\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{6}## ##\begin{center}## \section{uttarakaaNDa} ##\end{center}## \medskip 61 तच्छ्रुत्वा भाषितं तस्य शत्रुघ्नस्य महात्मनः . क्रोधमाहारयत्तीव्रं तिष्ठ तिष्ठेति चाब्रवीत् .. 1..\\ पाणौ पाणिं विनिष्पिष्य दन्तान्कटकटाय्य च . लवणो रघुशार्दूलमाह्वयामास चासकृत् .. 2..\\ तं ब्रुवाणं तथा वाक्यं लवणं घोरविक्रमम् . शत्रुघ्नो देव शत्रुघ्न इदं वचनमब्रवीत् .. 3..\\ शत्रुघ्नो न तदा जातो यदान्ये निर्जितास्त्वया . तदद्य बाणाभिहतो व्रज तं यमसादनम् .. 4..\\ ऋषयोऽप्यद्य पापात्मन्मया त्वां निहतं रणे . पश्यन्तु विप्रा विद्वांसस्त्रिदशा इव रावणम् .. 5..\\ त्वयि मद्बाणनिर्दग्धे पतितेऽद्य निशाचर . पुरं जनपदं चापि क्षेममेतद्भविष्यति .. 6..\\ अद्य मद्बाहुनिष्क्रान्तः शरो वज्रनिभाननः . प्रवेक्ष्यते ते हृदयं पद्ममंशुरिवार्कजः .. 7..\\ एवमुक्तो महावृक्षं लवणः क्रोधमूर्छितः . शत्रुघ्नोरसि चिक्षेप तं शूरः शतधाच्छिनत् .. 8..\\ तद्दृष्ट्वा विफलं कर्म राक्षसः पुनरेव तु . पादपान्सुबहून्गृह्य शत्रुघ्ने व्यसृजद्बली .. 9..\\ शत्रुघ्नश्चापि तेजस्वी वृक्षानापततो बहून् . त्रिभिश्चतुर्भिरेकैकं चिच्छेद नतपर्वभिः .. 10..\\ ततो बाणमयं वर्षं व्यसृजद्राक्षसोरसि . शत्रुघ्नो वीर्यसम्पन्नो विव्यथे न च राक्षसः .. 11..\\ ततः प्रहस्य लवणो वृक्षमुत्पाट्य लीलया . शिरस्यभ्यहनच्छूरं स्रस्ताङ्गः स मुमोह वै .. 12..\\ तस्मिन्निपतिते वीरे हाहाकारो महानभूत् . ऋषीणां देव सङ्घानां गन्धर्वाप्सरसाम् अपि .. 13..\\ तमवज्ञाय तु हतं शत्रुघ्नं भुवि पातितम् . रक्षो लब्धान्तरमपि न विवेश स्वमालयम् .. 14..\\ नापि शूलं प्रजग्राह तं दृष्ट्वा भुवि पातितम् . ततो हत इति ज्ञात्वा तान्भक्षान्समुदावहत् .. 15..\\ मुहूर्ताल्लब्धसंज्ञस्तु पुनस्तस्थौ धृतायुधः . शत्रुघ्नो राक्षसद्वारि ऋषिभिः सम्प्रपूजितः .. 16..\\ ततो दिव्यममोघं तं जग्राह शरमुत्तमम् . ज्वलन्तं तेजसा घोरं पूरयन्तं दिशो दश .. 17..\\ वज्राननं वज्रवेगं मेरुमन्दर गौरवम् . नतं पर्वसु सर्वेषु संयुगेष्वपराजितम् .. 18..\\ असृक्चन्दनदिग्धाङ्गं चारुपत्रं पतत्रिणम् . दानवेन्द्राचलेन्द्राणामसुराणां च दारुणम् .. 19..\\ तं दीप्तमिव कालाग्निं युगान्ते समुपस्थिते . दृष्ट्वा सर्वाणि भूतानि परित्रासमुपागमन् .. 20..\\ सदेवासुरगन्धर्वं समुनिं साप्सरोगणम् . जगद्धि सर्वमस्वस्थं पितामहमुपस्थितम् .. 21..\\ ऊचुश्च देवदेवेशं वरदं प्रपितामहम् . कच्चिल्लोकक्षयो देव प्राप्तो वा युगसङ्कयः .. 22..\\ नेदृशं दृष्टपूर्वं न श्रुतं वा प्रपितामह . देवानां भयसंमोहो लोकानां सङ्क्षयः प्रभो .. 23..\\ तेषां तद्वचनं श्रुत्वा ब्रह्मा लोकपितामनः . भयकारणमाचष्टे देवानामभयङ्करः .. 24..\\ वधाय लवणस्याजौ शरः शत्रुघ्नधारितः . तेजसा यस्य सर्वे स्म संमूढाः सुरसत्तमाः .. 25..\\ एषो हि पूर्वं देवस्य लोककर्तुः सनातनः . शरस्तेजोमयो वत्सा येन वै भयमागतम् .. 26..\\ एष वै कैटभस्यार्थे मधुनश्च महाशरः . सृष्टो महात्मना तेन वधार्थं दैत्ययोस्तयोः .. 27..\\ एवमेतं प्रजानीध्वं विष्णोस्तेजोमयं शरम् . एषा चैव तनुः पूर्वा विष्णोस्तस्य महात्मनः .. 28..\\ इतो गच्छता पश्यध्वं वध्यमानं महात्मना . रामानुजेन वीरेण लवणं राक्षसोत्तमम् .. 29..\\ तस्य ते देवदेवस्य निशम्य मधुरां गिरम् . आजग्मुर्यत्र युध्येते शत्रुघ्नलवणावुभौ .. 30..\\ तं शरं दिव्यसङ्काशं शत्रुघ्नकरधारितम् . ददृशुः सर्वभूतानि युगान्ताग्निमिवोत्थितम् .. 31..\\ आकाशमावृतं दृष्ट्वा देवैर्हि रघुनन्दनः . सिंहनादं मुहुः कृत्वा ददर्श लवणं पुनः .. 32..\\ आहूतश्च ततस्तेन शत्रुघ्नेन महात्मना . लवणः क्रोधसंयुक्तो युद्धाय समुपस्थितः .. 33..\\ आकर्णात्स विकृष्याथ तद्धनुर्धन्विनां वरः . स मुमोच महाबाणं लवणस्य महोरसि . उरस्तस्य विदार्याशु प्रविवेश रसातलम् .. 34..\\ गत्वा रसातलं दिव्यं शरो विबुधपूजितः . पुनरेवागमत्तूर्णमिक्ष्वाकुकुलनन्दनम् .. 35..\\ शत्रुघ्नशरनिर्भिन्नो लवणः स निशाचरः . पपात सहसा भूमौ वज्राहत इवाचलः .. 36..\\ तच्च दिव्यं महच्छूलं हते लवणराक्षसे . पश्यतां सर्वभूतानां रुद्रस्य वशमन्वगात् .. 37..\\ एकेषुपातेन भयं निहत्य लोकत्रयस्यास्य रघुप्रवीरः . विनिर्बभावुद्यतचापबाणस् तमः प्रणुद्येव सहस्ररश्मिः .. 38..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}