\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{6}## ##\begin{center}## \section{uttarakaaNDa} ##\end{center}## \medskip 53 ब्रुवद्भिरेवमृषिभिः काकुत्स्थो वाक्यमब्रवीत् . किं कार्यं ब्रूत भवतां भयं नाशयितास्मि वः .. 1..\\ तथा वदति काकुत्स्थे भर्गवो वाक्यमब्रवीत् . भयं नः शृणु यन्मूलं देशस्य च नरेश्वर .. 2..\\ पूर्वं कृतयुगे राम दैतेयः सुमहाबलः . लोलापुत्रोऽभवज्ज्येष्ठो मधुर्नाम महासुरः .. 3..\\ ब्रह्मण्यश्च शरण्यश्च बुद्ध्या च परिनिष्ठितः . सुरैश्च परमोदारैः प्रीतिस्तस्यातुलाभवत् .. 4..\\ स मधुर्वीर्यसम्पन्नो धर्मे च सुसमाहितः . बहुमानाच्च रुद्रेण दत्तस्तस्याद्भुतो वरः .. 5..\\ शूलं शूलाद्विनिष्कृष्य महावीर्यं महाप्रभम् . ददौ महात्मा सुप्रीतो वाकय्ं चैतदुवाच ह .. 6..\\ त्वयायमतुलो धर्मो मत्प्रसादात्कृतः शुभः . प्रीत्या परमया युक्तो ददाम्यायुधमुत्तमम् .. 7..\\ यावत्सुरैश्च विप्रैश्च न विरुध्येर्महासुर . तावच्छूलं तवेदं स्यादन्यथा नाशमाप्नुयात् .. 8..\\ यश्च त्वामभियुञ्जीत युद्धाय विगतज्वरः . तं शूलं भस्मसात्कृत्वा पुनरेष्यति ते करम् .. 9..\\ एवं रुद्राद्वरं लब्ध्वा भूय एव महासुरः . प्रणिपत्य महादेवं वाक्यमेतदुवाच ह .. 10..\\ भगवन्मम वंशस्य शूलमेतदनुत्तमम् . भवेत्तु सततं देव सुराणामीश्वरो ह्यसि .. 11..\\ तं ब्रुवाणं मधुं देवः सर्वभूतपतिः शिवः . प्रत्युवाच महादेवो नैतदेवं भविष्यति .. 12..\\ मा भूत्ते विफला बाणी मत्प्रासादकृता शुभा . भवतः पुत्रमेकं तु शूलमेतद्गमिष्यति .. 13..\\ यावत्करस्थः शूलोऽयं भविष्यति सुतस्य ते . अवध्यः सर्वभूतानां शूलहस्तो भविष्यति .. 14..\\ एवं मधुवरं लब्ध्वा देवात्सुमहदद्भुतम् . भवनं चासुरश्रेष्ठः कारयामास सुप्रभम् .. 15..\\ तस्य पत्नी महाभगा प्रिया कुम्भीनसी हि या . विश्वासयोरपत्यं सा ह्यनलायां महाप्रभा .. 16..\\ तस्याः पुत्रो महावीर्यो लवणो नाम दारुणः . बाल्यात्प्रभृति दुष्टात्मा पापान्येव समाचरत् .. 17..\\ तं पुत्रं दुर्विनीतं तु दृष्ट्वा दुःखसमन्वितः . मधुः स शोकमापेदे न चैनं किं चिदब्रवीत् .. 18..\\ स विहाय इमं लोकं प्रविष्टो वरुणालयम् . शूलं निवेश्य लवणे वरं तस्मै न्यवेदयत् .. 19..\\ स प्रभावेन शूलस्य दौरात्म्येनात्मनस्तथा . सन्तापयति लोकांस्त्रीन्विशेषेण तु तापसान् .. 20..\\ एवम्प्रभावो लवणः शूलं चैव तथाविधम् . श्रुत्वा प्रमाणं काकुत्स्थं त्वं हि नः परमा गतिः .. 21..\\ बहवः पार्थिवा राम भयार्तैरृषिभिः पुरा . अभयं याचिता वीर त्रातारं न च विद्महे .. 22..\\ ते वयं रावणं श्रुत्वा हतं सबलवाहनम् . त्रातारं विद्महे राम नान्यं भुवि नराधिपम् . तत्परित्रातुमिच्छामो लवणाद्भयपीडिताः .. 23..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}