\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{6}## ##\begin{center}## \section{uttarakaaNDa} ##\end{center}## \medskip 79 तां कथामिलसम्बद्धां रामेण समुदीरिताम् . लक्ष्मणो भरतश्चैव श्रुत्वा परमविस्मितौ .. 1..\\ तौ रामं प्राञ्जलीभूत्वा तस्य राज्ञो महात्मनः . विस्तरं तस्य भावस्य तदा पप्रच्छतुः पुनः .. 2..\\ कथं स राजा स्त्रीभूतो वर्तयामास दुर्गतिम् . पुरुषो वा यदा भूतः कां वृत्तिं वर्तयत्यसौ .. 3..\\ तयोस्तद्भाषितं श्रुत्वा कौतूहलसमन्वितम् . कथयामास काकुत्ष्ठस्तस्य राज्ञो यथा गतम् .. 4..\\ तमेव प्रथमं मासं स्त्रीभूत्वा लोकसुन्दरी . ताभिः परिवृता स्त्रीभिर्येऽस्य पूर्वं पदानुगाः .. 5..\\ तत्काननं विगाह्याशु विजह्रे लोकसुन्दरी . द्रुमगुल्मलताकीर्णं पद्भ्यां पद्मदलेक्षणा .. 6..\\ वाहनानि च सर्वाणि सन्त्यक्त्वा वै समन्ततः . पर्वताभोगविवरे तस्मिन्रेमे इला तदा .. 7..\\ अथ तस्मिन्वनोद्देशे पर्वतस्याविदूरतः . सरः सुरुचिरप्रख्यं नानापक्षिगणायुतम् .. 8..\\ ददर्श सा इला तस्मिन्बुधं सोमसुतं तदा . ज्वलन्तं स्वेन वपुषा पूर्णं सोममिवोदितम् .. 9..\\ तपन्तं च तपस्तीव्रमम्भोमध्ये दुरासदम् . यशक्सरं कामगमं तारुण्ये पर्यवस्थितम् .. 10..\\ सा तं जलाशयं सर्वं क्षोभयामास विस्मिता . सह तैः पूर पुरुषैः स्त्रीभूतै रघुनन्दन .. 11..\\ बुधस्तु तां निरीक्ष्यैव कामबाणाभिपीडितः . नोपलेभे तदात्मानं चचाल च तदाम्भसि .. 12..\\ इलां निरीक्षमाणः स त्रैलोक्याभ्यधिकां शुभाम् . चिन्तां समभ्यतिक्रामत्का न्वियं देवताधिका .. 13..\\ न देवीषु न नागीषु नासुरीष्वप्सरःसु च . दृष्टपूर्वा मया का चिद्रूपेणैतेन शोभिता .. 14..\\ सदृशीयं मम भवेद्यदि नान्यपरिग्रहा . इति बुद्धिं समास्थाय जलात्स्थलमुपागमत् .. 15..\\ स आश्रमं समुपागम्य चतस्रः प्रमदास्ततः . शब्दापयत धर्मात्मा ताश्चैनं च ववन्दिरे .. 16..\\ स ताः पप्रच्छ धर्मात्म कस्यैषा लोकसुन्दरी . किमर्थमागता चेह सत्यमाख्यात माचिरम् .. 17..\\ शुभं तु तस्य तद्वाक्यं मधुरं मधुराक्षरम् . श्रुत्वा तु ताः स्त्रियः सर्वा ऊचुर्मधुरया गिरा .. 18..\\ अस्माकमेषा सुश्रोणी प्रभुत्वे वर्तते सदा . अपतिः काननान्तेषु सहास्माभिरटत्यसौ .. 19..\\ तद्वाक्यमव्यक्तपदं तासां स्त्रीणां निशम्य तु . विद्यामावर्तनीं पुण्यामावर्तयत स द्विजः .. 20..\\ सोऽर्थं विदित्वा निखिलं तस्य राज्ञो यथागतम् . सर्वा एव स्त्रियस्ताश्च बभाषे मुनिपुङ्गवः .. 21..\\ अत्र किं पुरुषा भद्रा अवसञ्शैलरोधसि . वत्स्यथास्मिन्गिरौ यूयमवकाशो विधीयताम् .. 22..\\ मूलपुत्रफलैः सर्वा वर्तयिष्यथ नित्यदा . स्त्रियः किम्पुरुषान्नाम भर्तॄन्समुपलप्स्यथ .. 23..\\ ताः श्रुत्वा सोमपुत्रस्य वाचं किम्पुरुषीकृताः . उपासां चक्रिरे शैलं बह्व्यस्ता बहुधा तदा .. 24..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}