\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{6}## ##\begin{center}## \section{uttarakaaNDa} ##\end{center}## \medskip 80 श्रुत्वा किम्पुरुषोत्पत्तिं लक्ष्मणो भरतस्तदा . आश्चर्यमिति चाब्रूतामुभौ रामं जनेश्वरम् .. 1..\\ अथ रामः कथामेतां भूय एव महायशाः . कथयामास धर्मात्मा प्रजापतिसुतस्य वै .. 2..\\ सर्वास्ता विद्रुता दृष्ट्वा किंनरीरृषिसत्तमः . उवाच रूपसम्पन्नां तां स्त्रियं प्रहसन्निव .. 3..\\ सोमस्याहं सुदयितः सुतः सुरुचिरानने . भजस्व मां वरारोहे भक्त्या स्निग्धेन चक्षुषा .. 4..\\ तस्य तद्वचनं श्रुत्वा शून्ये स्वजनवर्जिता . इला सुरुचिरप्रख्यं प्रत्युवाच महाग्रहम् .. 5..\\ अहं कामकरी सौम्य तवास्मि वशवर्तिनी . प्रशाधि मां सोमसुत यथेच्छसि तथा कुरु .. 6..\\ तस्यास्तदद्भुतप्रख्यं श्रुत्वा हर्षसमन्वितः . स वै कामी सह तया रेमे चन्द्रमसः सुतः .. 7..\\ बुधस्य माधवो मासस्तामिलां रुचिराननाम् . गतो रमयतोऽत्यर्थं क्षणवत्तस्य कामिनः .. 8..\\ अथ मासे तु सम्पूर्णे पूर्णेन्दुसदृशाननः . प्रजापतिसुतः श्रीमाञ्शयने प्रत्यबुध्यत .. 9..\\ सोऽपश्यत्सोमजं तत्र तप्यन्तं सलिलाशये . ऊर्ध्वबाहुं निरालम्बं तं राजा प्रत्यभाषत .. 10..\\ भगवन्पर्वतं दुर्गं प्रविष्टोऽस्मि सहानुगः . न च पश्यामि तत्सैन्यं क्व नु ते मामका गताः .. 11..\\ तच्छ्रुत्वा तस्य राजर्षेर्नष्टसंज्ञस्य भाषितम् . प्रत्युवाच शुभं वाक्यं सान्त्वयन्परया गिरा .. 12..\\ अश्मवर्षेण महता भृत्यास्ते विनिपातिताः . त्वं चाश्रमपदे सुप्तो वातवर्षभयार्दितः .. 13..\\ समाश्वसिहि भद्रं ते निर्भयो विगतज्वरः . फलमूलाशनो वीर वस चेह यथासुखम् .. 14..\\ स राजा तेन वाक्येन प्रत्याश्वस्तो महायशाः . प्रत्युवाच शुभं वाक्यं दीनो भृत्यजनक्षयात् .. 15..\\ त्यक्ष्याम्यहं स्वकं राज्यं नाहं भृत्यैर्विना कृतः . वर्तयेयं क्षणं ब्रह्मन्समनुज्ञातुमर्हसि .. 16..\\ सुतो धर्मपरो ब्रह्मञ्ज्येष्ठो मम महायशाः . शशबिन्दुरिति ख्यातः स मे राज्यं प्रपत्स्यते .. 17..\\ न हि शक्ष्याम्यहं गत्वा भृत्यदारान्सुखान्वितान् . प्रतिवक्तुं महातेजः किं चिदप्यशुभं वचः .. 18..\\ तथा ब्रुवति राजेन्द्रे बुधः परममद्भुतम् . सान्त्वपूर्वमथोवाच वासस्त इह रोचताम् .. 19..\\ न सन्तापस्त्वया कार्यः कार्दमेय महाबल . संवत्सरोषितस्येह कारयिष्यामि ते हितम् .. 20..\\ तस्य तद्वचनं श्रुत्वा बुधस्याक्लिष्टकर्मणः . वासाय विदधे बुद्धिं यदुक्तं ब्रह्मवादिना .. 21..\\ मासं स स्त्री तदा भूत्वा रमयत्यनिशं शुभा . मासं पुरुषभावेन धर्मबुद्धिं चकार सः .. 22..\\ ततः स नवमे मासि इला सोमसुतात्मजम् . जनयामास सुश्रोणी पुरूरवसमात्मजम् .. 23..\\ जातमात्रं तु सुश्रोणी पितुर्हस्ते न्यवेशयत् . बुधस्य समवर्णाभमिलापुत्रं महाबलम् .. 24..\\ बुधोऽपि पुरुषीभूतं समाश्वास्य नराधिपम् . कथाभी रमयामास धर्मयुक्ताभिरात्मवान् .. 25..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}