\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{6}## ##\begin{center}## \section{uttarakaaNDa} ##\end{center}## \medskip 57 प्रस्थाप्य तद्बलं सर्वं मासमात्रोषितः पथि . एक एवाशु शत्रुघ्नो जगाम त्वरितस्तदा .. 1..\\ द्विरात्रमन्तरे शूर उष्य राघवनन्दनः . वाल्मीकेराश्रमं पुण्यमगच्छद्वासमुत्तमम् .. 2..\\ सोऽभिवाद्य महात्मानं वाल्मीकिं मुनिसत्तमम् . कृताञ्जलिरथो भूत्वा वाक्यमेतदुवाच ह .. 3..\\ भगवन्वस्तुमिच्छामि गुरोः कृत्यादिहागतः . श्वः प्रभाते गमिष्यामि प्रतीचीं वारुणीं दिशम् .. 4..\\ शत्रुघ्नस्य वचः श्रुत्वा प्रहस्य मुनिपुङ्गवः . प्रत्युवच महात्मानं स्वागतं ते महायशः .. 5..\\ स्वमाश्रममिदं सौम्य राघवाणां कुलस्य ह . आसनं पाद्यमर्घ्यं च निर्विशङ्कः प्रतीच्छ मे .. 6..\\ प्रतिगृह्य ततः पूजां फलमूलं च भोजनम् . भक्षयामास काकुत्स्थस्तृप्तिं च परमां गतः .. 7..\\ स तु भुक्त्वा महाबाहुर्महर्षिं तमुवाच ह . पूर्वं यज्ञविभूतीयं कस्याश्रमसमीपतः .. 8..\\ तस्य तद्भाषितं श्रुत्वा वाल्मीकिर्वाक्यमब्रवीत् . शत्रुघ्न शृणु यस्येदं बभूवायतनं पुरा .. 9..\\ युष्माकं पूर्वको राजा सुदासस्य महात्मनः . पुत्रो मित्रसहो नाम वीर्यवानतिधार्मिकः .. 10..\\ स बाल एव सौदासो मृगयाम् उपचक्रमे . चञ्चूर्यमाणं ददृशे स शूरो राक्षसद्वयम् .. 11..\\ शार्दूलरूपिणौ घोरौ मृगान्बहुसहस्रशः . भक्षयाणावसन्तुष्टौ पर्याप्तिं च न जग्मतुः .. 12..\\ स तु तौ राक्षसौ दृष्ट्वा निर्मृगं च वनं कृतम् . क्रोधेन महताविष्टो जघानैकं महेषुणा .. 13..\\ विनिपात्य तमेकं तु सौदासः पुरुषर्षभः . विज्वरो विगतामर्षो हतं रक्षोऽभ्यवैक्षत .. 14..\\ निरीक्षमाणं तं दृष्ट्वा सहायस्तस्य रक्षसः . सन्तापमकरोद्घोरं सौदासं चेदमब्रवीत् .. 15..\\ यस्मादनपराद्धं त्वं सहायं मम जघ्निवान् . तस्मात्तवापु पापिष्ठ प्रदास्यामि प्रतिक्रियाम् .. 16..\\ एवमुक्त्वा तु तं रक्षस्तत्रैवान्तरधीयत . कालपर्याय योगेन राजा मित्रसहोऽभवत् .. 17..\\ राजापि यजते यज्ञं तस्याश्रमसमीपतः . अश्वमेधं महायज्ञं तं वसिष्ठोऽभ्यपालयत् .. 18..\\ तत्र यज्ञो महानासीद्बहुवर्ष गणायुतान् . समृद्धः परया लक्ष्म्या देवयज्ञसमोऽभवत् .. 19..\\ अथावसाने यज्ञस्य पूर्ववैरमनुस्मरन् . वसिष्ठरूपी राजानमिति होवाच राक्षसः .. 20..\\ अद्य यज्ञावसानान्ते सामिषं भोजनं मम . दीयतामिति शीघ्रं वै नात्र कार्या विचारणा .. 21..\\ तच्छ्रुत्वा व्याहृतं वाक्यं रक्षसा कामरूपिणा . भक्षसंस्कारकुशलमुवाच पृथिवीपतिः .. 22..\\ हविष्यं सामिषं स्वादु यथा भवति भोजनम् . तथा कुरुष्व शीघ्रं वै परितुष्येद्यथा गुरुः .. 23..\\ शासनात्पार्थिवेन्द्रस्य सूदः सम्भ्रान्तमानसः . स च रक्षः पुनस्तत्र सूदवेषमथाकरोत् .. 24..\\ स मानुषमथो मांसं पार्थिवाय न्यवेदयत् . इदं स्वादुहविष्यं च सामिषं चान्नमाहृतम् .. 25..\\ स भोजनं वसिष्ठाय पत्न्या सार्धमुपाहरत् . मदयन्त्या नरव्याघ्र सामिषं रक्षसा हृतम् .. 26..\\ ज्ञात्वा तदामिषं विप्रो मानुषं भोजनाहृतम् . क्रोधेन महताविष्टो व्याहर्तुमुपचक्रमे .. 27..\\ यस्मात्त्वं भोजनं राजन्ममैतद्दातुमिच्छसि . तस्माद्भोजनमेतत्ते भविष्यति न संशयः .. 28..\\ स राजा सह पत्न्या वै प्रणिपत्य मुहुर्मुहुः . पुनर्वसिष्ठं प्रोवाच यदुक्तं ब्रह्मरूपिणा .. 29..\\ तच्छ्रुता पार्थिवेन्द्रस्य रक्षसा विकृतं च तत् . पुनः प्रोवाच राजानं वसिष्ठः पुरुषर्षभम् .. 30..\\ मया रोषपरीतेन यदिदं व्याहृतं वचः . नैतच्छक्यं वृथा कर्तुं प्रदास्यामि च ते वरम् .. 31..\\ कालो द्वादश वर्षाणि शापस्यास्य भविष्यति . मत्प्रसादाच्च राजेन्द्र अतीतं न स्मरिष्यसि .. 32..\\ एवं स राजा तं शापमुपभुज्यारिमर्दनः . प्रतिलेभे पुना राज्यं प्रजाश्चैवान्वपालयत् .. 33..\\ तस्य कल्माषपादस्य यज्ञस्यायतनं शुभम् . आश्रमस्य समीपेऽस्मिन्यस्मिन्पृच्छसि राघव .. 34..\\ तस्य तां पार्थिवेन्द्रस्य कथां श्रुत्वा सुदारुणम् . विवेश पर्णशालायां महर्षिमभिवाद्य cha .. 35..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}