\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{6}## ##\begin{center}## \section{uttarakaaNDa} ##\end{center}## \medskip 43 विसृज्य तु सुहृद्वर्गं बुद्ध्या निश्चित्य राघवः . समीपे द्वाःस्थमासीनमिदं वचनमब्रवीत् .. 1..\\ शीघ्रमानय सौमित्रिं लक्ष्मणं शुभलक्षणम् . भरतं च महाबाहुं शत्रुघ्नं चापराजितम् .. 2..\\ रामस्य भाषितं श्रुत्वा द्वाःस्थो मूर्ध्नि कृताञ्जलिः . लक्ष्मणस्य गृहं गत्व प्रविवेशानिवारितः .. 3..\\ उवाच च तदा वाक्यं वर्धयित्वा कृताञ्जलिः . द्रष्टुमिच्छसि राजा त्वां गम्यतां तत्र माचिरम् .. 4..\\ बाढमित्येव सौमित्रिः श्रुत्वा राघव शासनम् . प्राद्रवद्रथमारुह्य राघवस्य निवेशनम् .. 5..\\ प्रयान्तं लक्ष्मणं दृष्ट्वा द्वाःस्थो भरतमन्तिकात् . उवाच प्राञ्जलिर्वाक्यं राजा त्वां द्रष्टुमिच्छति .. 6..\\ भरतस्तु वचः श्रुत्वा द्वाःस्थाद्रामसमीरितम् . उत्पपातासनात्तूर्णं पद्भ्याम् एव ततोऽगमत् .. 7..\\ दृष्ट्वा प्रयान्तं भरतं त्वरमाणः कृताञ्जलिः . शत्रुघ्नभवनं गत्वा ततो वाक्यं जगाद ह .. 8..\\ एह्यागच्छ रघुश्रेष्ठ राजा त्वां द्रष्टुमिच्छति . गतो हि लक्ष्मणः पूर्वं भरतश्च महायशाः .. 9..\\ श्रुत्वा तु वचनं तस्य शत्रुघ्नो रामशासनम् . शिरसा वन्द्य धरणीं प्रययौ यत्र राघवः .. 10..\\ कुमारानागताञ्श्रुत्वा चिन्ताव्याकुलितेन्द्रियः . अवाक्षिरा दीनमना द्वाःस्थं वचनमब्रवीत् .. 11..\\ प्रवेशय कुमारांस्त्वं मत्समीपं त्वरान्वितः . एतेषु जीवितं मह्यमेते प्राणा बहिश्चराः .. 12..\\ आज्ञप्तास्तु नरेन्द्रेण कुमाराः शुक्लवाससः . प्रह्वाः प्राञ्जलयो भूत्वा विविशुस्ते समाहिताः .. 13..\\ ते तु दृष्ट्वा मुखं तस्य सग्रहं शशिनं यथा . सन्ध्यागतमिवादित्यं प्रभया परिवर्जितम् .. 14..\\ बाष्पपूर्णे च नयने दृष्ट्व रामस्य धीमतः . हतशोभां यथा पद्मं मुखं वीक्ष्य च तस्य ते .. 15..\\ ततोऽभिवाद्य त्वरिताः पादौ रामस्य मूर्धभिः . तस्थुः समाहिताः सर्वे रामश्चाश्रूण्यवर्तयत् .. 16..\\ तान्परिष्वज्य बाहुभ्यामुत्थाप्य च महाभुजः . आसनेष्वाध्वमित्युक्त्वा ततो वाक्यं जगाद ह .. 17..\\ भवन्तो मम सर्वस्वं भवन्तो मम जीवितम् . भवद्भिश्च कृतं राज्यं पालयामि नरेश्वराः .. 18..\\ भवन्तः कृतशास्त्रार्था बुद्धौ च परिनिष्ठिताः . सम्भूय च मदर्थोऽयमन्वेष्टव्यो नरेश्वराः .. 19..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}