\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{6}## ##\begin{center}## \section{uttarakaaNDa} ##\end{center}## \medskip 78 तच्छ्रुत्वा लक्ष्मणेनोक्तं वाक्यं वाक्यविशारदः . प्रत्युवाच महातेजाः प्रहसन्राघवो वचः .. 1..\\ एवमेतन्नरश्रेष्ठ यथा वदसि लक्ष्मण . वृत्रघातमशेषेण वाजिमेधफलं च यत् .. 2..\\ श्रूयते हि पुरा सौम्य कर्दमस्य प्रजापतेः . पुत्रो बाह्लीश्वरः श्रीमानिलो नाम सुधार्मिकः .. 3..\\ स राजा पृथिवीं सर्वां वशे कृत्वा महायशाः . राज्यं चैव नरव्याघ्र पुत्रवत्पर्यपालयत् .. 4..\\ सुरैश्च परमोदारैर्दैतेयैश्च महासुरैः . नागराक्षसगन्धर्वैर्यक्षैश्च सुमहात्मभिः .. 5..\\ पूज्यते नित्यशः सौम्य भयार्तै रघुनन्दन . अबिभ्यंश्च त्रयो लोकाः सरोषस्य महात्मनः .. 6..\\ स राजा तादृशो ह्यासीद्धर्मे वीर्ये च निष्ठितः . बुद्ध्या च परमोदारो बाह्लीकानां महायशाः .. 7..\\ स प्रचक्रे महाबाहुर्मृगयां रुचिरे वने . चैत्रे मनोरमे मासि सभृत्यबलवाहनः .. 8..\\ प्रजघ्ने स नृपोऽरण्ये मृगाञ्शतसहस्रशः . हत्वैव तृप्तिर्नाभूच्च राज्ञस्तस्य महात्मनः .. 9..\\ नानामृगाणामयुतं वध्यमानं महात्मना . यत्र जातो महासेनस्तं देशमुपचक्रमे .. 10..\\ तस्मिंस्तु देवदेवेशः शैलराजसुतां हरः . रमयामास दुर्धर्षैः सर्वैरनुचरैः सह .. 11..\\ कृत्वा स्त्रीभूतमात्मानमुमेशो गोपतिध्वजः . देव्याः प्रियचिकीर्षुः स तस्मिन्पर्वतनिर्झरे .. 12..\\ ये च तत्र वनोद्देशे सत्त्वाः पुरुषवादिनः . यच्च किं चन तत्सर्वं नारीसंज्ञं बभूव ह .. 13..\\ एतस्मिन्नन्तरे राजा स इलः कर्दमात्मजः . निघ्नन्मृगसहस्राणि तं देशमुपचक्रमे .. 14..\\ स दृष्ट्वा स्त्रीकृतं सर्वं सव्यालमृगपक्षिणम् . आत्मानं सानुगं चैव स्त्रीभूतं रघुनन्दन .. 15..\\ तस्य दुःखं महत्त्वासीद्दृष्ट्वात्मानं तथा गतम् . उमापतेश्च तत्कर्म ज्ञात्वा त्रासमुपागमत् .. 16..\\ ततो देवं महात्मानं शितिकण्ठं कपर्दिनम् . जगाम शरणं राजा सभृत्यबलवाहनः .. 17..\\ ततः प्रहस्य वरदः सह देव्या महायशाः . प्रजापतिसुतं वाक्यमुवाच वरदः स्वयम् .. 18..\\ उत्तिष्ठोत्तिष्ठ राजर्षे कार्दमेय महाबल . पुरुषत्वमृते सौम्य वरं वरय सुव्रत .. 19..\\ ततः स राजा शोकार्ताः प्रत्याख्यातो महात्मना . न स जग्राह स्त्रीभूतो वरमन्यं सुरोत्तमात् .. 20..\\ ततः शोकेन महता शैलराजसुतां नृपः . प्रणिपत्य महादेवीं सर्वेणैवान्तरात्मना .. 21..\\ ईशे वराणां वरदे लोकानामसि भामिनि . अमोघदर्शने देवि भजे सौम्ये नमोऽस्तु ते .. 22..\\ हृद्गतं तस्य राजर्षेर्विज्ञाय हरसंनिधौ . प्रत्युवाच शुभं वाक्यं देवी रुद्रस्य संमता .. 23..\\ अर्धस्य देवो वरदो वरार्धस्य तथा ह्यहम् . तस्मादर्धं गृहाण त्वं स्त्रीपुंसोर्यावदिच्छसि .. 24..\\ तदद्भुततमं श्रुत्वा देव्या वरमनुत्तमम् . सम्प्रहृष्टमना भूत्वा राजा वाक्यमथाब्रवीत् .. 25..\\ यदि देवि प्रसन्ना मे रूपेणाप्रतिमा भुवि . मासं स्त्रीत्वमुपासित्वा मासं स्यां पुरुषः पुनः .. 26..\\ ईप्सितं तस्य विज्ञाय देवी सुरुचिरानना . प्रत्युवाच शुभं वाक्यमेवमेतद्भविष्यति .. 27..\\ राजन्पुरुषभूतस्त्वं स्त्रीभावं न स्मरिष्यसि . स्त्रीभूतश्चापरं मासं न स्मरिष्यसि पौरुषम् .. 28..\\ एवं स राजा पुरुषो मामं भूत्वाथ कार्दमिः . त्रैलोक्यसुन्दरी नारी मासमेकमिलाभवत् .. 29..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}