\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{6}## ##\begin{center}## \section{uttarakaaNDa} ##\end{center}## \medskip 72 sa मुहूर्तादुपश्रुत्य देवर्षिरमितप्रभः . स्वमाश्रमं शिष्य वृतः क्षुधार्तः संन्यवर्तत .. 1..\\ सोऽपश्यदरजां दीनां रजसा समभिप्लुताम् . ज्योत्स्नामिवारुणग्रस्तां प्रत्यूषे न विराजतीम् .. 2..\\ तस्य रोषः समभवत्क्षुधार्तस्य विशेषतः . निर्दहन्निव लोकांस्त्रीञ्शिष्यांश्चेदमुवाच ह .. 3..\\ पश्यध्वं विपरीतस्य दण्डस्याविदितात्मनः . विपत्तिं घोरसङ्काशां क्रुद्धामग्निशिखाम् इव .. 4..\\ क्षयोऽस्य दुर्मतेः प्राप्तः सानुगस्य दुरात्मनः . यः प्रदीप्तां हुताशस्य शिखां वै स्प्रष्टुमिच्छति .. 5..\\ यस्मात्स कृतवान्पापमीदृशं घोरदर्शनम् . तस्मात्प्राप्स्यति दुर्मेधाः फलं पापस्य कर्मणः .. 6..\\ सप्तरात्रेण राजासौ सभृत्यबलवाहनः . पापकर्मसमाचारो वधं प्राप्स्यति दुर्मतिः .. 7..\\ समन्ताद्योजनशतं विषयं चास्य दुर्मतेः . धक्ष्यते पांसुवर्षेण महता पाकशासनः .. 8..\\ सर्वसत्त्वानि यानीह स्थावराणि चराणि च . महता पांसुवर्षेण नाशं यास्यन्ति सर्वशः .. 9..\\ दण्डस्य विषयो यावत्तावत्सर्वसमुच्छ्रयः . पांसुभुत इवालक्ष्यः सप्तरात्राद्भविष्यति .. 10..\\ इत्युक्त्वा क्रोधसन्तपस्तमाश्रमनिवासिनम् . जनं जनपदान्तेषु स्थीयतामिति चाब्रवीत् .. 11..\\ श्रुत्वा तूशसनो वाक्यं स आश्रमावसथो जनः . निष्क्रान्तो विषयात्तस्य स्थानं चक्रेऽथ बाह्यतः .. 12..\\ स तथोक्त्वा मुनिजनमरजामिदमब्रवीत् . इहैव वस दुर्मेधे आश्रमे सुसमाहिता .. 13..\\ इदं योजनपर्यन्तं सरः सुरुचिरप्रभम् . अरजे विज्वरा भुङ्क्ष्व कालश्चात्र प्रतीक्ष्यताम् .. 14..\\ त्वत्समीपे तु ये सत्त्वा वासमेष्यन्ति तां निशाम् . अवध्याः पांसुवर्षेण ते भविष्यन्ति नित्यदा .. 15..\\ इत्युक्त्वा भार्गवो वासमन्यत्र समुपाक्रमत् . सप्ताहाद्भस्मसाद्भूतं यथोक्तं ब्रह्मवादिना .. 16..\\ तस्यासौ दण्डविषयो विन्ध्यशैवलसानुषु . शप्तो ब्रह्मर्षिणा तेन पुरा वैधर्मके कृते .. 17..\\ ततः प्रभृति काकुत्स्थ दण्डकारण्यमुच्यते . तपस्विनः स्थिता यत्र जनस्थानमथोऽभवत् .. 18..\\ एतत्ते सर्वमाख्यातं यन्मां पृच्छसि राघव . सन्ध्यामुपासितुं वीर समयो ह्यतिवर्तते .. 19..\\ एते महर्षयः सर्वे पूर्णकुम्भाः समन्ततः . कृतोदको नरव्याघ्र आदित्यं पर्युपासते .. 20..\\ स तैरृषिभिरभ्यस्तः सहितैर्ब्रह्मसत्तमैः . रविरस्तं गतो राम गच्छोदकमुपस्पृश .. 21..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}