\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{6}## ##\begin{center}## \section{uttarakaaNDa} ##\end{center}## \medskip 48 सीतां तु रुदतीं दृष्ट्वा ये तत्र मुनिदारकाः . प्राद्रवन्यत्र भगवानास्ते वाल्मीकिरग्र्यधीः .. 1..\\ अभिवाद्य मुनेः पादौ मुनिपुत्रा महर्षये . सर्वे निवेदयामासुस्तस्यास्तु रुदितस्वनम् .. 2..\\ अदृष्टपूर्वा भगवन्कस्याप्येषा महात्मनः . पत्नी श्रीरिव संमोहाद्विरौति विकृतस्वरा .. 3..\\ भगवन्साधु पश्येमां देवतामिव खाच्च्युताम् . न ह्येनां मानुषीं विद्मः सत्क्रियास्याः प्रयुज्यताम् .. 4..\\ तेषां तद्वचनं श्रुत्वा बुद्ध्या निश्चित्य धर्मवित् . तपसा लब्धचक्षुष्मान्प्राद्रवद्यत्र मैथिली .. 5..\\ तं तु देशमभिप्रेत्य किं चित्पद्भ्यां महामुनिः . अर्घ्यमादाय रुचिरं जाह्वनी तीरमाश्रितः . ददर्श राघवस्येष्टां पत्नीं सीतामनाथवत् .. 6..\\ तां सितां शोकभारार्तां वाल्मीकिर्मुनिपुङ्गवः . उवाच मधुरां वाणीं ह्लादयन्निव तेजसा .. 7..\\ स्नुषा दशराथस्य त्वं रामस्य महिषी सती . जनकस्य सुता राज्ञः स्वागतं ते पतिव्रते .. 8..\\ आयान्त्येवासि विज्ञाता मया धर्मसमाधिना . कारणं चैव सर्वं मे हृदयेनोपलक्षितम् .. 9..\\ अपापां वेद्मि सीते त्वां तपो लब्धेन चक्षुषा . विशुद्धभावा वैदेहि साम्प्रतं मयि वर्तसे .. 10..\\ आश्रमस्याविदूरे मे तापस्यस्तपसि स्थिताः . तास्त्वां वत्से यथा वत्सं पालयिष्यन्ति नित्यशः .. 11..\\ इदमर्घ्यं प्रतीच्छ त्वं विस्रब्धा विगतज्वरा . यथा स्वगृहमभ्येत्य विषादं चैव मा कृथाः .. 12..\\ श्रुत्वा तु भाषितं सीता मुनेः परममद्भुतम् . शिरसा वन्द्य चरणौ तथेत्याह कृताञ्जलिः .. 13..\\ तं प्रयान्तं मुनिं सीता प्राञ्जलिः पृष्ठतोऽन्वगात् . अन्वयाद्यत्र तापस्यो धर्मनित्याः समाहिताः .. 14..\\ तं दृष्ट्वा मुनिमायान्तं वैदेह्यानुगतं तदा . उपाजग्मुर्मुदा युक्ता वचनं चैदमब्रुवन् .. 15..\\ स्वागतं ते मुनिश्रेष्ठ चिरस्यागमनं प्रभो . अभिवादयामः सर्वास्त्वामुच्यतां किं च कुर्महे .. 16..\\ तासां तद्वचनं श्रुत्वा वाल्मीकिरिदमब्रवीत् . सीतेयं समनुप्राप्ता पत्नी रामस्य धीमतः .. 17..\\ स्नुषा दशरधस्यैषा जनकस्य सुता सती . अपापा पतिना त्यक्ता परिपाल्या मया सदा .. 18..\\ इमां भवत्यः पश्यन्तु स्नेहेन परमेण ह . गौरवान्मम वाक्यस्य पूज्या वोऽस्तु विशेषतः .. 19..\\ मुहुर्मुहुश्च वैदेहीं परिसान्त्व्य महायशाः . स्वमाश्रमं शिष्य वृतः पुनरायान्महातपाः .. 20..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}