\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{6}## ##\begin{center}## \section{uttarakaaNDa} ##\end{center}## \medskip 65 तथा तु करुणं तस्य द्विजस्य परिदेवितम् . शुश्राव राघवः सर्वं दुःखशोकसमन्वितम् .. 1..\\ स दुःखेन सुसन्तप्तो मन्त्रिणः समुपाह्वयत् . वसिष्ठं वामदेवं च भ्रातॄंश्च सहनैगमान् .. 2..\\ ततो द्विजा वसिष्ठेन सार्धमष्टौ प्रवेशिताः . राजानं देवसङ्काशं वर्धस्वेति ततोऽब्रुवन् .. 3..\\ मार्कण्डेयोऽथ मौद्गल्यो वामदेवश्च काश्यपः . कात्यायनोऽथ जाबालिर्गौतमो नारदस्तथा .. 4..\\ एते द्विजर्षभाः सर्वे आगनेषूपवेशिताः . मन्त्रिणो नैगमाश्चैव यथार्हमनुकूलतः .. 5..\\ तेषां समुपविष्टानां सर्वेषां दीप्ततेजसाम् . रघवः सर्वमाचष्टे द्विजो यस्मात्प्ररोदिति .. 6..\\ तस्य तद्वचनं श्रुत्वा राज्ञो दीनस्य नारदः . प्रत्युवाच शुभं वाक्यमृषीणां संनिधौ नृपम् .. 7..\\ शृणु राजन्यथाकाले प्राप्तोऽयं बालसङ्क्षयः . श्रुत्वा कर्तव्यतां वीर कुरुष्व रघुनन्दन .. 8..\\ पुरा कृतयुगे राम ब्राह्मणा वै तपस्विनः . अब्राह्मणस्तदा राजन्न तपस्वी कथं चन .. 9..\\ तस्मिन्युगे प्रज्वलिते ब्रह्मभूते अनावृते . अमृत्यवस्तदा सर्वे जज्ञिरे दीर्घदर्शिनः .. 10..\\ ततस्त्रेतायुगं नाम मानवानां वपुष्मताम् . क्षत्रिया यत्र जायन्ते पूर्वेण तपसान्विताः .. 11..\\ वीर्येण तपसा चैव तेऽधिकाः पूर्वजन्मनि . मानवा ये महात्मानस्तस्मिंस्त्रेतायुगे युगे .. 12..\\ ब्रह्मक्षत्रं तु तत्सर्वं यत्पूर्वमपरं च यत् . युगयोरुभयोरासीत्समवीर्यसमन्वितम् .. 13..\\ अपश्यन्तस्तु ते सर्वे विशेषमधिकं ततः . स्थापनं चक्रिरे तत्र चातुर्वर्ण्यस्य सर्वतः .. 14..\\ अधर्मः पादमेकं तु पातयत्पृथिवीतले . अधर्मेण हि संयुक्तास्तेन मन्दाभवन्द्विजाः .. 15..\\ ततः प्रादुष्कृतं पूर्वमायुषः परिनिष्ठितम् . शुभान्येवाचरँल्लोकाः सत्यधर्मपरायणाः .. 16..\\ त्रेतायुगे त्ववर्तन्त ब्राह्मणाः क्षत्रियश् च ये . तपोऽतप्यन्त ते सर्वे शुश्रूषामपरे जनाः .. 17..\\ स धर्मः परमस्तेषां वैश्यशूद्रमथागमत् . पूजां च सर्ववर्णानां शूद्राश्चक्रुर्विशेषतः .. 18..\\ ततः पादमधर्मस्य द्वितीयमवतारयत् . ततो द्वापरसङ्ख्या सा युगस्य समजायत .. 19..\\ तस्मिन्द्वापरसङ्ख्ये तु वर्तमाने युगक्षये . अधर्मश्चानृतं चैव ववृधे पुरुषर्षभ .. 20..\\ तस्मिन्द्वापरसङ्ख्याते तपो वैश्यान्समाविशत् . न शूद्रो लभते धर्ममुग्रं तप्तं नरर्षभ .. 21..\\ हीनवर्णो नरश्रेष्ठ तप्यते सुमहत्तपः . भविष्या शूद्रयोन्यां हि तपश्चर्या कलौ युगे .. 22..\\ अधर्मः परमो राम द्वापरे शूद्रधारितः . स वै विषयपर्यन्ते तव राजन्महातपाः . शूद्रस्तप्यति दुर्बुद्धिस्तेन बालवधो ह्ययम् .. 23..\\ यो ह्यधर्ममकार्यं वा विषये पार्थिवस्य हि . करोति राजशार्दूल पुरे वा दुर्मतिर्नरः . क्षिप्रं हि नरकं याति स च राजा न संशयः .. 24..\\ स त्वं पुरुषशार्दूल मार्गस्व विषयं स्वकम् . दुष्कृतं यत्र पश्येथास्तत्र यत्नं समाचर .. 25..\\ एवं ते धर्मवृद्धिश्च नृणां चायुर्विवर्धनम् . भविष्यति नरश्रेष्ठ बालस्यास्य च जीवितम् .. 26..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}