\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{6}## ##\begin{center}## \section{uttarakaaNDa} ##\end{center}## \medskip 98 te दूता रामवाक्येन चोदिता लघुविक्रमाः . प्रजग्मुर्मधुरां शीघ्रं चक्रुर्वासं न चाध्वनि .. 1..\\ ततस्त्रिभिरहो रात्रैः सम्प्राप्य मधुराम् अथ . शत्रुघ्नाय यथावृत्तमाचख्युः सर्वमेव तत् .. 2..\\ लक्ष्मणस्य परित्यागं प्रतिज्ञां राघवस्य च . पुत्रयोरभिषेकं च पौरानुगमनं तथा .. 3..\\ कुशस्य नगरी रम्या विन्ध्यपर्वतरोधसि . कुशावतीति नाम्ना सा कृता रामेण धीमता .. 4..\\ श्राविता च पुरी रम्या श्रावतीति लवस्य च . अयोध्यां विजनां चैव भरतं राघवानुगम् .. 5..\\ एवं सर्वं निवेद्याशु शत्रुघ्नाय महात्मने . विरेमुस्ते ततो दूतास्त्वर राजन्निति ब्रुवन् .. 6..\\ श्रुत्वा तं घोरसङ्काशं कुलक्षयमुपस्थितम् . प्रकृतीस्तु समानीय काञ्चनं च पुरोहितम् .. 7..\\ तेषां सर्वं यथावृत्तमाख्याय रघुनन्दनः . आत्मनश्च विपर्यासं भविष्यं भ्रातृभिः सह .. 8..\\ ततः पुत्रद्वयं वीरः सोऽभ्यषिञ्चन्नराधिपः . सुबाहुर्मधुरां लेभे शत्रुघाती च वैदिशम् .. 9..\\ द्विधाकृत्वा तु तां सेनां माधुरीं पुत्रयोर्द्वयोः . धनधान्यसमायुक्तौ स्थापयामास पार्थिवौ .. 10..\\ ततो विसृज्य राजानं वैदिशे शत्रुघातिनम् . जगाम त्वरितोऽयोध्यां रथेनैकेन राघवः .. 11..\\ स ददर्श महात्मानं ज्वलन्तमिव पावकम् . क्षौमसूक्ष्माम्बरधरं मुनिभिः सार्धमक्षयैः .. 12..\\ सोऽभिवाद्य ततो रामं प्राञ्जलिः प्रयतेन्द्रियः . उवाच वाक्यं धर्मज्ञो धर्ममेवानुचिन्तयन् .. 13..\\ कृत्वाभिषेकं सुतयोर्युक्तं राघवयोर्धनैः . तवानुगमने राजन्विद्धि मां कृतनिश्चयम् .. 14..\\ न चान्यदत्र वक्तव्यं दुस्तरं तव शासनम् . त्यक्तुं नार्हसि मां वीर भक्तिमन्तं विशेषतः .. 15..\\ तस्य तां बुद्धिमक्लीबां विज्ञाय रघुनन्दनः . बाढमित्येव शत्रुघ्नं रामो वचनमब्रवीत् .. 16..\\ तस्य वाक्यस्य वाक्यान्ते वानराः कामरूपिणः . ऋक्षराक्षससङ्घाश्च समापेतुरनेकशः .. 17..\\ देवपुत्रा ऋषिसुता गन्धर्वाणां सुतास्तथा . राम क्षयं विदित्वा ते सर्व एव समागताः .. 18..\\ ते राममभिवाद्याहुः सर्व एव समागताः . तवानुगमने राजन्सम्प्राप्ताः स्म महायशः .. 19..\\ यदि राम विनास्माभिर्गच्छेस्त्वं पुरुषर्षभ . यमदण्डमिवोद्यम्य त्वया स्म विनिपातिताः .. 20..\\ एवं तेषां वचः श्रुत्वा ऋष्कवानररक्षसाम् . विभीषणमथोवाच मधुरं श्लक्ष्णया गिरा .. 21..\\ यावत्प्रजा धरिष्यन्ति तावत्त्वं वै विभीषण . राक्षसेन्द्र महावीर्य लङ्कास्थः स्वं धरिष्यसि .. 22..\\ प्रजाः संरक्ष धर्मेण नोत्तरं वक्तुमर्हसि .. 23..\\ तमेवमुक्त्वा काकुत्स्थो हनूमन्तमथाब्रवीत् . जीविते कृतबुद्धिस्त्वं मा प्रतिज्ञां विलोपय .. 24..\\ मत्कथाः प्रचरिष्यन्ति यावल्लोके हरीश्वर . तावत्त्वं धारयन्प्राणान्प्रतिज्ञामनुपालय .. 25..\\ तथैवमुक्त्वा काकुत्स्थः सर्वांस्तानृक्षवानरान् . मया सार्धं प्रयातेति तदा तान्राघवोऽब्रवीत् .. 26..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}