष्पोपहारं कुरुते तस्माद्देशाददूरतः .. 1..\\ अर्जुनो जयतां श्रेष्ठो माहिष्मत्याः पतिः प्रभुः . क्रीडिते सह नारीभिर्नर्मदातोयमाश्रितः .. 2..\\ तासां मध्यगतो राज रराज स ततोऽर्जुनः . करेणूनां सहस्रस्य मध्यस्थ इव कुञ्जरः .. 3..\\ जिज्ञासुः स तु बाहूनां सहस्रस्योत्तमं बलम् . रुरोध नर्मदा वेगं बाहुभिः स तदार्जुनः .. 4..\\ कार्तवीर्यभुजासेतुं तज्जलं प्राप्य निर्मलम् . कूलापहारं कुर्वाणं प्रतिस्रोतः प्रधावति .. 5..\\ समीननक्रमकरः सपुष्पकुशसंस्तरः . स नर्मदाम्भसो वेगः प्रावृट्काल इवाबभौ .. 6..\\ स वेगः कार्तवीर्येण सम्प्रेषिट इवाम्भसः . पुष्पोपहारं तत्सर्वं रावणस्य जहार ह .. 7..\\ रावणोऽर्धसमाप्तं तु उत्सृज्य नियमं तदा . नर्मदां पश्यते कान्तां प्रतिकूलां यथा प्रियाम् .. 8..\\ पश्चिमेन तु तं दृष्ट्वा सागरोद्गारसंनिभम् . वर्धन्तमम्भसो वेगं पूर्वामाशां प्रविश्य तु .. 9..\\ ततोऽनुद्भ्रान्तशकुनां स्वाभाव्ये परमे स्थिताम् . निर्विकाराङ्गनाभासां पश्यते रावणो नदीम् .. 10..\\ सव्येतरकराङ्गुल्या सशब्दं च दशाननः . वेगप्रभवमन्वेष्टुं सोऽदिशच्छुकसारणौ .. 11..\\ तौ तु रावणसन्दिष्टौ भ्रातरौ शुकसारणौ . व्योमान्तरचरौ वीरौ प्रस्थितौ पश्चिमोन्मुखौ .. 12..\\ अर्धयोजनमात्रं तु गत्वा तौ तु निशाचरौ . पश्येतां पुरुषं तोये क्रीडन्तं सह योषितम् .. 13..\\ बृहत्सालप्रतीकशं तोयव्याकुलमूर्धजम् . मदरक्तान्तनयनं मदनाकारवर्चसं .. 14..\\ नदीं बाहुसहस्रेण रुन्धन्तमरिमर्दनम् . गिरिं पादसहस्रेण रुन्धन्तमिव मेदिनीम् .. 15..\\ बालानां वरनारीणां सहस्रेणाभिसंवृतम् . समदानां करेणूनां सहस्रेणेव कुञ्जरम् .. 16..\\ तमद्भुततमं दृष्ट्वा राक्षसौ शुकसारणौ . संनिवृत्तावुपागम्य रावणं तमथोचतुः .. 17..\\ बृहत्सालप्रतीकाशः कोऽप्यसौ राक्षसेश्वर . नर्मदां रोधवद्रुद्ध्वा क्रीडापयति योषितः .. 18..\\ तेन बाहुसहस्रेण संनिरुद्धजला नदी . सागरोद्गारसङ्काशानुद्गारान्सृजते मुहुः .. 19..\\ इत्येवं भाषमाणौ तौ निशम्य शुकसारणौ . रावणोऽर्जुन इत्युक्त्वा उत्तस्थौ युद्धलालसः .. 20..\\ अर्जुनाभिमुखे तस्मिन्प्रस्थिते राक्षसेश्वरे . सकृदेव कृतो रावः सरक्तः प्रेषितो घनैः .. 21..\\ महोदरमहापार्श्वधूम्राक्षशुकसारणैः . संवृतो राक्षसेन्द्रस्तु तत्रागाद्यत्र सोऽर्जुनः .. 22..\\ नातिदीर्घेण कालेन स ततो राक्षसो बली . तं नर्मदा ह्रदं भीममाजगामाञ्जनप्रभः .. 23..\\ स तत्र स्त्रीपरिवृतं वाशिताभिरिव द्विपम् . नरेन्द्रं पश्यते राजा राक्षसानां तदार्जुनम् .. 24..\\ स रोषाद्रक्तनयनो राक्षसेन्द्रो बलोद्धतः . इत्येवमर्जुनामात्यानाह गम्भीरया गिरा .. 25..\\ अमात्याः क्षिप्रमाख्यात हैहयस्य नृपस्य वै . युद्धार्थं समनुप्राप्तो रावणो नाम नामतः .. 26..\\ रावणस्य वचः श्रुत्वा मन्त्रिणोऽथार्जुनस्य ते . उत्तस्थुः सायुधास्तं च रावणं वाक्यमब्रुवन् .. 27..\\ युद्धस्य कालो विज्ञातः साधु भोः साधु रावण . यः क्षीबं स्त्रीवृतं चैव योद्धुमिच्छामि नो नृपम् . वाशितामध्यगं मत्तं शार्दूल इव कुञ्जरम् .. 28..\\ क्षमस्वाद्य दशग्रीव उष्यतां रजनी त्वया . युद्धश्रद्धा तु यद्यस्ति श्वस्तात समरेऽर्जुनम् .. 29..\\ यदि वापि त्वरा तुभ्यं युद्धतृष्णासमावृता . निहत्यास्मांस्ततो युद्धमर्जुनेनोपयास्यसि .. 30..\\ ततस्ते रावणामात्यैरमात्याः पार्थिवस्य तु . सूदिताश्चापि ते युद्धे भक्षिताश्च बुभुक्षितैः .. 31..\\ ततो हलहलाशब्दो नर्मदा तिर आबभौ . अर्जुनस्यानुयात्राणां रावणस्य च मन्त्रिणाम् .. 32..\\ इषुभिस्तोमरैः शूलैर्वज्रकल्पैः सकर्षणैः . सरावणानर्दयन्तः समन्तात्समभिद्रुताः .. 33..\\ हैहयाधिपयोधानां वेग आसीत्सुदारुणः . सनक्रमीनमकरसमुद्रस्येव निस्वनः .. 34..\\ रावणस्य तु तेऽमात्याः प्रहस्तशुकसारणाः . कार्तवीर्यबलं क्रुद्धा निर्दहन्त्यग्नितेजसः .. 35..\\ अर्जुनाय तु तत्कर्म रावणस्य समन्त्रिणः . क्रीडमानाय कथितं पुरुषैर्द्वाररक्षिभिः .. 36..\\ उक्त्वा न भेतव्यमिति स्त्रीजनं स ततोऽर्जुनः . उत्ततार जलात्तस्माद्गङ्गातोयादिवाञ्जनः .. 37..\\ क्रोधदूषितनेत्रस्तु स ततोऽर्जुन पावकः . प्रजज्वाल महाघोरो युगान्त इव पावकः .. 38..\\ स तूर्णतरमादाय वरहेमाङ्गदो गदाम् . अभिद्रवति रक्षांसि तमांसीव दिवाकरः .. 39..\\ बाहुविक्षेपकरणां समुद्यम्य महागदाम् . गारुणं वेगमास्थाय आपपातैव सोऽर्जुनः .. 40..\\ तस्य मर्गं समावृत्य विन्ध्योऽर्कस्येव पर्वतः . स्थितो विन्ध्य इवाकम्प्यः प्रहस्तो मुसलायुधः .. 41..\\ ततोऽस्य मुसलं घोरं लोहबद्धं मदोद्धतः . प्रहस्तः प्रेषयन्क्रुद्धो ररास च यथाम्बुदः .. 42..\\ तस्याग्रे मुसलस्याग्निरशोकापीडसंनिभः . प्रहस्तकरमुक्तस्य बभूव प्रदहन्निव .. 43..\\ आधावमानं मुसलं कार्तवीर्यस्तदार्जुनः . निपुणं वञ्चयामास सगदो गजविक्रमः .. 44..\\ ततस्तमभिदुद्राव प्रहस्तं हैहयाधिपः . भ्रामयाणो गदां गुर्वीं पञ्चबाहुशतोच्छ्रयाम् .. 45..\\ तेनाहतोऽतिवेगेन प्रहस्तो गदया तदा . निपपात स्थितः शैलो वज्रिवज्रहतो यथा .. 46..\\ प्रहस्तं पतितं दृष्ट्वा मारीचशुकसाअरंआ . समहोदरधूम्राक्षा अपसृप्ता रणाजिरात् .. 47..\\ अपक्रान्तेष्वमात्येषु प्रहस्ते च निपातिते . रावणोऽभ्यद्रवत्तूर्णमर्जुनं नृपसत्तमम् .. 48..\\ सहस्रबाहोस्तद्युद्धं विंशद्बाहोश्च दारुणम् . नृपराक्षसयोस्तत्र आरब्धं लोमहर्षणम् .. 49..\\ सागराविव सङ्क्षुब्धौ चलमूलाविवाचलौ . तेजोयुक्ताविवादित्यौ प्रदहन्ताविवानलौ .. 50..\\ बलोद्धतौ यथा नागौ वाशितार्थे यथा वृषौ . मेघाविव विनर्दन्तौ सिंहाविव बलोत्कटौ .. 51..\\ रुद्रकालाविव क्रुद्धौ तौ तथा राकसार्जुनौ . परस्परं गदाभ्यां तौ ताडयामासतुर्भृशम् .. 52..\\ वज्रप्रहारानचला यथा घोरान्विषेहिरे . गदाप्रहारांस्तद्वत्तौ सहेते नरराक्षसौ .. 53..\\ यथाशनिरवेभ्यस्तु जायते वै प्रतिश्रुतिः . तथा ताभ्यां गदापातैर्दिशः सर्वाः प्रतिश्रुताः .. 54..\\ अर्जुनस्य गदा सा तु पात्यमानाहितोरसि . काञ्चनाभं नभश्चक्रे विद्युत्सौदामनी यथा .. 55..\\ तथैव रावणेनापि पात्यमाना मुहुर्मुहुः . अर्जुनोरसि निर्भाति गदोक्लेव महागिरौ .. 56..\\ नार्जुनः खेदमाप्नोति न राक्षसगणेश्वरः . सममासीत्तयोर्युद्धं यथा पूर्वं बलीन्द्रयोः .. 57..\\ शृङ्गैर्महर्षभौ यद्वद्दन्ताग्रैरिव कुञ्जरौ . परस्परं विनिघ्नन्तौ नरराक्षससत्तमौ .. 58..\\ ततोऽर्जुनेन क्रुद्धेन सर्वप्राणेन सा गदा . स्तनयोरन्तरे मुक्ता रावणस्य महाहवे .. 59..\\ वरदानकृतत्राणे सा गदा रावणोरसि . दुर्बलेव यथा सेना द्विधाभूतापतत्क्षितौ .. 60..\\ स त्वर्जुनप्रमुक्तेन गदापातेन रावणः . अपासर्पद्धनुर्मात्रं निषसाअद च ni.s.tanan .. 61..\\ स विह्वलं तदालक्ष्य दशग्रीवं ततोऽर्जुनः . सहसा प्रतिजग्राह गरुत्मानिव पन्नगम् .. 62..\\ स तं बाहुसहस्रेण बलाद्गृह्य दशाननम् . बबन्ध बलवान्राजा बलिं नारायणो यथा .. 63..\\ बध्यमाने दशग्रीवे सिद्धचारणदेवताः . साध्वीति वादिनः पुष्पैः किरन्त्यर्जुनमूर्धनि .. 64..\\ व्याघ्रो मृगमिवादाय सिंहराड् इव दन्तिनम् . ररास हैहयो राजा हर्षादम्बुदवन्मुहुः .. 65..\\ प्रहस्तस्तु समाश्वस्तो दृष्ट्वा बद्धं दशाननम् . सह तै राकसैः क्रुद्ध अभिदुद्राव पार्थिवम् .. 66..\\ नक्तञ्चराणां वेगस्तु तेषामापततां बभौ . उद्धृत आतपापाये समुद्राणामिवाद्भुतः .. 67..\\ मुञ्च मुञ्चेति भाषन्तस्तिष्ठ तिष्ठेति चासकृत् . मुसलानि च शूलानि उत्ससर्जुस्तदार्जुने .. 68..\\ अप्राप्तान्येव तान्याशु असम्भ्रान्तस्तदार्जुनः . आयुधान्यमरारीणां जग्राह रिपुसूदनः .. 69..\\ ततस्तैरेव रक्षांसि दुर्धरैः प्रवरायुधैः . भित्त्वा विद्रावयामास वायुरम्बुधरानिव .. 70..\\ राक्षसांस्त्रासयित्वा तु कार्तवीर्यार्जुनस्तदा . रावणं गृह्य नगरं प्रविवेश सुहृद्वृतः .. 71..\\ स कीर्यमाणः कुसुमाक्षतोत्करैर् द्विजैः सपौरैः पुरुहूतसंनिभः . तदार्जुनः सम्प्रविवेश तां पुरीं बलिं निगृह्यैव सहस्रलोचनः .. 72..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}