\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{6}## ##\begin{center}## \section{uttarakaaNDa} ##\end{center}## \medskip 9 kasya chittvatha कालस्य सुमाली नाम राक्षसः . रसातलान्मर्त्यलोकं सर्वं वै विचचाअर ह .. 1..\\ नीलजीमूतसङ्काशस्तप्तकाञ्चनकुण्डलः . कन्यां दुहितरं गृह्य विना पद्ममिव श्रियम् . अथापश्यत्स गच्छन्तं पुष्पकेण धनेश्वरम् .. 2..\\ तं दृष्ट्वामरसङ्काशं गच्छन्तं पावकोपमम् . अथाब्ब्रवीत्सुतां रक्षः कैकसीं नाम नामतः .. 3..\\ पुत्रि प्रदानकालोऽयं यौवनं तेऽतिवर्तते . त्वत्कृते च वयं सर्वे यन्त्रिता धर्मबुद्धयः .. 4..\\ त्वं हि सर्वगुणोपेता श्रीः सपद्मेव पुत्रिके . प्रत्याख्यानाच्च भीतैस्त्वं न वरैः प्रतिगृह्यसे .. 5..\\ कन्या पितृत्वं दुःखं हि सर्वेषां मानकाङ्क्षिणाम् . न ज्ञायते च कः कन्यां वरयेदिति पुत्रिके .. 6..\\ मातुः कुलं पितृकुलं यत्र चैव प्रदीयते . कुलत्रयं सदा कन्या संशये स्थाप्य तिष्ठति .. 7..\\ सा त्वं मुनिवरश्रेष्ठं प्रजापतिकुलोद्भवम् . गच्छ विश्रवसं पुत्रि पौलस्त्यं वरय स्वयम् .. 8..\\ ईदृशास्ते भविष्यन्ति पुत्राः पुत्रि न संशयः . तेजसा भास्करसमा यादृशोऽयं धनेश्वरः .. 9..\\ एतस्मिन्नन्तरे राम पुलस्त्य तनयो द्विजः . अग्निहोत्रमुपातिष्ठच्चतुर्थ इव पावकः .. 10..\\ सा तु तां दारुणां वेलामचिन्त्य पितृगौरवात् . उपसृत्याग्रतस्तस्य चरणाधोमुखी स्थिता .. 11..\\ स तु तां वीक्ष्य सुश्रोणीं पूर्णचन्द्रनिभाननाम् . अब्रवीत्परमोदारो दीप्यमान इवौजसा .. 12..\\ भद्रे कस्यासि दुहिता कुतो वा त्वमिहागता . किं कार्यं कस्य वा हेतोस्तत्त्वतो ब्रूहि शोभने .. 13..\\ एवमुक्ता तु सा कन्या कृताञ्जलिरथाब्रवीत् . आत्मप्रभावेन मुने ज्ञातुमर्हसि मे मतम् .. 14..\\ किं तु विद्धि हि मां ब्रह्मञ्शासनात्पितुरागताम् . कैकसी नाम नाम्नाहं शेषं त्वं ज्ञातुमर्हसि .. 15..\\ स तु गत्वा मुनिर्ध्यानं वाक्यमेतदुवाच ह . विज्ञातं ते मया भद्रे कारणं यन्मनोगतम् .. 16..\\ दारुणायां तु वेलायां यस्मात्त्वं मामुपस्थिता . शृणु तस्मात्सुतान्भद्रे यादृशाञ्जनयिष्यसि .. 17..\\ दारुणान्दारुणाकारान्दारुणाभिजनप्रियान् . प्रसविष्यसि सुश्रोणि राक्षसान्क्रूरकर्मणः .. 18..\\ सा तु तद्वचनं श्रुत्वा प्रणिपत्याब्रवीद्वचः . भगवन्नेदृशाः पुत्रास्त्वत्तोऽर्हा ब्रह्मयोनितः .. 19..\\ अथाब्रवीन्मुनिस्तत्र पश्चिमो यस्तवात्मजः . मम वंशानुरूपश्च धर्मात्मा च भविष्यति .. 20..\\ एवमुक्ता तु सा कन्या राम कालेन केन चित् . जनयामास बीभत्सं रक्षोरूपं सुदारुणम् .. 21..\\ दशशीर्षं महादंष्ट्रं नीलाञ्जनचयोपमम् . ताम्रौष्ठं विंशतिभुजं महास्यं दीप्तमूर्धजम् .. 22..\\ जातमात्रे ततस्तस्मिन्सज्वालकवलाः शिवाः . क्रव्यादाश्चापसव्यानि मण्डलानि प्रचक्रिरे .. 23..\\ ववर्ष रुधिरं देवो मेघाश्च खननिस्वनाः . प्रबभौ न च खे सूर्यो महोल्काश्चापतन्भुवि .. 24..\\ अथ नामाकरोत्तस्य पितामहसमः पिता . दशशीर्षः प्रसूतोऽयं दशग्रीवो भविष्यति .. 25..\\ तस्य त्वनन्तरं जातः कुम्भकर्णो महाबलः . प्रमाणाद्यस्य विपुलं प्रमाणं नेह विद्यते .. 26..\\ ततः शूर्पणखा नाम सञ्जज्ञे विकृतानना . विभीषणश्च धर्मात्मा कैकस्याः पश्चिमः सुतः .. 27..\\ ते तु तत्र महारण्ये ववृधुः सुमहौजसः . तेषां क्रूरो दशग्रीवो लोकोद्वेगकरोऽभवत् .. 28..\\ कुम्भकर्णः प्रमत्तस्तु महर्षीन्धर्मसंश्रितान् . त्रैलोक्यं त्रासयन्दुष्टो भक्षयन्विचचार ह .. 29..\\ विभीषणस्तु धर्मात्मा नित्यं धर्मपथे स्थितः . स्वाध्यायनियताहार उवास नियतेन्द्रियः .. 30..\\ अथ वित्तेश्वरो देवस्तत्र कालेन केन चित् . आगच्छत्पितरं द्रष्टुं पुष्पकेण महौजसं .. 31..\\ तं दृष्ट्वा कैकयी तत्र ज्वलन्तमिव तेजसा . आस्थाय राक्षसीं बुद्धिं दशग्रीवमुवाच ह .. 32..\\ पुत्रवैश्रवणं पश्य भ्रातरं तेजसा वृतम् . भ्रातृभावे समे चापि पश्यात्मानं त्वमीदृशम् .. 33..\\ दशग्रीव तथा यत्नं कुरुष्वामितविक्रम . यथा भवसि मे पुत्र शीग्घ्रं वैश्वरणोपमः .. 34..\\ मातुस्तद्वचनं श्रुत्वा दशग्रीवः प्रतापवान् . अमर्षमतुलं लेभे प्रतिज्ञां चाकरोत्तदा .. 35..\\ सत्यं ते प्रतिजानामि तुल्यो भ्रात्राधिकोऽपि वा . भविष्याम्यचिरान्मातः सन्तापं त्यज हृद्गतम् .. 36..\\ ततः क्रोधेन तेनैव दशग्रीवः सहानुजः . प्राप्स्यामि तपसा काममिति कृत्वाध्यवस्य च . आगच्छदात्मसिद्ध्यर्थं गोकर्णस्याश्रमं shubham .. 37..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}