\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{6}## ##\begin{center}## \section{uttarakaaNDa} ##\end{center}## \medskip 55 evamuktastu रामेण परां व्रीडामुपागतः . शत्रुघ्नो वीर्यसम्पन्नो मन्दं मन्दमुवाच ह .. 1..\\ अवश्यं करणीयं च शासनं पुरुषर्षभ . तव चैव महाभाग शासनं दुरतिक्रमम् . अयं कामकरो राजंस्तवास्मि पुरुषर्षभ .. 2..\\ एवमुक्ते तु शूरेण शत्रुघ्नेन महात्मना . उवाच रामः संहृष्टो लक्ष्मणं भरतं तथा .. 3..\\ सम्भारानभिषेकस्य आनयध्वं समाहिताः . अद्यैव पुरुषव्याघ्रमभिषेक्ष्यामि दुर्जयम् .. 4..\\ पुरोधसं च काकुत्स्थौ नैगमानृत्विजस्तथा . मन्त्रिणश्चैव मे सर्वानानयध्वं ममाज्ञया .. 5..\\ राज्ञः शासनमाज्ञाय तथाकुर्वन्महारथः . अभिषेकसमारम्भं पुरस्कृत्य पुरोधसं . प्रविष्टा राजभवनं पुरन्दर गृहोपमम् .. 6..\\ ततोऽभिषेको ववृधे शत्रुघ्नस्य महात्मनः . सम्प्रहर्षकरः श्रीमान्राघवस्य पुरस्य च .. 7..\\ ततोऽभिषिक्तं शत्रुघ्नमङ्कमारोप्य राघवः . उवाच मधुरां वाणीं तेजस्तस्याभिपूरयन् .. 8..\\ अयं शरस्त्वमोघस्ते दिव्यः परपुरञ्जयः . अनेन लवणं सौम्य हन्तासि रघुनन्दन .. 9..\\ सृष्टः शरोऽयं काकुत्स्थ यदा शेते महार्णवे . स्वयम्भूरजितो देवो यं नापश्यन्सुरासुराः .. 10..\\ अदृश्यः सर्वभूतानां तेनायं हि शरोत्तमः . सृष्टः क्रोधाभिभूतेन विनाशार्थं दुरात्मनोः . मधुकौटभयोर्वीर विघाते वर्तमानयोः .. 11..\\ स्रष्टुकामेन लोकांस्त्रींस्तौ चानेन हतौ युधि . अनेन शरमुख्येन ततो लोकांश्चकार सः .. 12..\\ नायं मया शरः पूर्वं रावणस्य वधार्थिना . मुखः शत्रुघ्न भूतानां महांस्त्रासो भवेदिति .. 13..\\ यच्च तस्य महच्छूलं त्र्यम्बकेण महात्मना . दत्तं शत्रुविनाशाय मधोरायुधमुत्तमम् .. 14..\\ तत्संनिक्षिप्य भवने पूज्यमानं पुनः पुनः . दिशः सर्वाः समालोक्य प्राप्नोत्याहारमात्मनः .. 15..\\ यदा तु युद्धमाकाङ्क्षन्कश्चिदेनं समाह्वयेत् . तदा शूलं गृहीत्वा तद्भस्म रक्षः करोति तम् .. 16..\\ स त्वं पुरुषशार्दूल तमायुधविवर्जितम् . अप्रविष्टपुरं पूर्वं द्वारि तिष्ठ धृतायुधः .. 17..\\ अप्रविष्टं च भवनं युद्धाय पुरुषर्षभ . आह्वयेथा महाबाहो ततो हन्तासि राक्षसं .. 18..\\ अन्यथा क्रियमाणे तु अवध्यः स भविष्यति . यदि त्वेवं कृते वीर विनाशमुपयास्यति .. 19..\\ एतत्ते सर्वमाख्यातं शूलस्य च विपर्ययम् . श्रीमतः शितिकण्ठस्य कृत्यं hi duratikramam .. 20..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}