\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{6}## ##\begin{center}## \section{uttarakaaNDa} ##\end{center}## \medskip 86 रामो बहून्यहान्येव तद्गीतं परमाद्भुतम् . शुश्राव मुनिभिः सार्धं राजभिः सह वानरैः .. 1..\\ तस्मिन्गीते तु विज्ञाय सीतापुत्रौ कुशीलवौ . तस्याः परिषदो मध्ये रामो वचनमब्रवीत् .. 2..\\ मद्वचो ब्रूत गच्छध्वमिति भगवतोऽन्तिकम् .. 3..\\ यदि शुद्धसमाचारा यदि वा वीतकल्मषा . करोत्विहात्मनः शुद्धिमनुमान्य महामुनिम् .. 4..\\ छन्दं मुनेस्तु विज्ञाय सीतायाश् च मनोगतम् . प्रत्ययं दातुकामायास्ततः शंसत मे लघु .. 5..\\ श्वः प्रभाते तु शपथं मैथिली जनकात्मजा . करोतु परिषन्मध्ये शोधनार्थं ममेह च .. 6..\\ श्रुत्वा तु राघवस्यैतद्वचः परममद्भुतम् . दूताः सम्प्रययुर्वाटं यत्रास्ते मुनिपुङ्गवः .. 7..\\ ते प्रणम्य महात्मानं ज्वलन्तममितप्रभम् . ऊचुस्ते राम वाक्यानि मृदूनि मधुराणि च .. 8..\\ तेषां तद्भाषितं श्रुत्वा रामस्य च मनोगतम् . विज्ञाय सुमहातेजा मुनिर्वाक्यमथाब्रवीत् .. 9..\\ एवं भवतु भद्रं वो यथा तुष्यति राघवः . तथा करिष्यते सीता दैवतं हि पतिः स्त्रियाः .. 10..\\ तथोक्ता मुनिना सर्वे रामदूता महौजसः . प्रत्येत्य राघवं सर्वे मुनिवाक्यं बभाषिरे .. 11..\\ ततः प्रहृष्टः काकुत्स्थः श्रुत्वा वाक्यं महात्मनः . ऋषींस्तत्र समेतांश्च राज्ञश्चैवाभ्यभाषत .. 12..\\ भगवन्तः सशिष्या वै सानुगश्च नराधिपाः . पश्यन्तु सीताशपथं यश्चैवान्योऽभिकाङ्क्षते .. 13..\\ तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः . सर्वेषमृषिमुख्यानां साधुवादो महानभूत् .. 14..\\ राजानश्च महात्मानः प्रशंसन्ति स्म राघवम् . उपपन्नं नरश्रेष्ठ त्वय्येव भुवि नान्यतः .. 15..\\ एवं विनिश्चयं कृत्वा श्वोभूत इति राघवः . विसर्जयामास तदा सर्वांस्ताञ्शत्रुसूदनः .. 16..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}