|| वाल्मीकि रामायण - अयोध्याकाण्ड ||

|| सर्ग ||

७४
अथ भूमिप्रदेशज्ञाः सूत्रकर्मविशारदाः |
स्वकर्माभिरताः शूराः खनका यन्त्रकास्तथा || १||

कर्मान्तिकाः स्थपतयः पुरुषा यन्त्रकोविदाः |
तथा वर्धकयश्चैव मार्गिणो वृक्षतक्षकाः || २||

कूपकाराः सुधाकारा वंशकर्मकृतस्तथा |
समर्था ये च द्रष्टारः पुरतस्ते प्रतस्थिरे || ३||

स तु हर्षात्तमुद्देशं जनौघो विपुलः प्रयान् |
अशोभत महावेगः सागरस्येव पर्वणि || ४||

ते स्ववारं समास्थाय वर्त्मकर्माणि कोविदाः |
करणैर्विविधोपेतैः पुरस्तात्सम्प्रतस्थिरे || ५||

लतावल्लीश्च गुल्मांश्च स्थाणूनश्मन एव च |
जनास्ते चक्रिरे मार्गं छिन्दन्तो विविधान्द्रुमान् || ६||

अवृक्षेषु च देशेषु के चिद्वृक्षानरोपयन् |
के चित्कुठारैष्टङ्कैश्च दात्रैश् छिन्दन्क्व चित्क्व चित् || ७||

अपरे वीरणस्तम्बान्बलिनो बलवत्तराः |
विधमन्ति स्म दुर्गाणि स्थलानि च ततस्ततः || ८||

अपरेऽपूरयन्कूपान्पांसुभिः श्वभ्रमायतम् |
निम्नभागांस्तथा के चित्समांश्चक्रुः समन्ततः || ९||

बबन्धुर्बन्धनीयांश्च क्षोद्यान्सञ्चुक्षुदुस्तदा |
बिभिदुर्भेदनीयांश्च तांस्तान्देशान्नरास्तदा || १०||

अचिरेणैव कालेन परिवाहान्बहूदकान् |
चक्रुर्बहुविधाकारान्सागरप्रतिमान्बहून् |
उदपानान्बहुविधान्वेदिका परिमण्डितान् || ११||

ससुधाकुट्टिमतलः प्रपुष्पितमहीरुहः |
मत्तोद्घुष्टद्विजगणः पताकाभिरलङ्कृतः || १२||

चन्दनोदकसंसिक्तो नानाकुसुमभूषितः |
बह्वशोभत सेनायाः पन्थाः स्वर्गपथोपमः || १३||

आज्ञाप्याथ यथाज्ञप्ति युक्तास्तेऽधिकृता नराः |
रमणीयेषु देशेषु बहुस्वादुफलेषु च || १४||

यो निवेशस्त्वभिप्रेतो भरतस्य महात्मनः |
भूयस्तं शोभयामासुर्भूषाभिर्भूषणोपमम् || १५||

नक्षत्रेषु प्रशस्तेषु मुहूर्तेषु च तद्विदः |
निवेशं स्थापयामासुर्भरतस्य महात्मनः || १६||

बहुपांसुचयाश्चापि परिखापरिवारिताः |
तत्रेन्द्रकीलप्रतिमाः प्रतोलीवरशोभिताः || १७||

प्रासादमालासंयुक्ताः सौधप्राकारसंवृताः |
पताका शोभिताः सर्वे सुनिर्मितमहापथाः || १८||

विसर्पत्भिरिवाकाशे विटङ्काग्रविमानकैः |
समुच्छ्रितैर्निवेशास्ते बभुः शक्रपुरोपमाः || १९||

जाह्नवीं तु समासाद्य विविधद्रुम काननाम् |
शीतलामलपानीयां महामीनसमाकुलाम् || २०||

सचन्द्रतारागणमण्डितं यथा
नभःक्षपायाममलं विराजते |
नरेन्द्रमार्गः स तथा व्यराजत
क्रमेण रम्यः शुभशिल्पिनिर्मितः || २१||




This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).