|| वाल्मीकि रामायण - अयोध्याकाण्ड ||

|| सर्ग ||

८९
अथ शैलाद्विनिष्क्रम्य मैथिलीं कोसलेश्वरः |
अदर्शयच्छुभजलां रम्यां मन्दाकिनीं नदीम् || १||

अब्रवीच्च वरारोहां चारुचन्द्रनिभाननाम् |
विदेहराजस्य सुतां रामो राजीवलोचनः || २||

विचित्रपुलिनां रम्यां हंससारससेविताम् |
कुसुमैरुपसम्पन्नां पश्य मन्दाकिनीं नदीम् || ३||

नानाविधैस्तीररुहैर्वृतां पुष्पफलद्रुमैः |
राजन्तीं राजराजस्य नलिनीमिव सर्वतः || ४||

मृगयूथनिपीतानि कलुषाम्भांसि साम्प्रतम् |
तीर्थानि रमणीयानि रतिं सञ्जनयन्ति मे || ५||

जटाजिनधराः काले वल्कलोत्तरवाससः |
ऋषयस्त्ववगाहन्ते नदीं मन्दाकिनीं प्रिये || ६||

आदित्यमुपतिष्ठन्ते नियमादूर्ध्वबाहवः |
एतेऽपरे विशालाक्षि मुनयः संशितव्रताः || ७||

मारुतोद्धूत शिखरैः प्रनृत्त इव पर्वतः |
पादपैः पत्रपुष्पाणि सृजद्भिरभितो नदीम् || ८||

कच्चिन्मणिनिकाशोदां कच्चित्पुलिनशालिनीम् |
कच्चित्सिद्धजनाकीर्णां पश्य मन्दाकिनीं नदीम् || ९||

निर्धूतान्वायुना पश्य विततान्पुष्पसञ्चयान् |
पोप्लूयमानानपरान्पश्य त्वं जलमध्यगान् || १०||

तांश्चातिवल्गु वचसो रथाङ्गाह्वयना द्विजाः |
अधिरोहन्ति कल्याणि निष्कूजन्तः शुभा गिरः || ११||

दर्शनं चित्रकूटस्य मन्दाकिन्याश्च शोभने |
अधिकं पुरवासाच्च मन्ये च तव दर्शनात् || १२||

विधूतकलुषैः सिद्धैस्तपोदमशमान्वितैः |
नित्यविक्षोभित जलां विहाहस्व मया सह || १३||

सखीवच्च विगाहस्व सीते मन्दकिनीमिमाम् |
कमलान्यवमज्जन्ती पुष्कराणि च भामिनि || १४||

त्वं पौरजनवद्व्यालानयोध्याम् इव पर्वतम् |
मन्यस्व वनिते नित्यं सरयूवदिमां नदीम् || १५||

लक्ष्मणश्चैव धर्मात्मा मन्निदेशे व्यवस्थितः |
त्वं चानुकूला वैदेहि प्रीतिं जनयथो मम || १६||

उपस्पृशंस्त्रिषवणं मधुमूलफलाशनः |
नायोध्यायै न राज्याय स्पृहयेऽद्य त्वया सह || १७||

इमां हि रम्यां गजयूथलोलितां
निपीततोयां गजसिंहवानरैः |
सुपुष्पितैः पुष्पधरैरलङ्कृतां
न सोऽस्ति यः स्यान्न गतक्रमः सुखी || १८||

इतीव रामो बहुसङ्गतं वचः
प्रिया सहायः सरितं प्रति ब्रुवन् |
चचार रम्यं नयनाञ्जनप्रभं
स चित्रकूटं रघुवंशवर्धनः || १९||




This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).