\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{6}## ##\begin{center}## \section{uttarakaaNDa} ##\end{center}## \medskip 34 arjunena vimuktastu रावणो राक्षसाधिपः . चचार पृथिवीं सर्वामनिर्विण्णस्तथा कृतः .. 1..\\ राक्षसं वा मनुष्यं वा शृणुते यं बलाधिकम् . रावणस्तं समासाद्य युद्धे ह्वयति दर्पितः .. 2..\\ ततः कदा चित्किष्किन्धां नगरीं वालिपालिताम् . गत्वाह्वयति युद्धाय वालिनं हेममालिनम् .. 3..\\ ततस्तं वानरामात्यस्तारस्तारापिता प्रभुः . उवाच रावणं वाक्यं युद्धप्रेप्सुमुपागतम् .. 4..\\ राक्षसेन्द्र गतो वाली यस्ते प्रतिबलो भवेत् . नान्यः प्रमुखतः स्थातुं तव शक्तः प्लवङ्गमः .. 5..\\ चतुर्भ्योऽपि समुद्रेभ्यः सन्ध्यामन्वास्य रावण . इमं मुहूर्तमायाति वाली तिष्ठ मुहूर्तकम् .. 6..\\ एतानस्थिचयान्पश्य य एते शङ्खपाण्डुराः . युद्धार्थिनामिमे राजन्वानराधिपतेजसा .. 7..\\ यद्वामृतरसः पीतस्त्वया रावणराक्षस . तथा वालिनमासाद्य तदन्तं तव जीवितम् .. 8..\\ अथ वा त्वरसे मर्तुं गच्छ दक्षिणसागरम् . वालिनं द्रक्ष्यसे तत्र भूमिष्ठमिव भास्करम् .. 9..\\ स तु तारं विनिर्भर्त्स्य रावणो राक्षसेश्वरः . पुष्पकं तत्समारुह्य प्रययौ दक्षिणार्णवम् .. 10..\\ तत्र हेमगिरिप्रख्यं तरुणार्कनिभाननम् . रावणो वालिनं दृष्ट्वा सन्ध्योपासनतत्परम् .. 11..\\ पुष्पकादवरुह्याथ रावणोऽञ्जनसंनिभः . ग्रहीतुं वालिनं तूर्णं निःशब्दपदमाद्रवत् .. 12..\\ यदृच्छयोन्मीलयता वालिनापि स रावणः . पापाभिप्रायवान्दृष्टश्चकार न च सम्भ्रमम् .. 13..\\ शशमालक्ष्य सिंहो वा पन्नगं गरुडो यथा . न चिन्तयति तं वाली रावणं पापनिश्चयम् .. 14..\\ जिघृक्षमाणमद्यैनं रावणं पापबुद्धिनम् . कक्षावलम्बिनं कृत्वा गमिष्यामि महार्णवान् .. 15..\\ द्रक्ष्यन्त्यरिं ममाङ्कस्थं स्रंसितोरुकराम्बरम् . लम्बमानं दशग्रीवं गरुडस्येव पन्नगम् .. 16..\\ इत्येवं मतिमास्थाय वाली कर्णमुपाश्रितः . जपन्वै नैगमान्मन्त्रांस्तस्थौ पर्वतराड् इव .. 17..\\ तावन्योन्यं जिघृक्षन्तौ हरिराक्षसपार्थिवौ . प्रयत्नवन्तौ तत्कर्म ईहतुर्बलदर्पितौ .. 18..\\ हस्तग्राह्यं तु तं मत्वा पादशब्देन रावणम् . पराङ्मुखोऽपि जग्राह वाली सर्पमिवाण्डजः .. 19..\\ ग्रहीतुकामं तं गृह्य रक्षसामीश्वरं हरिः . खमुत्पपात वेगेन कृत्वा कक्षावलम्बिनम् .. 20..\\ स तं पीड्दयमानस्तु वितुदन्तं नखैर्मुहुः . जहार रावणं वाली पवनस्तोयदं यथा .. 21..\\ अथ ते राक्षसामात्या ह्रियमाणे दशानने . मुमोक्षयिषवो घोरा रवमाणा ह्यभिद्रवन् .. 22..\\ अन्वीयमानस्तैर्वाली भ्राजतेऽम्बरमध्यगः . अन्वीयमानो मेघौघैरम्बरस्थ इवांशुमान् .. 23..\\ तेऽशक्नुवन्तः सम्प्राप्तं वालिनं राक्षसोत्तमाः . तस्य बाहूरुवेगेन परिश्रान्तः पतन्ति च .. 24..\\ वालिमार्गादपाक्रामन्पर्वतेन्द्रा हि गच्छतः .. 25..\\ अपक्षिगणसम्पातो वानरेन्द्रो महाजवः . क्रमशः सागरान्सर्वान्सन्ध्याकालमवन्दत .. 26..\\ सभाज्यमानो भूतैस्तु खेचरैः खेचरो हरिः . पश्चिमं सागरं वाली आजगाम सरावणः .. 27..\\ तत्र सन्ध्यामुपासित्वा स्नात्वा जप्त्वा च वानरः . उत्तरं सागरं प्रायाद्वहमानो दशाननम् .. 28..\\ उत्तरे सागरे सन्ध्यामुपासित्वा दशाननम् . वहमानोऽगमद्वाली पूर्वमम्बुमहानिधिम् .. 29..\\ तत्रापि सन्ध्यामन्वास्य वासविः स हरीश्वरः . किष्किन्धाभिमुखो गृह्य रावणं पुनरागमत् .. 30..\\ चतुर्ष्वपि समुद्रेषु सन्ध्यामन्वास्य वानरः . रावणोद्वहनश्रान्तः किष्किन्धोपवनेऽपतत् .. 31..\\ रावणं तु मुमोचाथ स्वकक्षात्कपिसत्तमः . कुतस्त्वमिति चोवाच प्रहसन्रावणं प्रति .. 32..\\ विस्मयं तु महद्गत्वा श्रमलोकनिरीक्षणः . राक्षसेशो हरीशं तमिदं वचनमब्रवीत् .. 33..\\ वानरेन्द्र महेन्द्राभ राक्षसेन्द्रोऽस्मि रावणः . युद्धेप्सुरहं सम्प्राप्तः स चाद्यासादितस्त्वया .. 34..\\ अहो बलमहो वीर्यमहो गम्भीरता च ते . येनाहं पशुवद्गृह्य भ्रामितश्चतुरोऽर्णवान् .. 35..\\ एवमश्रान्तवद्वीर शीघ्रमेव च वानर . मां चैवोद्वहमानस्तु कोऽन्यो वीरः क्रमिष्यति .. 36..\\ त्रयाणामेव भूतानां गतिरेषा प्लवङ्गम . मनोऽनिलसुपर्णानां तव वा नात्र संशयः .. 37..\\ सोऽहं दृष्टबलस्तुभ्यमिच्छामि हरिपुङ्गव . त्वया सह चिरं सख्यं सुस्निग्धं पावकाग्रतः .. 38..\\ दाराः पुत्राः पुरं राष्ट्रं भोगाच्छादनभोजनम् . सर्वमेवाविभक्तं नौ भविष्यति हरीश्वर .. 39..\\ ततः प्रज्वालयित्वाग्निं तावुभौ हरिराक्षसौ . भ्रातृत्वमुपसम्पन्नौ परिष्वज्य परस्परम् .. 40..\\ अन्योन्यं लम्बितकरौ ततस्तौ हरिराक्षसौ . किष्किन्धां विशतुर्हृष्टौ सिंहौ गिरिगुहाम् इव .. 41..\\ स तत्र मासमुषितः सुग्रीव इव रावणः . अमात्यैरागतैर्नीचस्त्रैलोक्योत्सादनार्थिभिः .. 42..\\ एवमेतत्पुरावृत्तं वालिना रावणः प्रभो . धर्षितश्च कृतश्चापि भ्राता पावकसंनिधौ .. 43..\\ बलमप्रतिमं राम वालिनोऽभवदुत्तमम् . सोऽपि तया विनिर्दग्धः शलभो वह्निना यथा .. 44..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}