\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{6}## ##\begin{center}## \section{uttarakaaNDa} ##\end{center}## \medskip 77 तथा वृत्रवधं सर्वमखिलेन स लक्ष्मणः . कथयित्वा नरश्रेष्ठः कथाशेषमुपाक्रमत् .. 1..\\ ततो हते महावीर्ये वृत्रे देवभयङ्करे . ब्रह्महत्यावृतः शक्रः संज्ञां लेभे न वृत्रहा .. 2..\\ सोऽन्तमाश्रित्य लोकानां नष्टसंज्ञो विचेतनः . कालं तत्रावसत्कं चिद्वेष्टमानो यथोरगः .. 3..\\ अथ नष्टे सहस्राक्षे उद्विग्नमभवज्जगत् . भूमिश्च ध्वस्तसङ्काशा निःस्नेहा शुष्ककानना .. 4..\\ निःस्रोतसश्चाम्बुवाहा ह्रदाश्च सरितस्तथा . सङ्क्षोभश्चैव सत्त्वानामनावृष्टिकृतोऽभवत् .. 5..\\ क्षीयमाणे तु लोकेऽस्मिन्सम्भ्रान्तमनसः सुराः . यदुक्तं विष्णुना पूर्वं तं यज्ञं समुपानयन् .. 6..\\ ततः सर्वे सुरगणाः सोपाध्यायाः सहर्षिभिः . तं देशं सहिता जग्मुर्यत्रेन्द्रो भयमोहितः .. 7..\\ ते तु दृष्ट्वा सहस्राक्षं मोहितं ब्रह्महत्यया . तं पुरस्कृत्य देवेशमश्वमेधं प्रचक्रिरे .. 8..\\ ततोऽश्वमेधः सुमहान्महेन्द्रस्य महात्मनः . ववृधे ब्रह्महत्यायाः पावनार्थं नरेश्वर .. 9..\\ ततो यज्ञसमाप्तौ तु ब्रह्महत्या महात्मनः . अभिगम्याब्रवीद्वाक्यं क्व मे स्थानं विधास्यथ .. 10..\\ ते तामूचुस्ततो देवास्तुष्टाः प्रीतिसमन्विताः . चतुर्धा विभजात्मानमात्मनैव दुरासदे .. 11..\\ देवानां भाषितं श्रुत्वा ब्रह्महत्या महात्मनाम् . संनिधौ स्थानमन्यत्र वरयामास दुर्वसा .. 12..\\ एकेनांशेन वत्स्यामि पूर्णोदासु नदीषु वै . द्वितीयेन तु वृक्षेषु सत्यमेतद्ब्रवीमि वः .. 13..\\ योऽयमंशस्तृतीयो मे स्त्रीषु यौवनशालिषु . त्रिरात्रं दर्पपर्णासु वसिष्ये दर्पघातिनी .. 14..\\ हन्तारो ब्राह्मणान्ये तु प्रेक्षापूर्वमदूषकान् . तांश्चतुर्थेन भागेन संश्रयिष्ये सुरर्षभाः .. 15..\\ प्रत्यूचुस्तां ततो देवा यथा वदसि दुर्वसे . तथा भवतु तत्सर्वं साधयस्व यथेप्सितम् .. 16..\\ ततः प्रीत्यान्विता देवाः सहस्राक्षं ववन्दिरे . विज्वरः पूतपाप्मा च वासवः समपद्यत .. 17..\\ प्रशान्तं च जगत्सर्वं सहस्राक्षे प्रतिष्ठते . यज्ञं चाद्भुतसङ्काशं तदा शक्रोऽभ्यपूजयत् .. 18..\\ ईदृशो ह्यश्वमेधस्य प्रभावो रघुनन्दन . यजस्व सुमहाभाग हयमेधेन पार्थिव .. 19..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}