\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{6}## ##\begin{center}## \section{uttarakaaNDa} ##\end{center}## \medskip 81 tathoktavati रामे तु तस्य जन्म तदद्भुतम् . उवाच लक्ष्मणो भूयो भरतश्च महायशाः .. 1..\\ सा प्रिया सोमपुत्रस्य संवत्सरमथोषिता . अकरोत्किं नरश्रेष्ठ तत्त्वं शंसितुमर्हसि .. 2..\\ तयोस्तद्वाक्यमाधुर्यं निशम्य परिपृच्छतोः . रामः पुनरुवाचेमां प्रजापतिसुते कथाम् .. 3..\\ पुरुषत्वं गते शूरे बुधः परमबुद्धिमान् . संवर्तं परमोदारमाजुहाव महायशाः .. 4..\\ च्यवनं भृगुपुत्रं च मुनिं चारिष्टनेमिनम् . प्रमोदनं मोदकरं ततो दुर्वाससं मुनिम् .. 5..\\ एतान्सर्वान्समानीय वाक्यज्ञस्तत्त्वदर्शिनः . उवाच सर्वान्सुहृदो धैर्येण सुसमाहितः .. 6..\\ अयं राजा महाबाहुः कर्दमस्य इलः सुतः . जानीतैनं यथा भूतं श्रेयो ह्यस्य विधीयताम् .. 7..\\ तेषां संवदतामेव तमाश्रममुपागमत् . कर्दमः सुमहातेजा द्विजैः सह महात्मभिः .. 8..\\ पुलस्त्यश्च क्रतुश्चैव वषट्कारस्तथैव च . ओङ्कारश्च महातेजास्तमाश्रममुपागमन् .. 9..\\ ते सर्वे हृष्टमनसः परस्परसमागमे . हितैषिणो बाह्लि पतेः पृथग्वाक्यमथाब्रुवन् .. 10..\\ कर्दमस्त्वब्रवीद्वाक्यं सुतार्थं परमं हितम् . द्विजाः शृणुत मद्वाक्यं यच्छ्रेयः पार्थिवस्य हि .. 11..\\ नान्यं पश्यामि भैषज्यमन्तरेण वृषध्वजम् . नाश्वमेधात्परो यज्ञः प्रियश्चैव महात्मनः .. 12..\\ तस्माद्यजामहे सर्वे पार्थिवार्थे दुरासदम् . कर्दमेनैवमुक्तास्तु सर्व एव द्विजर्षभाः . रोचयन्ति स्म तं यज्ञं रुद्रस्याराधनं प्रति .. 13..\\ संवर्तस्य तु राजर्षिः शिष्यः परपुरञ्जयः . मरुत्त इति विख्यतस्तं यज्ञं समुपाहरत् .. 14..\\ ततो यज्ञो महानासीद्बुधाश्रमसमीपतः . रुद्रश्च परमं तोषमाजगाम महायशाः .. 15..\\ अथ यज्ञसमाप्तौ तु प्रीतः परमया मुदा . उमापतिर्द्विजान्सर्वानुवाचेदमिलां प्रति .. 16..\\ प्रीतोऽस्मि हयमेधेन भक्त्या च द्विजसत्तमाः . अस्य बाह्लिपतेश्चैव किं करोमि प्रियं शुभम् .. 17..\\ तथा वदति देवेशे द्विजास्ते सुसमाहिताः . प्रसादयन्ति देवेशं यथा स्यात्पुरुषस्त्विला .. 18..\\ ततः प्रीतमना रुद्रः पुरुषत्वं ददौ पुनः . इलायै सुमहातेजा दत्त्वा चान्तरधीयत .. 19..\\ निवृत्ते हयमेधे तु गते चादर्शनं हरे . यथागतं द्विजाः सर्वे अगच्छन्दीर्घदर्शिनः .. 20..\\ राजा तु बाह्लिमुत्सृज्य मध्यदेशे ह्यनुत्तमम् . निवेशयामास पुरं प्रतिष्ठानं यशस्करम् .. 21..\\ शशबिन्दुस्तु राजासीद्बाह्ल्यां परपुरञ्जयः . प्रतिष्ठान इलो राजा प्रजापतिसुतो बली .. 22..\\ स काले प्राप्तवाँल्लोकमिलो ब्राह्ममनुत्तमम् . ऐलः पुरूरवा राजा प्रतिष्ठानमवाप्तवान् .. 23..\\ ईदृशो ह्यश्वमेधस्य प्रभावः पुरुषर्षभौ . स्त्रीभूतः पौरुषं लेभे यच्चान्यदपि durlabham .. 24..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}