\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{6}## ##\begin{center}## \section{uttarakaaNDa} ##\end{center}## \medskip 76 लक्ष्मणस्य तु तद्वाक्यं श्रुत्वा शत्रुनिबर्हणः . वृत्रघातमशेषेण कथयेत्याह लक्ष्मणम् .. 1..\\ राघवेणैवमुक्तस्तु सुमित्रानन्दवर्धनः . भूय एव कथां दिव्यां कथयामास लक्ष्मणः .. 2..\\ सहस्राक्षवचः श्रुत्वा सर्वेषां च दिवौकसाम् . विष्णुर्देवानुवाचेदं सर्वानिन्द्रपुरोगमान् .. 3..\\ पूर्वं सौहृदबद्धोऽस्मि वृत्रस्य सुमहात्मनः . तेन युष्मत्प्रियार्थं वै नाहं हन्मि महासुरम् .. 4..\\ अवश्यं करणीयं च भवतां सुखमुत्तमम् . तस्मादुपायमाख्यास्ये येन वृत्रं हनिष्यथ .. 5..\\ त्रिधा भूतं करिष्येऽहमात्मानं सुरसत्तमाः . तेन वृत्रं सहस्राक्षो हनिष्यति न संशयः .. 6..\\ एकोऽंशो वासवं यातु द्वितीयो वज्रमेव तु . तृतीयो भूतलं शक्रस्ततो वृत्रं हनिष्यति .. 7..\\ तथा ब्रुवति देवेशे देवा वाक्यमथाब्रुवन् . एवमेतन्न सन्देहो यथा वदसि दैत्यहन् .. 8..\\ भद्रं तेऽस्तु गमिष्यामो वृत्रासुरवधैषिणः . भजस्व परमोदारवासवं स्वेन तेजसा .. 9..\\ ततः सर्वे महात्मानः सहस्राक्षपुरोगमाः . तदरण्यमुपाक्रामन्यत्र वृत्रो महासुरः .. 10..\\ तेऽपश्यंस्तेजसा भूतं तपन्तमसुरोत्तमम् . पिबन्तमिव लोकांस्त्रीन्निर्दहन्तमिवाम्बरम् .. 11..\\ दृष्ट्वैव चासुरश्रेष्ठं देवास्त्रासमुपागमन् . कथमेनं वधिष्यामः कथं न स्यात्पराजयः .. 12..\\ तेषां चिन्तयतां तत्र सहस्राक्षः पुरन्दरः . वज्रं प्रगृह्य बाहुभ्यां प्रहिणोद्वृत्रमूर्धनि .. 13..\\ कालाग्निनेव घोरेण दीप्तेनेव महार्चिषा . प्रतप्तं वृत्रशिरसि जगत्त्रासमुपागमत् .. 14..\\ असम्भाव्यं वधं तस्य वृत्रस्य विबुधाधिपः . चिन्तयानो जगामाशु लोकस्यान्तं महायशाः .. 15..\\ तमिन्द्रं ब्रह्महत्याशु गच्छन्तमनुगच्छति . अपतच्चास्य गात्रेषु तमिन्द्रं दुःखमाविशत् .. 16..\\ हतारयः प्रनष्टेन्द्रा देवाः साग्निपुरोगमाः . विष्णुं त्रिभुवणश्रेष्ठं मुहुर्मुहुरपूजयन् .. 17..\\ त्वं गतिः परमा देव पूर्वजो जगतः प्रभुः . रथार्थं सर्वभूतानां विष्णुत्वमुपजग्मिवान् .. 18..\\ हतश्चायं त्वया वृत्रो ब्रह्महत्या च वासवम् . बाधते सुरशार्दूल मोक्षं तस्य विनिर्दिश .. 19..\\ तेषां तद्वचनं श्रुत्वा देवानां विष्णुरब्रवीत् . मामेव यजतां शक्रः पावयिष्यामि वज्रिणम् .. 20..\\ पुण्येन हयमेधेन मामिष्ट्वा पाकशासनः . पुनरेष्यति देवानामिन्द्रत्वमकुतोभयः .. 21..\\ एवं सन्दिश्य देवानां तां वाणीममृतोपमा . जगाम विष्णुर्देवेशः स्तूयमानस्त्रिविष्टपम् .. 22..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}