\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{6}## ##\begin{center}## \section{uttarakaaNDa} ##\end{center}## \medskip 41 sa विसृज्य ततो रामः पुष्पकं हेमभूषितम् . प्रविवेश महाबाहुरशोकवनिकां तदा .. 1..\\ चन्दनागरु चूतैश्च तुङ्ग कालेयकैरपि . देवदारुवनैश्चापि समन्तादुपशोभिताम् .. 2..\\ प्रियङ्गुभिः कदम्बैश्च तथा कुरबकैरपि . जम्बूभिः पाटलीभिश्च कोविदारैश्च संवृताम् .. 3..\\ सर्वदा कुसुमै रम्यैः फलवद्भिर्मनोरमैः . चारुपल्लवपुष्पाढ्यैर्मत्तभ्रमरसङ्कुलैः .. 4..\\ कोकिलैर्भृङ्गराजैश्च नानावर्णैश्च पक्षिभिः . शोभितां शतशश्चित्रैश्चूतवृक्षावतंसकैः .. 5..\\ शातकुम्भनिभाः के चित्के चिदग्निशिखोपमाः . नीलाञ्जननिभाश्चान्ये भान्ति तत्र स्म पादपाः .. 6..\\ दीर्घिका विविधाकाराः पूर्णाः परमवारिणा . महार्हमणिसोपानस्फटिकान्तरकुट्टिमाः .. 7..\\ फुल्लपद्मोत्पलवनाश्चक्रवाकोपशोभिताः . प्राकारैर्विविधाकारैः शोभिताश्च शिलातलैः .. 8..\\ तत्र तत्र वनोद्देशे वैदूर्यमणिसंनिभैः . शाद्वलैः परमोपेताः पुष्पितद्रुमसंयुताः .. 9..\\ नन्दनं हि यथेन्द्रस्य ब्राह्मं चैत्ररथं यथा . तथारूपं हि रामस्य काननं तन्निवेशितम् .. 10..\\ बह्वासनगृहोपेतां लतागृहसमावृताम् . अशोकवनिकां स्फीतां प्रविश्य रघुनन्दनः .. 11..\\ आसने तु शुभाकारे पुष्पस्तबकभूषिते . कुथास्तरणसंवीते रामः संनिषसाद ह .. 12..\\ सीतां सङ्गृह्य बाहुभ्यां मधुमैरेयमुत्तमम् . पाययामास काकुत्स्थः शचीमिन्द्रो यथामृतम् .. 13..\\ मांसानि च विचित्राणि फलानि विविधानि च . रामस्याभ्यवहारार्थं किङ्करास्तूर्णमाहरन् .. 14..\\ उपनृत्यन्ति राजानं नृत्यगीतविशारदाः . बालाश्च रूपवत्यश्च स्त्रियः पानवशं गताः .. 15..\\ एवं रामो मुदा युक्ता सीतां सुरुचिराननाम् . रमयामास वैदेहीम् अहन्यहनि देववत् .. 16..\\ तथा तु रममाणस्य तस्यैवं शिशिरः शुभः . अत्यक्रामन्नरेन्द्रस्य राघवस्य महात्मनः .. 17..\\ पूर्वाह्णे पौरकृत्यानि कृत्वा धर्मेण धर्मवित् . शेषं दिवसभागार्धमन्तःपुरगतोऽभवत् .. 18..\\ सीता च देवकार्याणि कृत्वा पौर्वाह्णिकानि तु . श्वश्रूणामविशेषेण सर्वासां प्राञ्जलिः स्थिता .. 19..\\ ततो राममुपागच्छद्विचित्रबहुभूषणा . त्रिविष्टपे सहस्राक्षमुपविष्टं यथा शची .. 20..\\ दृष्ट्वा तु राघवः पत्नीं कल्याणेन समन्विताम् . प्रहर्षमतुलं लेभे साधु साध्विति चाब्रवीत् .. 21..\\ अपत्यलाभो वैदेहि ममायं समुपस्थितः . किमिच्छसि हि तद्ब्रूहि कः कामः क्रियतां तव .. 22..\\ प्रहसन्ती तु वैदेही रामं वाक्यमथाब्रवीत् . तपोवनानि पुण्यानि द्रष्टुमिच्छामि राघव .. 23..\\ गङ्गातीरे निविष्टानि ऋषीणां पुण्यकर्मणाम् . फलमूलाशिनां वीर पादमूलेषु वर्तितुम् .. 24..\\ एष मे परमः कामो यन्मूलफलभोजिषु . अप्येकरात्रं काकुत्स्थ वसेयं पुण्यशालिषु .. 25..\\ तथेति च प्रतिज्ञातं रामेणाक्लिष्टकर्मणा . विस्रब्धा भव वैदेहि श्वो गमिष्यस्यसंशयम् .. 26..\\ एवमुक्त्वा तु काकुत्स्थो मैथिलीं जनकात्मजाम् . मध्यकक्षान्तरं रामो निर्जगाम सुहृद्वृतः .. 27..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}