\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{6}## ##\begin{center}## \section{uttarakaaNDa} ##\end{center}## \medskip 36 ततः पितामहं दृष्ट्वा वायुः पुत्रवधार्दितः . शिशुकं तं समादाय उत्तस्थौ धातुरग्रतः .. 1..\\ चलत्कुण्डलमौलिस्रक्तपनीयविभूषणः . पादयोर्न्यपतद्वायुस्तिस्रोऽ वस्थाय वेधसे .. 2..\\ तं तु वेदविदाद्यस्तु लम्बाभरणशोभिना . वायुमुत्थाप्य हस्तेन शिशुं तं परिमृष्टवान् .. 3..\\ स्पृष्टमात्रस्ततः सोऽथ सलीलं पद्मजन्मना . जलसिक्तं यथा सस्यं पुनर्जीवितमाप्तवान् .. 4..\\ प्राणवन्तमिमं दृष्ट्वा प्राणो गन्धवहो मुदा . चचार सर्वभूतेषु संनिरुद्धं यथापुरा .. 5..\\ मरुद्रोगविनिर्मुक्ताः प्रजा वै मुदिताभवन् . शीतवातविनिर्मुक्ताः पद्मिन्य इव साम्बुजाः .. 6..\\ ततस्त्रियुग्मस्त्रिककुत्त्रिधामा त्रिदशार्चितः . उवाच देवता ब्रह्मा मारुतप्रियकाम्यया .. 7..\\ भो महेन्द्राग्निवरुणधनेश्वरमहेश्वराः . जानतामपि तत्सर्वं हितं वक्ष्यामि श्रूयताम् .. 8..\\ अनेन शिशुना कार्यं कर्तव्यं वो भविष्यति . ददतास्य वरान्सर्वे मारुतस्यास्य तुष्टिदान् .. 9..\\ ततः सहस्रनयनः प्रीतिरक्तः शुभाननः . कुशे शयमयीं मालां समुत्क्षिप्येदमब्रवीत् .. 10..\\ मत्करोत्सृष्टवज्रेण हनुरस्य यथा क्षतः . नाम्नैष कपिशार्दूलो भविता हनुमानिति .. 11..\\ अहमेवास्य दास्यामि परमं वरमुत्तमम् . अतः प्रभृति वज्रस्य ममावध्यो भविष्यति .. 12..\\ मार्ताण्डस्त्वब्रवीत्तत्र भगवांस्तिमिरापहः . तेजसोऽस्य मदीयस्य ददामि शतिकां कलाम् .. 13..\\ यदा तु शास्त्राण्यध्येतुं शक्तिरस्य भविष्यति . तदास्य शास्त्रं दास्यामि येन वाग्मी भविष्यति .. 14..\\ वरुणश्च वरं प्रादान्नास्य मृत्युर्भविष्यति . वर्षायुतशतेनापि मत्पाशादुदकादपि .. 15..\\ यमोऽपि दण्डावध्यत्वमरोगत्वं च नित्यशः . दिशतेऽस्य वरं तुष्ट अविषादं च संयुगे .. 16..\\ गदेयं मामिका नैनं संयुगेषु वधिष्यति . इत्येवं वरदः प्राह तदा ह्येकाक्षिपिङ्गलः .. 17..\\ मत्तो मदायुधानां च न वध्योऽयं भविष्यति . इत्येवं शङ्करेणापि दत्तोऽस्य परमो वरः .. 18..\\ सर्वेषां ब्रह्मदण्डानामवध्योऽयं भविष्यति . dIrghAayu"sca महात्मा च इति ब्रह्माब्रवीद्वच .. 19..\\ विश्वकर्मा तु दृष्ट्वैनं बालसूर्योपमं शिशुम् . शिल्पिना प्रवरः प्राह वरमस्य महामतिः .. 20..\\ विनिर्मितानि देवानामायुधानीह यानि तु . तेषां सङ्ग्रामकाले तु अवध्योऽयं भविष्यति .. 21..\\ ततः सुराणां तु वरैर्दृष्ट्वा ह्येनमकङ्कृतम् . चतुर्मुखस्तुष्टमुखो वायुमाह जगद्गुरुः .. 22..\\ अमित्राणां भयकरो मित्राणामभयङ्करः . अजेयो भविता तेऽत्र पुत्रो मारुतमारुतिः .. 23..\\ रावणोत्सादनार्थानि रामप्रीतिकराणि च . रोमहर्षकराण्येष कर्ता कर्माणि संयुगे .. 24..\\ एवमुक्त्वा तमामन्त्र्य मारुतं तेऽमरैः सह . यथागतं ययुः सर्वे पितामहपुरोगमाः .. 25..\\ सोऽपि गन्धवहः पुत्रं प्रगृह्य गृहमानयत् . अञ्जनायास्तमाख्याय वरं दत्तं विनिःसृतः .. 26..\\ प्राप्य राम वरानेष वरदानबलान्वितः . बलेनात्मनि संस्थेन सोऽपूर्यत यथार्णवः .. 27..\\ बलेनापूर्यमाणो हि एष वानरपुङ्गवः . आश्रमेषु महर्षीणामपराध्यति निर्भयः .. 28..\\ स्रुग्भाण्डानग्निहोत्रं च वल्कलानां च सञ्चयान् . भग्नविच्छिन्नविध्वस्तान्सुशान्तानां करोत्ययम् .. 29..\\ सर्वेषां ब्रह्मदण्डानामवध्यं ब्रह्मणा कृतम् . जानन्त ऋषयस्तं वै क्षमन्ते तस्य नित्यशः .. 30..\\ यदा केषरिणा त्वेष वायुना साञ्जनेन च . प्रतिषिद्धोऽपि मर्यादां लङ्घयत्येव वानरः .. 31..\\ ततो महर्षयः क्रुद्धा भृग्वङ्गिरसवंशजाः . शेपुरेनं रघुश्रेष्ठ नातिक्रुद्धातिमन्यवः .. 32..\\ बाधसे यत्समाश्रित्य बलमस्मान्प्लवङ्गम . तद्दीर्घकालं वेत्तासि नास्माकं शापमोहितः .. 33..\\ ततस्तु हृततेजौजा महर्षिवचनौजसा . एषो श्रमाणि नान्येति मृदुभावगतश् चरन् .. 34..\\ अथ ऋक्षरजा नाम वालिसुग्रीवयोः पिता . सर्ववानरराजासीत्तेजसा इव भास्करः .. 35..\\ स तु राज्यं चिरं कृत्वा वानराणां हरीश्वरः . ततस्त्वर्क्षरजा नाम कालधर्मेण सङ्गतः .. 36..\\ तस्मिन्नस्तमिते वाली मन्त्रिभिर्मन्त्रकोविदैः . पित्र्ये पदे कृतो राजा सुग्रीवो वालिनः पदे .. 37..\\ सुग्रीवेण समं त्वस्य अद्वैधं छिद्रवर्जितम् . अहार्यं सख्यमभवदनिलस्य यथाग्निना .. 38..\\ एष शापवशादेव न वेदबलमात्मनः . वालिसुग्रीवयोर्वैरं यदा रामसमुत्थितम् .. 39..\\ न ह्येष राम सुग्रीवो भ्राम्यमाणोऽपि वालिना . वेदयानो न च ह्येष बलमात्मनि मारुतिः .. 40..\\ पराक्रमोत्साह मतिप्रतापैः सौशील्यमाधुर्यनयानयैश् च . गाम्भीर्यचातुर्यसुवीर्यधैर्यैर् हनूमतः कोऽप्यधिकोऽस्ति लोके .. 41..\\ असौ पुरा व्याकरणं ग्रहीष्यन् सूर्योन्मुखः पृष्ठगमः कपीन्द्रः . उद्यद्गिरेरस्तगिरिं जगाम ग्रन्थं महद्धारयदप्रमेयः .. 42..\\ प्रवीविविक्षोरिव सागरस्य लोकान्दिधक्षोरिव पावकस्य . लोकक्षयेष्वेव यथान्तकस्य हनूमतः स्थास्यति कः पुरस्तात् .. 43..\\ एषोऽपि चान्ये च महाकपीन्द्राः सुग्रीवमैन्दद्विविदाः सनीलाः . सतारतारेयनलाः सरम्भास् त्वत्कारणाद्राम सुरैर्हि सृष्टाः .. 44..\\ तदेतत्कथितं सर्वं यन्मां त्वं परिपृच्छसि . हनूमतो बालभावे कर्मैतत्कथितं मया .. 45..\\ दृष्टः सम्भाषितश्चासि राम गच्छमहे वयम् . एवमुक्त्वा गताः सर्वे ऋषयस्ते यथागतम् .. 46..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}