\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{6}## ##\begin{center}## \section{uttarakaaNDa} ##\end{center}## \medskip 59 atha रात्र्यां प्रवृत्तायां शत्रुघ्नो भृगुनन्दनम् . पप्रच्छ च्यवनं विप्रं लवणस्य बलाबलम् .. 1..\\ शूलस्य च बलं ब्रह्मन्के च पूर्वं निपातिताः . अनेन शूलमुखेन द्वन्द्वयुद्धमुपागताः .. 2..\\ तस्य तद्भाषितं श्रुत्वा शत्रुघ्नस्य महात्मनः . प्रत्युवाच महातेजाश् च्यवनो रघुनन्दनम् .. 3..\\ असङ्ख्येयानि कर्माणि यान्यस्य पुरुषर्षभ . इक्ष्वाकुवंशप्रभवे यद्वृत्तं तच्छृणुष्व मे .. 4..\\ अयोध्यायां पुरा राजा युवनाश्वसुतो बली . मान्धता इति विख्यातस्त्रिषु लोकेषु वीर्यवान् .. 5..\\ स कृत्वा पृथिवीं कृत्स्नां शासने पृथिवीपतिः . सुरलोकमथो जेतुमुद्योगमकरोन्नृपः .. 6..\\ इन्द्रस्य तु भयं तीव्रं सुराणां च महात्मनाम् . मान्धातरि कृतोद्योगे देवलोकजिगीषया .. 7..\\ अर्धासनेन शक्रस्य राज्यार्धेन च पार्थिवः . वन्द्यमानः सुरगणैः प्रतिज्ञाम् अध्यरोहत .. 8..\\ तस्य पापमभिप्रायं विदित्वा पाकशासनः . सान्त्वपूर्वमिदं वाक्यमुवाच युवनाश्वजम् .. 9..\\ राजा त्वं मानुषं लोके न तावत्पुरुषर्षभ . अकृत्वा पृथिवीं वश्यां देवराज्यमिहेच्छसि .. 10..\\ यदि वीर समग्रा ते मेदिनी निखिला वशे . देवराज्यं कुरुष्वेह सभृत्यबलवाहनः .. 11..\\ इन्द्रमेवं ब्रुवाणं तु मान्धाता वाक्यमब्रवीत् . क्व मे शक्रप्रतिहतं शासनं पृथिवीतले .. 12..\\ तमुवाच सहस्राक्षो लवणो नाम राक्षसः . मधुपुत्रो मधुवने नाज्ञां ते कुरुतेऽनघ .. 13..\\ तच्छ्रुत्वा विप्रियं घोरं सहस्राक्षेण भाषितम् . व्रीडितोऽवाङ्मुखो राजा व्याहर्तुं न शशाक ह .. 14..\\ आमन्त्र्य तु सहस्राक्षं ह्रिया किं चिदवाङ्मुखः . पुनरेवागमच्छ्रीमानिमं लोकं नरेश्वरः .. 15..\\ स कृत्वा हृदयेऽमर्षं सभृत्यबलवाहनः . आजगाम मधोः पुत्रं वशे कर्तुमनिन्दितः .. 16..\\ स काङ्क्षमाणो लवणं युद्धाय पुरुषर्षभः . दूतं सम्प्रेषयामास सकाशं लवणस्य सः .. 17..\\ स गत्वा विप्रियाण्याह बहूनि मधुनः सुतम् . वदन्तमेवं तं दूतं भक्षयामास राक्षसः .. 18..\\ चिरायमाणे दूते तु राजा क्रोधसमन्वितः . अर्दयामास तद्रक्षः शरवृष्ट्या समन्ततः .. 19..\\ ततः प्रहस्य लवणः शूलं जग्राह पाणिना . वधाय सानुबन्धस्य मुमोचायुधमुत्तमम् .. 20..\\ तच्छूलं दीप्यमानं तु सभृत्यबलवाहनम् . भस्मीकृत्य नृपं भूयो लवणस्यागमत्करम् .. 21..\\ एवं स राजा सुमहान्हतः सबलवाहनः . शूलस्य च बलं वीर अप्रमेयमनुत्तमम् .. 22..\\ श्वः प्रभाते तु लवणं वधिष्यसि न संशयः . अगृहीतायुधं क्षिप्रं dhruvo hi vijayastava .. 23..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}