\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{6}## ##\begin{center}## \section{uttarakaaNDa} ##\end{center}## \medskip 60 कथां कथयतां तेषां जयं चाकाङ्क्षतां शुभम् . व्यतीता रजनी शीघ्रं शत्रुघ्नस्य महात्मनः .. 1..\\ ततः प्रभाते विमले तस्मिन्काले स राक्षसः . निर्गतस्तु पुराद्वीरो भक्षाहारप्रचोदितः .. 2..\\ एतस्मिन्नन्तरे शूरः शत्रुघ्नो यमुनां नदीम् . तीर्त्वा मधुपुरद्वारि धनुष्पाणिरतिष्ठत .. 3..\\ ततोऽर्धदिवसे प्राप्ते क्रूरकर्मा स राक्षसः . आगच्छद्बहुसहस्रं प्राणिनाम् उद्वहन्भरम् .. 4..\\ ततो ददर्श शत्रुघ्नं स्थितं द्वारि धृतायुधम् . तमुवाच ततो रक्षः किमनेन करिष्यसि .. 5..\\ ईदृशानां सहस्राणि सायुधानां नराधम . भक्षितानि मया रोषात्कालमाकाङ्क्षसे नु किम् .. 6..\\ आहारश्चाप्यसम्पूर्णो ममायं पुरुषाधम . स्वयं प्रविष्टो नु मुखं कथमासाद्य दुर्मते .. 7..\\ तस्यैवं भाषमाणस्य हसतश्च मुहुर्मुहुः . शत्रुघ्नो वीर्यसम्पन्नो रोषादश्रूण्यवर्तयत् .. 8..\\ तस्य रोषाभिभूतस्य शत्रुघ्नस्य महात्मनः . तेजोमया मरीच्यस्तु सर्वगात्रैर्विनिष्पतन् .. 9..\\ उवाच च सुसङ्क्रुद्धः शत्रुघ्नस्तं निशाचरम् . योद्धुमिच्छामि दुर्बुद्धे द्वन्द्वयुद्धं त्वया सह .. 10..\\ पुत्रो दशरथस्याहं भ्राता रामस्य धीमतः . शत्रुघ्नो नाम शत्रुघ्नो वधाकाङ्क्षी तवागतः .. 11..\\ तस्य मे युद्धकामस्य द्वन्द्वयुद्धं प्रदीयताम् . शत्रुस्त्वं सर्वजीवानां न मे जीवन्गमिष्यसि .. 12..\\ तस्मिंस्तथा ब्रुवाणे तु राक्षसः प्रहसन्निव . प्रत्युवाच नरश्रेष्ठं दिष्ट्या प्राप्तोऽसि दुर्मते .. 13..\\ मम मातृष्वसुर्भ्राता रावणो नाम राक्षसः . हतो रामेण दुर्बुद्धे स्त्रीहेतोः पुरुषाधम .. 14..\\ तच्च सर्वं मया क्षान्तं रावणस्या कुलक्षयम् . अवज्ञां पुरतः कृत्वा मया यूयं विशेषतः .. 15..\\ न हताश्च हि मे सर्वे परिभूतास्तृणं यथा . भूतश्चैव भविष्याश्च यूयं च पुरुषाधमाः .. 16..\\ तस्य ते युद्धकामस्या युद्धं दास्यामि दुर्मते . ईप्सितं यादृशं तुभ्यं सज्जये यावदायुधम् .. 17..\\ तमुवाचाथ शत्रुघ्न क्व मे जीवन्गमिष्यसि . दुर्बलोऽप्यागतः शत्रुर्न मोक्तव्यः कृतात्मना .. 18..\\ यो हि विक्लवया बुद्ध्या प्रसरं शत्रवे ददौ . स हतो मन्दबुद्धित्वाद्यथा कापुरुषस्तथा .. 19..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}