|| वाल्मीकि रामायण - अयोध्याकाण्ड ||

|| सर्ग ||

१८
तथा तु विलपन्तीं तां कौसल्यां राममातरम् |
उवाच लक्ष्मणो दीनस्तत्कालसदृशं वचः || १||

न रोचते ममाप्येतदार्ये यद्राघवो वनम् |
त्यक्त्वा राज्यश्रियं गच्छेत्स्त्रिया वाक्यवशं गतः || २||

विपरीतश्च वृद्धश्च विषयैश्च प्रधर्षितः |
नृपः किमिव न ब्रूयाच्चोद्यमानः समन्मथः || ३||

नास्यापराधं पश्यामि नापि दोषं तथा विधम् |
येन निर्वास्यते राष्ट्राद्वनवासाय राघवः || ४||

न तं पश्याम्यहं लोके परोक्षमपि यो नरः |
अमित्रोऽपि निरस्तोऽपि योऽस्य दोषमुदाहरेत् || ५||

देवकल्पमृजुं दान्तं रिपूणाम् अपि वत्सलम् |
अवेक्षमाणः को धर्मं त्यजेत्पुत्रमकारणात् || ६||

तदिदं वचनं राज्ञः पुनर्बाल्यमुपेयुषः |
पुत्रः को हृदये कुर्याद्राजवृत्तमनुस्मरन् || ७||

यावदेव न जानाति कश्चिदर्थमिमं नरः |
तावदेव मया साधमात्मस्थं कुरु शासनम् || ८||

मया पार्श्वे सधनुषा तव गुप्तस्य राघव |
कः समर्थोऽधिकं कर्तुं कृतान्तस्येव तिष्ठतः || ९||

निर्मनुष्यामिमां सर्वामयोध्यां मनुजर्षभ |
करिष्यामि शरैस्तीक्ष्णैर्यदि स्थास्यति विप्रिये || १०||

भरतस्याथ पक्ष्यो वा यो वास्य हितमिच्छति |
सर्वानेतान्वधिष्यामि मृदुर्हि परिभूयते || ११||

त्वया चैव मया चैव कृत्वा वैरमनुत्तमम् |
कस्य शक्तिः श्रियं दातुं भरतायारिशासन || १२||

अनुरक्तोऽस्मि भावेन भ्रातरं देवि तत्त्वतः |
सत्येन धनुषा चैव दत्तेनेष्टेन ते शपे || १३||

दीप्तमग्निमरण्यं वा यदि रामः प्रवेक्ष्यते |
प्रविष्टं तत्र मां देवि त्वं पूर्वमवधारय || १४||

हरामि वीर्याद्दुःखं ते तमः सूर्य इवोदितः |
देवी पश्यतु मे वीर्यं राघवश्चैव पश्यतु || १५||

एतत्तु वचनं श्रुत्वा लक्ष्मणस्य महात्मनः |
उवाच रामं कौसल्या रुदन्ती शोकलालसा || १६||

भ्रातुस्ते वदतः पुत्र लक्ष्मणस्य श्रुतं त्वया |
यदत्रानन्तरं तत्त्वं कुरुष्व यदि रोचते || १७||

न चाधर्म्यं वचः श्रुत्वा सपत्न्या मम भाषितम् |
विहाय शोकसन्तप्तां गन्तुमर्हसि मामितः || १८||

धर्मज्ञ यदि धर्मिष्ठो धर्मं चरितुमिच्छसि |
शुश्रूष मामिहस्थस्त्वं चर धर्ममनुत्तमम् || १९||

शुश्रूषुर्जननीं पुत्र स्वगृहे नियतो वसन् |
परेण तपसा युक्तः काश्यपस्त्रिदिवं गतः || २०||

यथैव राजा पूज्यस्ते गौरवेण तथा ह्यहम् |
त्वां नाहमनुजानामि न गन्तव्यमितो वनम् || २१||

त्वद्वियोगान्न मे कार्यं जीवितेन सुखेन वा |
त्वया सह मम श्रेयस्तृणानामपि भक्षणम् || २२||

यदि त्वं यास्यसि वनं त्यक्त्वा मां शोकलालसाम् |
अहं प्रायमिहासिष्ये न हि शक्ष्यामि जीवितुम् || २३||

ततस्त्वं प्राप्स्यसे पुत्र निरयं लोकविश्रुतम् |
ब्रह्महत्यामिवाधर्मात्समुद्रः सरितां पतिः || २४||

विलपन्तीं तथा दीनां कौसल्यां जननीं ततः |
उवाच रामो धर्मात्मा वचनं धर्मसंहितम् || २५||

नास्ति शक्तिः पितुर्वाक्यं समतिक्रमितुं मम |
प्रसादये त्वां शिरसा गन्तुमिच्छाम्यहं वनम् || २६||

ऋषिणा च पितुर्वाक्यं कुर्वता व्रतचारिणा |
गौर्हता जानता धर्मं कण्डुनापि विपश्चिता || २७||

अस्माकं च कुले पूर्वं सगरस्याज्ञया पितुः |
खनद्भिः सागरैर्भूतिमवाप्तः सुमहान्वधः || २८||

जामदग्न्येन रामेण रेणुका जननी स्वयम् |
कृत्ता परशुनारण्ये पितुर्वचनकारिणा || २९||

न खल्वेतन्मयैकेन क्रियते पितृशासनम् |
पूर्वैरयमभिप्रेतो गतो मार्गोऽनुगम्यते || ३०||

तदेतत्तु मया कार्यं क्रियते भुवि नान्यथा |
पितुर्हि वचनं कुर्वन्न कश्चिन्नाम हीयते || ३१||

तामेवमुक्त्वा जननीं लक्ष्मणं पुनरब्रवीत् |
तव लक्ष्मण जानामि मयि स्नेहमनुत्तमम् |
अभिप्रायमविज्ञाय सत्यस्य च शमस्य च || ३२||

धर्मो हि परमो लोके धर्मे सत्यं प्रतिष्ठितम् |
धर्मसंश्रितमेतच्च पितुर्वचनमुत्तमम् || ३३||

संश्रुत्य च पितुर्वाक्यं मातुर्वा ब्राह्मणस्य वा |
न कर्तव्यं वृथा वीर धर्ममाश्रित्य तिष्ठता || ३४||

सोऽहं न शक्ष्यामि पितुर्नियोगमतिवर्तितुम् |
पितुर्हि वचनाद्वीर कैकेय्याहं प्रचोदितः || ३५||

तदेनां विसृजानार्यां क्षत्रधर्माश्रितां मतिम् |
धर्ममाश्रय मा तैक्ष्ण्यं मद्बुद्धिरनुगम्यताम् || ३६||

तमेवमुक्त्वा सौहार्दाद्भ्रातरं लक्ष्मणाग्रजः |
उवाच भूयः कौसल्यां प्राञ्जलिः शिरसानतः || ३७||

अनुमन्यस्व मां देवि गमिष्यन्तमितो वनम् |
शापितासि मम प्राणैः कुरु स्वस्त्ययनानि मे |
तीर्णप्रतिज्ञश्च वनात्पुनरेष्याम्यहं पुरीम् || ३८||

यशो ह्यहं केवलराज्यकारणान्
न पृष्ठतः कर्तुमलं महोदयम् |
अदीर्घकाले न तु देवि जीविते
वृणेऽवरामद्य महीमधर्मतः || ३९||

प्रसादयन्नरवृषभः स मातरं
पराक्रमाज्जिगमिषुरेव दण्डकान् |
अथानुजं भृशमनुशास्य दर्शनं
चकार तां हृदि जननीं प्रदक्षिणम् || ४०||




This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).