\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{6}## ##\begin{center}## \section{uttarakaaNDa} ##\end{center}## \medskip 74 तच्छ्रुत्वा भाषितं तस्य रामस्याक्लिष्टकर्मणः . द्वाःस्थः कुमारावाहूय राघवाय न्यवेदयत् .. 1..\\ दृष्ट्वा तु राघवः प्राप्तौ प्रियौ भरतलक्ष्मणौ . परिष्वज्य ततो रामो वाक्यमेतदुवाच ह .. 2..\\ कृतं मया यथातथ्यं द्विजकार्यमनुत्तमम् . धर्मसेतुमतो भूयः कर्तुमिच्छामि राघवौ .. 3..\\ युवाभ्यामात्मभूताभ्यां राजसूयमनुत्तमम् . सहितो यष्टुमिच्छामि तत्र धर्मो हि शाश्वतः .. 4..\\ इष्ट्वा तु राजसूयेन मित्रः शत्रुनिबर्हणः . सुहुतेन सुयज्ञेन वरुणत्वमुपागमत् .. 5..\\ सोमश्च राजसूयेन इष्ट्वा धर्मेण धर्मवित् . प्राप्तश्च सर्वलोकानां कीर्तिं स्थानं च शाश्वतम् .. 6..\\ अस्मिन्नहनि यच्छ्रेयश्चिन्त्यतां तन्मया सह . हितं चायति युक्तं च प्रयतौ वक्तुमर्हथ .. 7..\\ श्रुता तु राघवस्यैतद्वाक्यं वाक्यविशारदः . भरतः प्राञ्जलिर्भूत्वा वाक्यमेतदुवाच ह .. 8..\\ त्वयि धर्मः परः साधो त्वयि सर्वा वसुन्धरा . प्रतिष्ठिता महाबाहो यशश्चामितविक्रम .. 9..\\ महीपालाश्च सर्वे त्वां प्रजापतिमिवामराः . निरीक्षन्ते महात्मानो लोकनाथं यथा वयम् .. 10..\\ प्रजाश्च पितृवद्राजन्पश्यन्ति त्वां महाबल . पृथिव्यां गतिभूतोऽसि प्राणिनामपि राघव .. 11..\\ स त्वमेवंविधं यज्ञमाहर्तासि कथं नृप . पृथिव्यां राजवंशानां विनाशो यत्र दृश्यते .. 12..\\ पृथिव्यां ये च पुरुषा राजन्पौरुषमागताः . सर्वेषां भविता तत्र क्षयः सर्वान्तकोपमः .. 13..\\ स त्वं पुरुषशार्दूल गुणैरतुलविक्रम . पृथिवीं नार्हसे हन्तुं वशे हि तव वर्तते .. 14..\\ भरतस्य तु तद्वाक्यं श्रुत्वामृतमयं यथा . प्रहर्षमतुलं लेभे रामः सत्यपराक्रमः .. 15..\\ उवाच च शुभां वाणीं कैकेय्या नन्दिवर्धनम् . प्रीतोऽस्मि परितुष्टोऽस्मि तवाद्य वचनेन हि .. 16..\\ इदं वचनमक्लीबं त्वया धर्मसमाहितम् . व्याहृतं पुरुषव्याघ्र पृथिव्याः परिपालनम् .. 17..\\ एष तस्मादभिप्रायाद्राजसूयात्क्रतूत्तमान् . निवर्तयामि धर्मज्ञ तव सुव्याहृतेन वै .. 18..\\ प्रजानां पालनं धर्मो राज्ञां यज्ञेन संमितः . तस्माच्छृणोमि ते वाक्यं साधूक्तं सुसमाहितम् .. 19..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}