\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{6}## ##\begin{center}## \section{uttarakaaNDa} ##\end{center}## \medskip 35 अपृच्छत ततो रामो दक्षिणाशालयं मुनिम् . प्राञ्जलिर्विनयोपेत इदमाह वचोऽर्थवत् .. 1..\\ अतुलं बलमेताभ्यां वालिनो रावणस्य च . न त्वेतौ हनुमद्वीर्यैः समाविति मतिर्मम .. 2..\\ शौर्यं दाक्ष्यं बलं धैर्यं प्राज्ञता नयसाधनम् . विक्रमश्च प्रभावश्च हनूमति कृतालयाः .. 3..\\ दृष्ट्वोदधिं विषीदन्तीं तदैष कपिवाहिनीम् . समाश्वास्य कपीन्भूयो योजनानां शतं प्लुतः .. 4..\\ धर्षयित्वा पुरीं लङ्कां रावणान्तःपुरं तथा . दृष्ट्वा सम्भाषिता चापि सीता विश्वासिता तथा .. 5..\\ सेनाग्रगा मन्त्रिसुताः किङ्करा रावणात्मजः . एते हनुमता तत्र एकेन विनिपातिताः .. 6..\\ भूयो बन्धाद्विमुक्तेन सम्भाषित्वा दशाननम् . लङ्का भस्मीकृता तेन पावकेनेव मेदिनी .. 7..\\ न कालस्य न शक्रस्य न विष्णोर्वित्तपस्य च . कर्माणि तानि श्रूयन्ते यानि युद्धे हनूमतः .. 8..\\ एतस्य बाहुवीर्येण लङ्का सीता च लक्ष्मणः . प्राप्तो मया जयश्चैव राज्यं मित्राणि बान्धवाः .. 9..\\ हनूमान्यदि मे न स्याद्वानराधिपतेः सखा . प्रवृत्तमपि को वेत्तुं जानक्याः शक्तिमान्भवेत् .. 10..\\ किमर्थं वाली चैतेन सुग्रीवप्रियकाम्यया . तदा वैरे समुत्पन्ने न दग्धो वीरुधो यथा .. 11..\\ न हि वेदितवान्मन्ये हनूमानात्मनो बलम् . यद्दृष्टवाञ्जीवितेष्टं क्लिश्यन्तं वानराधिपम् .. 12..\\ एतन्मे भगवन्सर्वं हनूमति महामुने . विस्तरेण यथातत्त्वं कथयामरपूजित .. 13..\\ राघवस्य वचः श्रुत्वा हेतुयुक्तमृषिस्ततः . हनूमतः समक्षं तमिदं वचनमब्रवीत् .. 14..\\ सत्यमेतद्रघुश्रेष्ठ यद्ब्रवीषि हनूमतः . न बले विद्यते तुल्यो न गतौ न मतौ परः .. 15..\\ अमोघशापैः शापस्तु दत्तोऽस्य ऋषिभिः पुरा . न वेदिता बलं येन बली सन्नरिमर्दनः .. 16..\\ बाल्येऽप्येतेन यत्कर्म कृतं राम महाबल . तन्न वर्णयितुं शक्यमतिबालतयास्य ते .. 17..\\ यदि वास्ति त्वभिप्रायस्तच्छ्रोतुं तव राघव . समाधाय मतिं राम निशामय वदाम्यहम् .. 18..\\ सूर्यदत्तवरस्वर्णः सुमेरुर्नाम पर्वतः . यत्र राज्यं प्रशास्त्यस्य केषरी नाम वै पिता .. 19..\\ तस्य भार्या बभूवेष्टा ह्यञ्जनेति परिश्रुता . जनयामास तस्यां वै वायुरात्मजमुत्तमम् .. 20..\\ शालिशूकसमाभासं प्रासूतेमं तदाञ्जना . फलान्याहर्तुकामा वै निष्क्रान्ता गहने चरा .. 21..\\ एष मातुर्वियोगाच्च क्षुधया च भृशार्दितः . रुरोद शिशुरत्यर्थं शिशुः शरभराड् इव .. 22..\\ ततोद्यन्तं विवस्वन्तं जपा पुष्पोत्करोपमम् . ददृशे फललोभाच्च उत्पपात रविं प्रति .. 23..\\ बालार्काभिमुखो बालो बालार्क इव मूर्तिमान् . ग्रहीतुकामो बालार्कं प्लवतेऽम्बरमध्यगः .. 24..\\ एतस्मिन्प्लवनाने तु शिशुभावे हनूमति . देवदानवसिद्धानां विस्मयः सुमहानभूत् .. 25..\\ नाप्येवं वेगवान्वायुर्गरुडो न मनस्तथा . यथायं वायुपुत्रस्तु क्रमतेऽम्बरमुत्तमम् .. 26..\\ यदि तावच्छिशोरस्य ईदृशौ गतिविक्रमौ . यौवनं बलमासाद्य कथं वेगो भविष्यति .. 27..\\ तमनुप्लवते वायुः प्लवन्तं पुत्रमात्मनः . सूर्यदाहभयाद्रक्षंस्तुषारचयशीतलः .. 28..\\ बहुयोजनसाहस्रं क्रमत्येष ततोऽम्बरम् . पितुर्बलाच्च बाल्याच्च भास्कराभ्याशमागतः .. 29..\\ शिशुरेष त्वदोषज्ञ इति मत्वा दिवाकरः . कार्यं चात्र समायत्तमित्येवं न ददाह सः .. 30..\\ यमेव दिवसं ह्येष ग्रहीतुं भास्करं प्लुतः . तमेव दिवसं राहुर्जिघृक्षति दिवाकरम् .. 31..\\ अनेन च परामृष्टो राम सूर्यरथोपति . अपक्रान्तस्ततस्त्रस्तो राहुश्चन्द्रार्कमर्दनः .. 32..\\ स इन्द्रभवनं गत्वा सरोषः सिंहिकासुतः . अब्रवीद्भ्रुकुटीं कृत्वा देवं देवगणैर्वृतम् .. 33..\\ बुभुक्षापनयं दत्त्वा चन्द्रार्कौ मम वासव . किमिदं तत्त्वया दत्तमन्यस्य बलवृत्रहन् .. 34..\\ अद्याहं पर्वकाले तु जिघृक्षुः सूर्यमागतः . अथान्यो राहुरासाद्य जग्राह सहसा रविम् .. 35..\\ स राहोर्वचनं श्रुत्वा वासवः सम्भ्रमान्वितः . उत्पपातासनं हित्वा उद्वहन्काञ्चनस्रजम् .. 36..\\ ततः कैलासकूटाभं चतुर्दन्तं मदस्रवम् . शृङ्गारकारिणं प्रांषुं स्वर्णघण्टाट्टहासिनम् .. 37..\\ इन्द्रः करीन्द्रमारुह्य राहुं कृत्वा पुरःसरम् . प्रायाद्यत्राभवत्सूर्यः सहानेन हनूमता .. 38..\\ अथातिरभसेनागाद्राहुरुत्सृज्य वासवम् . अनेन च स वै दृष्ट आधावञ्शैलकूटवत् .. 39..\\ ततः सूर्यं समुत्सृज्य राहुमेवमवेक्ष्य च . उत्पपात पुनर्व्योम ग्रहीतुं सिंहिका सुतम् .. 40..\\ उत्सृज्यार्कमिमं राम आधावन्तं प्लवङ्गमम् . दृष्ट्वा राहुः परावृत्य मुखशेषः पराङ्मुखः .. 41..\\ इन्द्रमाशंसमानस्तु त्रातारं सिंहिकासुतः . इन्द्र इन्द्रेति सन्त्रासान्मुहुर्मुहुरभाषत .. 42..\\ राहोर्विक्रोशमानस्य प्रागेवालक्षितः स्वरः . श्रुत्वेन्द्रोवाच मां भैषीरयमेनं निहन्म्यहम् .. 43..\\ ऐरावतं ततो दृष्ट्वा महत्तदिदमित्यपि . फलं तं हस्तिराजानमभिदुद्राव मारुतिः .. 44..\\ तदास्य धावतो रूपमैरावतजिघृक्षया . मुहूर्तमभवद्घोरमिन्द्राग्न्योरिव भास्वरम् .. 45..\\ एवमाधावमानं तु नातिक्रुद्धः शचीपतिः . हस्तान्तेनातिमुक्तेन कुलिशेनाभ्यताडयत् .. 46..\\ ततो गिरौ पपातैष इन्द्रवज्राभिताडितः . पतमानस्य चैतस्य वामो हनुरभज्यत .. 47..\\ तस्मिंस्तु पतिते बाले वज्रताडनविह्वले . चुक्रोधेन्द्राय पवनः प्रजानामशिवाय च .. 48..\\ विण्मूत्राशयमावृत्य प्रजास्वन्तर्गतः प्रभुः . रुरोध सर्वभूतानि यथा वर्षाणि वासवः .. 49..\\ वायुप्रकोपाद्भूतानि निरुच्छ्वासानि सर्वतः . सन्धिभिर्भज्यमानानि काष्ठभूतानि जज्ञिरे .. 50..\\ निःस्वधं निर्वषट्कारं निष्क्रियं धर्मवर्जितम् . वायुप्रकोपात्त्रैलोक्यं निरयस्थमिवाबभौ .. 51..\\ ततः प्रजाः सगन्धर्वाः सदेवासुरमानुषाः . प्रजापतिं समाधावन्नसुखार्ताः सुखैषिणः .. 52..\\ ऊचुः प्राञ्जलयो देवा दरोदरनिभोदराः . त्वया स्म भगवन्सृष्टाः प्रजानाथ चतुर्विधाः .. 53..\\ त्वया दत्तोऽयमस्माकमायुषः पवनः पतिः . सोऽस्मान्प्राणेश्वरो भूत्वा कस्मादेषोऽद्य सत्तम .. 54..\\ रुरोध दुःखं जनयन्नन्तःपुर इव स्त्रियः . तस्मात्त्वां शरणं प्राप्ता वायुनोपहता विभो .. 55..\\ वायुसंरोधजं दुःखमिदं नो नुद शत्रुहन् .. 56..\\ एतत्प्रजानां श्रुत्वा तु प्रजानाथः प्रजापतिः . कारणादिति तानुक्त्वा प्रजाः पुनरभाषत .. 57..\\ यस्मिन्वः कारणे वायुश् चुक्रोध च रुरोध च . प्रजाः शृणुध्वं तत्सर्वं श्रोतव्यं चात्मनः क्षमम् .. 58..\\ पुत्रस्तस्यामरेशेन इन्द्रेणाद्य निपातितः . राहोर्वचनमाज्ञाय राज्ञा वः कोपितोऽनिलः .. 59..\\ अशरीरः शरीरेषु वायुश्चरति पालयन् . शरीरं हि विना वायुं समतां याति रेणुभिः .. 60..\\ वायुः प्राणाः सुखं वायुर्वायुः सर्वमिदं जगत् . वायुना सम्परित्यक्तं न सुखं विन्दते जगत् .. 61..\\ अद्यैव च परित्यक्तं वायुना जगदायुषा . अद्यैवेमे निरुच्छ्वासाः काष्ठकुड्योपमाः स्थिताः .. 62..\\ तद्यामस्तत्र यत्रास्ते मारुतो रुक्प्रदो हि वः . मा विनाशं गमिष्याम अप्रसाद्यादितेः सुतम् .. 63..\\ ततः प्रजाभिः सहितः प्रजापतिः सदेवगन्धर्वभुजङ्गगुह्यकः . जगाम तत्रास्यति यत्र मारुतः सुतं सुरेन्द्राभिहतं प्रगृह्य सः .. 64..\\ ततोऽर्कवैश्वानरकाञ्चनप्रभं सुतं तदोत्सङ्गगतं सदा गतेः . चतुर्मुखो वीक्ष्य कृपामथाकरोत् सदेवसिद्धर्षिभुजङ्गराक्षसः .. 65..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}