\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{6}## ##\begin{center}## \section{uttarakaaNDa} ##\end{center}## \medskip 69 भुक्त्वा तु भाषितं वाक्यं मम राम शुभाक्षरम् . प्राञ्जलिः प्रत्युवाचेदं स स्वर्गी रघुनन्दन .. 1..\\ शृणु ब्रह्मन्यथावृत्तं ममैतत्सुखदुःखयोः . दुरतिक्रमणीयं हि यथा पृच्छसि मां द्विज .. 2..\\ पुरा वैदर्भको राजा पिता मम महायशाः . सुदेव इति विख्यातस्त्रिषु लोकेषु वीर्यवान् .. 3..\\ तस्य पुत्रद्वयं ब्रह्मन्द्वाभ्यां स्त्रीभ्यामजायत . अहं श्वेत इति ख्यातो यवीयान्सुरथोऽभवत् .. 4..\\ ततः पितरि स्वर्याते पौरा मामभ्यषेचयन् . तत्राहं कृतवान्राज्यं धर्मेण सुसमाहितः .. 5..\\ एवं वर्षसहस्राणि समतीतानि सुव्रत . राज्यं कारयतो ब्रह्मन्प्रजा धर्मेण रक्षतः .. 6..\\ सोऽहं निमित्ते कस्मिंश्चिद्विज्ञातायुर्द्विजोत्तम . कालधर्मं हृदि न्यस्य ततो वनमुपागमम् .. 7..\\ सोऽहं वनमिदं दुर्गं मृगपक्षिविवर्जितम् . तपश्चर्तुं प्रविष्टोऽस्मि समीपे सरसः शुभे .. 8..\\ भ्रातरं सुरथं राज्ये अभिषिच्य नराधिपम् . इदं सरः समासाद्य तपस्तप्तं मया चिरम् .. 9..\\ सोऽहं वर्षसहस्राणि तपस्त्रीणि महामुने . तप्त्वा सुदुष्करं प्राप्तो ब्रह्मलोकमनुत्तमम् .. 10..\\ ततो मां स्वर्गसंस्थं वै क्षुत्पिपासे द्विजोत्तम . बाधेते परमोदार ततोऽहं व्यथितेन्द्रियः .. 11..\\ गत्वा त्रिभुवणश्रेष्ठं पितामहमुवाच ह . भगवन्ब्रह्मलोकोऽयं क्षुत्पिपासाविवर्जितः .. 12..\\ कस्येयं कर्मणः प्राप्तिः क्षुत्पिपासावशोऽस्मि यत् . आहारः कश्च मे देव तन्मे ब्रूहि पितामह .. 13..\\ पितामहस्तु मामाह तवाहारः सुदेवज . स्वादूनि स्वानि मांसानि तानि भक्षय नित्यशः .. 14..\\ स्वशरीरं त्वया पुष्टं कुर्वता तप उत्तमम् . अनुप्तं रोहते श्वेत न कदा चिन्महामते .. 15..\\ दत्तं न तेऽस्ति सूक्ष्मोऽपि वने सत्त्वनिषेविते . तेन स्वर्गगतो वत्स बाध्यसे क्षुत्पिपासया .. 16..\\ स त्वं सुपुष्टमाहारैः स्वशरीरमनुत्तमम् . भक्षयस्वामृतरसं सा ते तृप्तिर्भविष्यति .. 17..\\ यदा तु तद्वनं श्वेत अगस्त्यः सुमहानृषिः . आक्रमिष्यति दुर्धर्षस्तदा कृच्छाद्विमोक्ष्यसे .. 18..\\ स हि तारयितुं सौम्य शक्तः सुरगणानपि . किं पुनस्त्वां महाबाहो क्षुत्पिपासावशं गतम् .. 19..\\ सोऽहं भगवतः श्रुत्वा देवदेवस्य निश्चयम् . आहारं गर्हितं कुर्मि स्वशरीरं द्विजोत्तम .. 20..\\ बहून्वर्षगणान्ब्रह्मन्भुज्यमानमिदं मया . क्षयं नाभ्येति ब्रह्मर्षे तृप्तिश्चापि ममोत्तमा .. 21..\\ तस्य मे कृच्छ्रभूतस्य कृच्छ्रादस्माद्विमोक्षय . अन्येषामगतिर्ह्यत्र कुम्भयोनिमृते द्विजम् .. 22..\\ इदमाभरणं सौम्य तारणार्थं द्विजोत्तम . प्रतिगृह्णीष्व ब्रह्मर्षे प्रसादं कर्तुमर्हसि .. 23..\\ तस्याहं स्वर्गिणो वाक्यं श्रुत्वा दुःखसमन्वितम् . तारणायोपजग्राह तदाभरणमुत्तमम् .. 24..\\ मया प्रतिगृहीते तु तस्मिन्नाभरणे शुभे . मानुषः पूर्वको देहो राजर्षेः स ननाश ह .. 25..\\ प्रनष्टे तु शरीरेऽसौ राजर्षिः परया मुदा . तृप्तः प्रमुदितो राजा जगाम त्रिदिवं पुनः .. 26..\\ तेनेदं शक्रतुल्येन दिव्यमाभरणं मम . तस्मिन्निमित्ते काकुत्स्थ dattamadbhutadarshanam .. 27..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}