\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{6}## ##\begin{center}## \section{uttarakaaNDa} ##\end{center}## \medskip 87 तस्यां रजन्यां व्युष्टायां यज्ञवाटगतो नृपः . ऋषीन्सर्वान्महातेजाः शब्दापयति राघवः .. 1..\\ वसिष्ठो वामदेवश्च जाबालिरथ काश्यपः . विश्वामित्रो दीर्घतपा दुर्वासाश्च महातपाः .. 2..\\ अगस्त्योऽथ तथाशक्तिर्भार्गवश्चैव वामनः . मार्कण्डेयश्च दीर्घायुर्मौद्गल्यश्च महातपाः .. 3..\\ भार्गवश्च्यवनश्चैव शतानन्दश् च धर्मवित् . भरद्वाजश्च तेजस्वी अग्निपुत्रश्च सुप्रभः .. 4..\\ एते चान्ये च मुनयो बहवः संशितव्रताः . राजानश्च नरव्याघ्राः सर्व एव समागताः .. 5..\\ राक्षसाश्च महावीर्या वानराश्च महाबलाः . समाजग्मुर्महात्मानः सर्व एव कुतूहलात् .. 6..\\ क्षत्रियाश्चैव वैश्याश्च शूद्राश्चैव सहस्रशः . सीताशपथवीक्षार्थं सर्व एव समागताः .. 7..\\ तथा समागतं सर्वमश्वभूतमिवाचलम् . श्रुत्वा मुनिवरस्तूर्णं ससीतः समुपागमत् .. 8..\\ तमृषिं पृष्ठतः सीता सान्वगच्छदवाङ्मुखी . कृताञ्जलिर्बाष्पगला कृत्वा रामं मनोगतम् .. 9..\\ तां दृष्ट्वा श्रीमिवायान्तीं ब्रह्माणमनुगामिनीम् . वाल्मीकेः पृष्ठतः सीतां साधुकारो महानभूत् .. 10..\\ ततो हलहला शब्दः सर्वेषामेवमाबभौ . दुःखजेन विशालेन शोकेनाकुलितात्मनाम् .. 11..\\ साधु सीतेति के चित्तु साधु रामेति चापरे . उभावेव तु तत्रान्ये साधु साध्विति चाब्रुवन् .. 12..\\ ततो मध्यं जनौघानां प्रविश्य मुनिपुङ्गवः . सीतासहायो वाल्मीकिरिति होवाच राघवम् .. 13..\\ इयं दाशरथे सीता सुव्रता धर्मचारिणी . अपापा ते परित्यक्ता ममाश्रमसमीपतः .. 14..\\ लोकापवादभीतस्य तव राम महाव्रत . प्रत्ययं दास्यते सीता तामनुज्ञातुमर्हसि .. 15..\\ इमौ च जानकी पुत्रावुभौ च यमजातकौ . सुतौ तवैव दुर्धर्षो सत्यमेतद्ब्रवीमि ते .. 16..\\ प्रचेतसोऽहं दशमः पुत्रो राघवनन्दन . न स्मराम्यनृतं वाक्यं तथेमौ तव पुत्रकौ .. 17..\\ बहुवर्षसहस्राणि तपश्चर्या मया कृता . तस्याः फलमुपाश्नीयामपापा मैथिली यथा .. 18..\\ अहं पञ्चसु भूतेषु मनःषष्ठेषु राघव . विचिन्त्य सीतां शुद्धेति न्यगृह्णां वननिर्झरे .. 19..\\ इयं शुद्धसमाचारा अपापा पतिदेवता . लोकापवादभीतस्य दास्यति प्रत्ययं tava .. 20..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}