\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{6}## ##\begin{center}## \section{uttarakaaNDa} ##\end{center}## \medskip 67 tasya तद्वचनं श्रुत्वा रामस्याक्लिष्टकर्मणः . अवाक्षिरास्तथाभूतो वाक्यमेतदुवाच ह .. 1..\\ शूद्रयोन्यां प्रसूतोऽस्मि तप उग्रं समास्थितः . देवत्वं प्रार्थये राम सशरीरो महायशः .. 2..\\ न मिथ्याहं वदे राजन्देवलोकजिगीषया . शूद्रं मां विद्धि काकुत्स्थ शम्बूकं नाम नामतः .. 3..\\ भाषतस्तस्य शूद्रस्य खड्गं सुरुचिरप्रभम् . निष्कृष्य कोशाद्विमलं शिरश्चिच्छेद राघवः .. 4..\\ तस्मिन्मुहूर्ते बालोऽसौ जीवेन समयुज्यत .. 5..\\ ततोऽगस्त्याश्रमपदं रामः कमललोचनः . स गत्वा विनयेनैव तं नत्वा मुमुदे सुखी .. 6..\\ सोऽभिवाद्य महात्मानं ज्वलन्तमिव तेजसा . आतिथ्यं परमं प्राप्य निषसाद नराधिपः .. 7..\\ तमुवाच महातेजाः कुम्भयोनिर्महातपाः . स्वागतं ते नरश्रेष्ठ दिष्ट्या प्राप्तोऽसि राघव .. 8..\\ त्वं मे बहुमतो राम गुणैर्बहुभिरुत्तमैः . अतिथिः पूजनीयश्च माम राजन्हृदि स्थितः .. 9..\\ सुरा हि कथयन्ति त्वामागतं शूद्रघातिनम् . ब्राह्मणस्य तु धर्मेण त्वया जीवापितः सुतः .. 10..\\ उष्यतां चेह रजनीं सकाशे मम राघव . प्रभाते पुष्पकेण त्वं गन्ता स्वपुरमेव हि .. 11..\\ इदं चाभरणं सौम्य निर्मितं विश्वकर्मणा . दिव्यं दिव्येन वपुषा दीप्यमानं स्वतेजसा . प्रतिगृह्णीष्व काकुत्स्थ मत्प्रियं कुरु राघव .. 12..\\ दत्तस्य हि पुनर्दानं सुमहत्फलमुच्यते . तस्मात्प्रदास्ये विधिवत्तत्प्रतीच्छ नरर्षभ .. 13..\\ तद्रामः प्रतिजग्राह मुनेस्तस्य महात्मनः . दिव्यमाभरणं चित्रं प्रदीप्तमिव भास्करम् .. 14..\\ प्रतिगृह्य ततो रामस्तदाभरणमुत्तमम् . आगमं तस्य दिव्यस्य प्रष्टुमेवोपचक्रमे .. 15..\\ अत्यद्भुतमिदं ब्रह्मन्वपुषा युक्तमुत्तमम् . कथं भगवता प्राप्तं कुतो वा केन वाहृतम् .. 16..\\ कुतूहलतया ब्रह्मन्पृच्छामि त्वां महायशः . आश्चर्याणां बहूनां हि निधिः परमको भवान् .. 17..\\ एवं ब्रुवति काकुत्स्थे मुनिर्वाक्यमथाब्रवीत् . शृणु राम यथावृत्तं पुरा त्रेतायुगे gate .. 18..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}