\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{6}## ##\begin{center}## \section{uttarakaaNDa} ##\end{center}## \medskip 75 tathoktavati रामे तु भरते च महात्मनि . लक्ष्मणोऽपि शुभं वाक्यमुवाच रघुनन्दनम् .. 1..\\ अश्वमेधो महायज्ञः पावनः सर्वपाप्मनाम् . पावनस्तव दुर्धर्षो रोचतां क्रतुपुङ्गवः .. 2..\\ श्रूयते हि पुरावृत्तं वासवे सुमहात्मनि . ब्रह्महत्यावृतः शक्रो हयमेधेन पावितः .. 3..\\ पुरा किल महाबाहो देवासुरसमागमे . वृत्रो नाम महानासीद्दैतेयो लोकसंमतः .. 4..\\ विस्तीर्णा योजनशतमुच्छ्रितस्त्रिगुणं ततः . अनुरागेण लोकांस्त्रीन्स्नेहात्पश्यति सर्वतः .. 5..\\ धर्मज्ञश्च कृतज्ञश्च बुद्ध्या च परिनिष्ठितः . शशास पृथिवीं सर्वां धर्मेण सुसमाहितः .. 6..\\ तस्मिन्प्रशासति तदा सर्वकामदुघा मही . रसवन्ति प्रसूतानि मूलानि च फलानि च .. 7..\\ अकृष्टपच्या पृथिवी सुसम्पन्ना महात्मनः . स राज्यं तादृशं भुङ्क्ते स्फीतमद्भुतदर्शनम् .. 8..\\ तस्य बुद्धिः समुत्पन्ना तपः कुर्याम् अनुत्तमम् . तपो हि परमं श्रेयस्तपो हि परमं सुखम् .. 9..\\ स निक्षिप्य सुतं ज्येष्ठं पौरेषु परमेश्वरम् . तप उग्रमुपातिष्ठत्तापयन्सर्वदेवताः .. 10..\\ तपस्तप्यति वृत्रे तु वासवः परमार्तवत् . विष्णुं समुपसङ्क्रम्य वाक्यमेतदुवाच ह .. 11..\\ तपस्यता महाबाहो लोका वृत्रेण निर्जिताः . बलवान्स हि धर्मात्मा नैनं शक्ष्यामि बाधितुम् .. 12..\\ यद्यसौ तप आतिष्ठेद्भूय एव सुरेश्वर . यावल्लोका धरिष्यन्ति तावदस्य वशानुगाः .. 13..\\ त्वं चैनं परमोदारमुपेक्षसि महाबल . क्षणं हि न भवेद्वृत्रः क्रुद्धे त्वयि सुरेश्वर .. 14..\\ यदा हि प्रीतिसंयोगं त्वया विष्णो समागतः . तदा प्रभृति लोकानां नाथत्वमुपलब्धवान् .. 15..\\ स त्वं प्रसादं लोकानां कुरुष्व सुमहायशः . त्वत्कृतेन हि सर्वं स्यात्प्रशान्तमजरं जगत् .. 16..\\ इमे हि सर्वे विष्णो त्वां निरीक्षन्ते दिवौकसः . वृत्रघतेन महता एषां साह्यं कुरुष्व ह .. 17..\\ त्वया हि नित्यशः साह्यं कृतमेषां महात्मनाम् . असह्यमिदमन्येषामगतीनां गतिर्भवान् .. 18..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}