\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{6}## ##\begin{center}## \section{uttarakaaNDa} ##\end{center}## \medskip 4 श्रुत्वागस्त्येरितं वाक्यं रामो विस्मयमागतः . पूर्वमासीत्तु लङ्कायां रक्षसामिति सम्भवः .. 1..\\ ततः शिरः कम्पयित्वा त्रेताग्निसमविग्रहम् . अगस्त्यं तं मुहुर्दृष्ट्वा स्मयमानोऽभ्यभाषत .. 2..\\ भगवन्पूर्वमप्येषा लङ्कासीत्पिशिताशिनम् . इतीदं भवतः श्रुत्वा विस्मयो जनितो मम .. 3..\\ पुलस्त्यवंशादुद्भूता राक्षसा इति नः श्रुतम् . इदानीमन्यतश्चापि सम्भवः कीर्तितस्त्वया .. 4..\\ रावणात्कुम्भकर्णाच्च प्रहस्ताद्विकटादपि . रावणस्य च पुत्रेभ्यः किं नु ते बलवत्तराः .. 5..\\ क एषां पूर्वको ब्रह्मन्किंनामा किन्तपोबलः . अपराधं च कं प्राप्य विष्णुना द्राविताः पुरा .. 6..\\ एतद्विस्तरतः सर्वं कथयस्व ममानघ . कौतूहलं कृतं मह्यं नुद भानुर्यथा तमः .. 7..\\ राघवस्य तु तच्छ्रुत्वा संस्कारालङ्कृतं वचः . ईषद्विस्मयमानस्तमगस्त्यः प्राह राघवम् .. 8..\\ प्रजापतिः पुरा सृष्ट्वा अपः सलिलसम्भवः . तासां गोपायनो सत्त्वानसृजत्पद्मसम्भवः .. 9..\\ ते सत्त्वाः सत्त्वकर्तारं विनीतवदुपस्थिताः . किं कुर्म इति भाषन्तः क्षुत्पिपासा भयार्दिताः .. 10..\\ प्रजापतिस्तु तान्याह सत्त्वाहि प्रहसन्निव . आभाष्य वाचा यत्नेन रक्षध्वमिति मानदः .. 11..\\ रक्षाम इति तत्रान्यैर्यक्षामेति तथापरैः . भुङ्क्षिताभुङ्क्षितैरुक्तस्ततस्तानाह भूतकृत् .. 12..\\ रक्षाम इति यैरुक्तं राक्षसास्ते भवन्तु वः . यक्षाम इति यैरुक्तं ते वै यक्षा भवन्तु वः .. 13..\\ तत्र हेतिः प्रहेतिश्च भ्रातरौ राक्षसर्षभौ . मधुकैटभसङ्काशौ बभूवतुररिन्दमौ .. 14..\\ प्रहेतिर्धार्मिकस्तत्र न दारान्सोऽभिकाङ्क्षति . हेतिर्दारक्रियार्थं तु यत्नं परमथाकरोत् .. 15..\\ स कालभगिनीं कन्यां भयां नाम भयावहाम् . उदावहदमेयात्मा स्वयमेव महामतिः .. 16..\\ स तस्यां जनयामाअस हेती raak.sasapu.mgava.h . पुत्रं पुत्रवतां श्रेष्ठो विद्युत्केश इति श्रुतम् .. 17..\\ विद्युत्केशो हेतिपुत्रः प्रदीप्ताग्निसमप्रभः . व्यवर्धत महातेजास्तोयमध्य इवाम्बुजम् .. 18..\\ स यदा यौवनं भद्रमनुप्राप्तो निशाचरः . ततो दारक्रियां तस्य कर्तुं व्यवसितः पिता .. 19..\\ सन्ध्यादुहितरं सोऽथ सन्ध्यातुल्यां प्रभावतः . वरयामास पुत्रार्थं हेती राक्षसपुङ्गवः .. 20..\\ अवश्यमेव दातव्या परस्मै सेति सन्ध्यया . चिन्तयित्वा सुता दत्ता विद्युत्केशाय राघव .. 21..\\ सन्ध्यायास्तनयां लब्ध्वा विद्युत्कृषो निशाचरः . रमते स तया सार्धं पौलोम्या मघवानिव .. 22..\\ केन चित्त्वथ कालेन राम सालकटङ्कटा . विद्युत्केशाद्गर्भमाप घनराजिरिवार्णवात् .. 23..\\ ततः सा राक्षसी गर्भं घनगर्भसमप्रभम् . प्रभूता मन्दरं गत्वा गङ्गा गर्भमिवाग्निजम् .. 24..\\ तमुत्सृज्य तु सा गर्भं विद्युत्केशाद्रतार्थिनी . रेमे सा पतिना सार्धं विस्मृत्य सुतमात्मजम् .. 25..\\ तयोत्सृष्टः स तु शिशुः शरदर्कसमद्युतिः . पाणिमास्ये समाधाय रुरोद घनराड् इव .. 26..\\ अथोपरिष्टाद्गच्छन्वै वृषभस्थो हरः प्रभुः . अपश्यदुमया सार्धं रुदन्तं राक्षसात्मजम् .. 27..\\ कारुण्यभावात्पार्वत्या भवस्त्रिपुरहा ततः . तं राक्षसात्मजं चक्रे मातुरेव वयः समम् .. 28..\\ अमरं चैव तं कृत्वा महादेवोऽक्षयोऽव्ययः . पुरमाकाशगं प्रादात्पार्वत्याः प्रियकाम्यया .. 29..\\ उमयापि वरो दत्तो राक्षसीनां नृपात्मज . सद्योपलभिर्गर्भस्य प्रसूतिः सद्य एव च . सद्य एव वयःप्राप्तिर्मातुरेव वयः समम् .. 30..\\ ततः सुकेशो वरदानगर्वितः श्रियं प्रभोः प्राप्य हरस्य पार्श्वतः . चचार सर्वत्र महामतिः खगः खगं पुरं प्राप्य पुरन्दरो यथा .. 31..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}