\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{6}## ##\begin{center}## \section{uttarakaaNDa} ##\end{center}## \medskip 50 तथा सञ्चोदितः सूतो लक्ष्मणेन महात्मना . तद्वाक्यमृषिणा प्रोक्तं व्याहर्तुमुपचक्रमे .. 1..\\ पुरा नाम्ना हि दुर्वासा अत्रेः पुत्रो महामुनिः . वसिष्ठस्याश्रमे पुण्ये स वार्षिक्यमुवास ह .. 2..\\ तमाश्रमं महातेजाः पिता ते सुमहायशाः . पुरोधसं महात्मानं दिदृक्षुरगमत्स्वयम् .. 3..\\ स दृष्ट्वा सूर्यसङ्काशं ज्वलन्तमिव तेजसा . उपविष्टं वसिष्ठस्य सव्ये पार्श्वे महामुनिम् . तौ मुनी तापस श्रेष्ठौ विनीतस्त्वभ्यवादयत् .. 4..\\ स ताभ्यां पूजितो राजा स्वागतेनासनेन च . पाद्येन फलमूलैश्च सोऽप्यास्ते मुनिभिः सह .. 5..\\ तेषां तत्रोपविष्टानां तास्ताः सुमधुराः कथाः . बभूवुः परमर्षीणां मध्यादित्यगतेऽहनि .. 6..\\ ततः कथायां कस्यां चित्प्राञ्जलिः प्रग्रहो नृपः . उवाच तं महात्मानमत्रेः पुत्रं तपोधनम् .. 7..\\ भगवन्किं प्रमाणेन मम वंशो भविष्यति . किमायुश्च हि मे रामः पुत्राश्चान्ये किमायुषः .. 8..\\ रामस्य च सुता ये स्युस्तेषामायुः कियद्भवेत् . काम्यया भगवन्ब्रूहि वंशस्यास्य गतिं मम .. 9..\\ तच्छ्रुत्वा व्याहृतं वाक्यं राज्ञो दशरथस्य तु . दुर्वासाः सुमहातेजा व्याहर्तुमुपचक्रमे .. 10..\\ अयोध्यायाः पती रामो दीर्घकालं भविष्यति . सुखिनश्च समृद्धाश्च भविष्यन्त्यस्य चानुजाः .. 11..\\ कस्मिंश्चित्करणे त्वां च मैथिलीं च यशस्विनीम् . सन्त्यजिष्यति धर्मात्मा कालेन महता किल .. 12..\\ दशवर्षसहस्रणि दशवर्षशतानि च . रामो राज्यमुपासित्वा ब्रह्मलोकं गमिष्यति .. 13..\\ समृद्धैर्हयमेधैश्च इष्ट्वा परपुरञ्जयः . राजवंशांश्च काकुत्स्थो बहून्संस्थापयिष्यति .. 14..\\ स सर्वमखिलं राज्ञो वंशस्यास्य गतागतम् . आख्याय सुमहातेजास्तूष्णीमासीन्महाद्युतिः .. 15..\\ तूष्णीम्भूते मुनौ तस्मिन्राजा दशरथस्तदा . अभिवाद्य महात्मानौ पुनरायात्पुरोत्तमम् .. 16..\\ एतद्वचो मया तत्र मुनिना व्याहृतं पुरा . श्रुतं हृदि च निक्षिप्तं नान्यथा तद्भविष्यति .. 17..\\ एवङ्गते न सन्तापं गन्तुमर्हसि राघव . सीतार्थे राघवार्थे वा दृढो भव नरोत्तम .. 18..\\ तच्छ्रुत्वा व्याहृतं वाक्यं सूतस्य परमाद्भुतम् . प्रहर्षमतुलं लेभे साधु साध्विति चाब्रवीत् .. 19..\\ तयोः संवदतोरेवं सूतलक्ष्मणयोः पथि . अस्तमर्को गतो वासं गोमत्यां तावथोषतुः .. 20..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}